ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [684]  Kathañca  bhikkhave  bhikkhu  sampajāno  hoti  .  idha bhikkhave
bhikkhu    abhikkante    paṭikkante    sampajānakārī    hoti   ālokite
vilokite   sampajānakārī   hoti   sammiñjite   pasārite   sampajānakārī
hoti    saṅghāṭipattacīvaradhāraṇe    sampajānakārī   hoti   asite   pīte
khāyite  sāyite  sampajānakārī  hoti  uccārapassāvakamme  sampajānakārī
hoti   gate   ṭhite   nisinne   sutte   jāgarite  bhāsite  tuṇhībhāve
sampajānakārī  hoti  .  evaṃ  kho  bhikkhave  bhikkhu sampajāno 2- hoti.
Sato bhikkhave bhikkhu vihareyya sampajāno ayaṃ vo amhākaṃ anusāsanīti.
@Footnote: 1 Ma. itisaddo natthi. 2 Ma. sampajānakārī.
     [685]    Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme   .  atha  kho  aññataro  bhikkhu  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca.
     [686]   Sādhu   me   bhante  bhagavā  saṅkhittena  dhammaṃ  desetu
yamahaṃ   bhagavato   dhammaṃ   sutvā   eko  vūpakaṭṭho  appamatto  ātāpī
pahitatto  vihareyyanti  .  evameva  panidhekacce  moghapurisā maññeva 1-
ajjhesanti   dhamme   ca   bhāsite   mameva   anubandhitabbaṃ  maññantīti .
Desetu   me   bhante   bhagavā   saṅkhittena   dhammaṃ   desetu   sugato
saṅkhittena    dhammaṃ    appeva    nāmāhaṃ   bhagavato   bhāsitassa   atthaṃ
ājāneyyaṃ 2- appeva nāmāhaṃ bhagavato bhāsitassa dāyādo assanti.
     [687]   Tasmā   tiha   tvaṃ  bhikkhu  ādimeva  visodhehi  kusalesu
dhammesu   .   ko   cādi   kusalānaṃ   dhammānaṃ   .   sīlaṃ  ca  suvisuddhaṃ
diṭṭhi   ca  ujukā  .  yato  kho  te  bhikkhu  sīlaṃ  ca  suvisuddhaṃ  bhavissati
diṭṭhi   ca   ujukā  .  tato  tvaṃ  bhikkhu  sīlaṃ  nissāya  sīle  patiṭṭhāya
cattāro satipaṭṭhāne tividhena bhāveyyāsi. Katame cattāro.
     [688]  Idha  tvaṃ  bhikkhu  ajjhattaṃ  vā  kāye kāyānupassī viharāhi
ātāpī   sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ  .
Bahiddhā    vā   kāye   kāyānupassī   viharāhi   ātāpī   sampajāno
satimā    vineyya    loke    abhijjhādomanassaṃ    .    ajjhattabahiddhā
@Footnote: 1 Ma. Yu. mañceva. 2 Ma. Yu. jāneyyaṃ.
Vā    kāye    kāyānupassī   viharāhi   ātāpī   sampajāno   satimā
vineyya   loke   abhijjhādomanassaṃ   .   ajjhattaṃ   vā   vedanāsu .
Bahiddhā  vā  vedanāsu  .  ajjhattabahiddhā  vā  vedanāsu  vedanānupassī
viharāhi  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ.
Ajjhattaṃ   vā   citte   .   bahiddhā   vā  citte  .  ajjhattabahiddhā
vā    citte    cittānupassī   viharāhi   ātāpī   sampajāno   satimā
vineyya   loke   abhijjhādomanassaṃ   .   ajjhattaṃ   vā   dhammesu  .
Bahiddhā   vā   dhammesu   .  ajjhattabahiddhā  vā  dhammesu  dhammānupassī
viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
     [689]  Yato  kho  tvaṃ  bhikkhu  sīlaṃ  nissāya  sīle patiṭṭhāya ime
cattāro  satipaṭṭhāne  evaṃ  tividhena  bhāvessasi  .  tato  tuyhaṃ  bhikkhu
yā   ratti  vā  divaso  vā  āgamissati  vuḍḍhiyeva  pāṭikaṅkhā  kusalesu
dhammesu no parihānīti.



             The Pali Tipitaka in Roman Character Volume 19 page 191-193. https://84000.org/tipitaka/read/roman_item.php?book=19&item=684&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=684&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=684&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=684&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=684              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]