ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [703]  Gocare  bhikkhave  caratha  sake  pettike visaye. Gocare
Bhikkhave   carataṃ   sake   pettike   visaye  na  lacchati  māro  otāraṃ
na   lacchati   māro   ārammaṇaṃ  .  ko  ca  bhikkhave  bhikkhuno  gocaro
sako   pettiko   visayo   .  yadidaṃ  cattāro  satipaṭṭhānā  .  katame
cattāro   .  idha  bhikkhave  bhikkhu  kāye  kāyānupassī  viharati  ātāpī
sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ   .  vedanāsu
citte   dhammesu   dhammānupassī   viharati   ātāpī   sampajāno   satimā
vineyya   loke   abhijjhādomanassaṃ   .  ayaṃ  bhikkhave  bhikkhuno  gocaro
sako pettiko visayoti.
     [704]   Seyyathāpi   bhikkhave   bālo  abyatto  akusalo  sūdo
rājānaṃ  vā  rājamahāmattaṃ  1-  vā  nānaccayehi 2- sūpehi paccupaṭṭhito
assa     ambilaggehipi     tittakaggehipi    kaṭukaggehipi    madhuraggehipi
khārikehipi  akhārikehipi  loṇikehipi  aloṇikehipi  .  sakho  so  bhikkhave
bālo  abyatto  akusalo  sūdo  sakassa  bhattanimittaṃ  3-  na  uggaṇhāti
idaṃ   vā   me   ajja   bhattasūpeyyaṃ   ruccati   imassa   vā  abhiharati
imassa   vā   bahuṃ   gaṇhāti   imassa   vā   vaṇṇaṃ   bhāsati  ambilaggaṃ
vā   me   ajja   bhattasūpeyyaṃ   ruccati   ambilaggassa   vā   abhiharati
ambilaggassa   vā   bahuṃ   gaṇhāti   ambilaggassa   vā   vaṇṇaṃ   bhāsati
tittakaggaṃ  vā  me  ajja  .  kaṭukaggaṃ  vā  me  ajja  .  madhuraggaṃ vā
me  ajja  .  khārikaṃ  vā  me  ajja  .  akhārikaṃ  vā  me  ajja .
@Footnote: 1 Sī. Yu. rājamahāmattānaṃ. evamupari. 2 nānāvidhehīti vā pāṭho.
@Yu. nānāccayehi. evamupari. 3 Ma. Yu. bhattassa.... evamupari.
Loṇikaṃ   vā   me   ajja   .   aloṇikaṃ  vā  me  ajja  bhattasūpeyyaṃ
ruccati   aloṇikassa   vā   abhiharati   aloṇikassa   vā   bahuṃ   gaṇhāti
aloṇikassa   vā   vaṇṇaṃ   bhāsatīti   .   sakho   so   bhikkhave  bālo
abyatto   akusalo   sūdo   na   ceva   lābhī   hoti  acchādanassa  na
lābhī  vettanassa  na  lābhī  abhihārānaṃ  .  taṃ  kissa  hetu  .  tathā hi
so   bhikkhave   bālo   abyatto   akusalo   sūdo  sakassa  bhattanimittaṃ
na uggaṇhāti.
     [705]   Evameva   kho   bhikkhave  idhekacco  bālo  abyatto
akusalo    bhikkhu   kāye   kāyānupassī   viharati   ātāpī   sampajāno
satimā  vineyya  loke  abhijjhādomanassaṃ  .  tassa  kāye kāyānupassino
viharato   cittaṃ  na  samādhiyati  upakkilesā  na  pahīyanti  so  taṃ  nimittaṃ
na   uggaṇhāti   .   vedanāsu   citte   dhammesu  dhammānupassī  viharati
ātāpī   sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ  .  tassa
dhammesu   dhammānupassino   viharato   cittaṃ   na   samādhiyati  upakkilesā
na   pahīyanti   so   taṃ  nimittaṃ  na  uggaṇhāti  .  sakho  so  bhikkhave
bālo   abyatto   akusalo   bhikkhu   na   ceva   lābhī  hoti  diṭṭheva
dhamme   sukhavihārānaṃ   na  lābhī  satisampajaññassa  .  taṃ  kissa  hetu .
Tathā   hi   so   bhikkhave   bālo   abyatto   akusalo  bhikkhu  sakassa
cittassa nimittaṃ na uggaṇhāti.
     [706]   Seyyathāpi   bhikkhave   paṇḍito   byatto  kusalo  sūdo
Rājānaṃ   vā   rājamahāmattaṃ   vā   nānaccayehi   sūpehi  paccupaṭṭhito
assa     ambilaggehipi     tittakaggehipi    kaṭukaggehipi    madhuraggehipi
khārikehipi    akhārikehipi   loṇikehipi   aloṇikehipi   .   sakho   so
bhikkhave    paṇḍito    byatto    kusalo   sūdo   sakassa    bhattanimittaṃ
uggaṇhāti    idaṃ    vā   me   ajja   bhattasūpeyyaṃ   ruccati   imassa
vā    abhiharati    imassa   vā   bahuṃ   gaṇhāti   imassa   vā   vaṇṇaṃ
bhāsati   ambilaggaṃ   vā   me   ajja  bhattasūpeyyaṃ  ruccati  ambilaggassa
vā   abhiharati   ambilaggassa   vā   bahuṃ   gaṇhāti   ambilaggassa   vā
vaṇṇaṃ   bhāsati   tittakaggaṃ   vā   me   ajja   .   kaṭukaggaṃ  vā  me
ajja  .  madhuraggaṃ  vā  me  ajja  .  khārikaṃ  vā  me ajja. Akhārikaṃ
vā   me  ajja  .  loṇikaṃ  vā  me  ajja  .  aloṇikaṃ  vā me ajja
bhattasūpeyyaṃ    ruccati    aloṇikassa   vā   abhiharati   aloṇikassa   vā
bahuṃ    gaṇhāti   aloṇikassa   vā   vaṇṇaṃ   bhāsatīti   .   sakho   so
bhikkhave  paṇḍito  byatto  kusalo  sūdo  lābhī  ceva  hoti  acchādanassa
lābhī   vettanassa   lābhī   abhihārānaṃ   .   taṃ  kissa  hetu  .  tathā
hi   so   bhikkhave   paṇḍito  byatto  kusalo  sūdo  sakassa  bhattanimittaṃ
uggaṇhāti.



             The Pali Tipitaka in Roman Character Volume 19 page 199-202. https://84000.org/tipitaka/read/roman_item.php?book=19&item=703&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=703&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=703&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=703&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=703              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]