ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [745]   Kathañca   bhikkhave   bhikkhu   attadīpo  viharati  attasaraṇo
anaññasaraṇo     dhammadīpo     dhammasaraṇo     anaññasaraṇo    .    idha
bhikkhave    bhikkhu   kāye   kāyānupassī   viharati   ātāpī   sampajāno
satimā   vineyya  loke  abhijjhādomanassaṃ  .  vedanāsu  citte  dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ   .   evaṃ   kho   bhikkhave   bhikkhu   attadīpo  viharati
attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo.
     [746]  Ye  hi  keci  bhikkhave etarahi vā mamaccaye vā attadīpā
viharissanti     attasaraṇā     anaññasaraṇā     dhammadīpā     dhammasaraṇā
anaññasaraṇā    .    tamataggemete   bhikkhave   bhikkhū   bhavissanti   ye
keci sikkhākāmāti.
     [747]   Sāvatthīnidānaṃ   .   atha  kho  āyasmā  bāhiyo  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  bāhiyo  bhagavantaṃ etadavoca
sādhu   me   bhante   bhagavā  saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato
Dhammaṃ    sutvā    eko   vūpakaṭṭho   appamatto   ātāpī   pahitatto
vihareyyanti   .  tasmā  tiha  tvaṃ  bāhiya  ādimeva  visodhehi  kusalesu
dhammesu   .   ko   cādi  kusalānaṃ  dhammānaṃ  .  sīlañca  suvisuddhaṃ  diṭṭhi
ca ujukā.
     [748]  Yato  [1]- kho te bāhiya sīlañca suvisuddhaṃ bhavissati diṭṭhi ca
ujukā   tato   tvaṃ   bāhiya   sīlaṃ  nissāya  sīle  patiṭṭhāya  cattāro
satipaṭṭhāne   bhāveyyāsi   .   katame  cattāro  .  idha  tvaṃ  bāhiya
kāye   kāyānupassī   viharāhi   ātāpī   sampajāno   satimā  vineyya
loke   abhijjhādomanassaṃ   .   vedanāsu   citte  dhammesu  dhammānupassī
viharāhi  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ.
Yato   kho  tvaṃ  bāhiya  sīlaṃ  nissāya  sīle  patiṭṭhāya  ime  cattāro
satipaṭṭhāne  evaṃ  bhāvessasi  tato  tuyhaṃ  bāhiya  yā  ratti vā divaso
vā āgamissati vuḍḍhi yeva pāṭikaṅkhā kusalesu dhammesu no parihānīti.
     [749]  Atha  kho  āyasmā  bāhiyo  bhagavato  bhāsitaṃ abhinanditvā
anumoditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .  atha  kho  āyasmā  bāhiyo  eko  vūpakaṭṭho  appamatto
ātāpī   pahitatto   viharanto  na  cirasseva  yassatthāya  kulaputtā  *-
sammadeva    agārasmā   anagāriyaṃ   pabbajanti   tadanuttaraṃ   brahmacariya-
pariyosānaṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
@Footnote: 1 Ma. Yu. ca.
@* mīkār—kṛ´์ khagœ kulaputatā peḌna kulaputtā
Vihāsi    khīṇā    jāti    vusitaṃ    brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti      abbhaññāsi     .     aññataro    ca    panāyasmā
bāhiyo arahataṃ ahosīti.
     [750]   Sāvatthīnidānaṃ   .   atha  kho  āyasmā  uttiyo  yena
bhagavā    tenupasaṅkami    .pe.   ekamantaṃ   nisinno   kho   āyasmā
uttiyo   bhagavantaṃ   etadavoca   sādhu   me  bhante  bhagavā  saṅkhittena
dhammaṃ    desetu   yamahaṃ   bhagavato   dhammaṃ   sutvā   eko   vūpakaṭṭho
appamatto   ātāpī   pahitatto   vihareyyanti   .   tasmā   tiha  tvaṃ
uttiya   ādimeva   visodhehi  kusalesu  dhammesu  .  ko  cādi  kusalānaṃ
dhammānaṃ. Sīlañca suvisuddhaṃ diṭṭhi ca ujukā.
     [751]  Yato  [1]-  kho  te  uttiya  sīlañca  suvisuddhaṃ  bhavissati
diṭṭhi   ca   ujukā   tato   tvaṃ  uttiya  sīlaṃ  nissāya  sīle  patiṭṭhāya
cattāro   satipaṭṭhāne  bhāveyyāsi  .  katame  cattāro  .  idha  tvaṃ
uttiya   kāye   kāyānupassī   viharāhi   ātāpī   sampajāno   satimā
vineyya    loke   abhijjhādomanassaṃ   .   vedanāsu   citte   dhammesu
dhammānupassī   viharāhi   ātāpī   sampajāno   satimā   vineyya  loke
abhijjhādomanassaṃ   .   yato   kho   tvaṃ   uttiya   sīlaṃ  nissāya  sīle
patiṭṭhāya   ime   cattāro  satipaṭṭhāne  evaṃ  bhāveyyāsi  2-  tato
tvaṃ uttiya gamissasi maccudheyyassa pāranti.
     [752]  Atha  kho  āyasmā  uttiyo  bhagavato  bhāsitaṃ abhinanditvā
@Footnote: 1 Ma. Yu. ca. 2 Ma. bhāvessasi.
Anumoditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi    .    atha    kho   āyasmā   uttiyo   eko   vūpakaṭṭho
appamatto   ātāpī   pahitatto   viharanto   na   cirasseva  yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja    vihāsi   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ
nāparaṃ    itthattāyāti    abbhaññāsi   .   aññataro   ca   panāyasmā
uttiyo arahataṃ ahosīti.
     [753]  Sāvatthīnidānaṃ  .  cattārome bhikkhave satipaṭṭhānā bhāvitā
bahulīkatā   ariyā   niyyānikā  niyyanti  takkarassa  sammādukkhakkhayāya .
Katame   cattāro   .  idha  bhikkhave  bhikkhu  kāye  kāyānupassī  viharati
ātāpī   sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ  .
Vedanāsu   citte   dhammesu   dhammānupassī   viharati  ātāpī  sampajāno
satimā  vineyya  loke  abhijjhādomassaṃ  .  ime  kho  bhikkhave cattāro
satipaṭṭhānā    bhāvitā    bahulīkatā    ariyā    niyyānikā    niyyanti
takkarassa sammādukkhakkhayāyāti.
     [754]  Ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ  viharati najjā nerañjarāya
tīre    ajapālanigrodhe    paṭhamābhisambuddho   .   atha   kho   bhagavato
rahogatassa    paṭisallīnassa    evaṃ    cetaso    parivitakko    udapādi
ekāyanvāyaṃ   maggo   sattānaṃ   visuddhiyā  sokaparidevānaṃ  samatikkamāya
Dukkhadomanassānaṃ     atthaṅgamāya     ñāyassa    adhigamāya    nibbānassa
sacchikiriyāya   yadidaṃ   cattāro   satipaṭṭhānā   .  katame  cattāro .
Kāye   vā   bhikkhu  kāyānupassī  vihareyya  ātāpī  sampajāno  satimā
vineyya   loke   abhijjhādomanassaṃ  .  vedanāsu  vā  bhikkhu  .  citte
vā   bhikkhu   .   dhammesu   vā  bhikkhu  dhammānupassī  vihareyya  ātāpī
sampajāno   satimā   vineyya  loke  abhijjhādomanassaṃ  .  ekāyanvāyaṃ
maggo   sattānaṃ  visuddhiyā  sokaparidevānaṃ  samatikkamāya  dukkhadomanassānaṃ
atthaṅgamāya   ñāyassa   adhigamāya   nibbānassa   sacchikiriyāya   .  yadidaṃ
cattāro satipaṭṭhānāti.
     [755]    Atha    kho    brahmā   sahampati   bhagavato   cetasā
cetoparivitakkamaññāya   seyyathāpi   nāma  balavā  puriso  sammiñjitaṃ  vā
bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ   sammiñjeyya  evameva  kho
brahmaloke   antarahito   bhagavato   purato   pāturahosi   .  atha  kho
brahmā     sahampati    ekaṃsamuttarāsaṅgaṃ    karitvā    yena    bhagavā
tenañjalimpaṇāmetvā bhagavantaṃ etadavoca
     [756]   Evametaṃ  bhagavā  evametaṃ  sugata  ekāyanvāyaṃ  bhante
maggo   sattānaṃ  visuddhiyā  sokaparidevānaṃ  samatikkamāya  dukkhadomanassānaṃ
atthaṅgamāya    ñāyassa    adhigamāya    nibbānassa    sacchikiriyāya   .
Yadidaṃ     cattāro     satipaṭṭhānā    .    katame    cattāro   .
Kāye   vā   bhante  bhikkhu  kāyānupassī  vihareyya  ātāpī  sampajāno
Satimā   vineyya   loke   abhijjhādomanassaṃ   .  vedanāsu  vā  bhante
bhikkhu   .   citte   vā  bhante  bhikkhu  .  dhammesu  vā  bhante  bhikkhu
dhammānupassī   vihareyya   ātāpī   sampajāno   satimā  vineyya  loke
abhijjhādomanassaṃ   .   ekāyanvāyaṃ   bhante  maggo  sattānaṃ  visuddhiyā
sokaparidevānaṃ    samatikkamāya   dukkhadomanassānaṃ   atthaṅgamāya   ñāyassa
adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānāti.



             The Pali Tipitaka in Roman Character Volume 19 page 219-224. https://84000.org/tipitaka/read/roman_item.php?book=19&item=745&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=745&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=745&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=745&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=745              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]