ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [847]   Pañcimāni   bhikkhave   indriyāni  .  katamāni  pañca .
Saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ   paññindriyaṃ .
Yato   kho   bhikkhave   bhikkhu   imesaṃ   pañcannaṃ   indriyānaṃ  samudayañca
atthaṅgamañca    assādañca   ādīnavañca   nissaraṇañca   yathābhūtaṃ   viditvā
anupādā   vimutto   hoti   .   ayaṃ   vuccati   bhikkhave   bhikkhu  arahaṃ
khīṇāsavo     vusitavā     katakaraṇīyo    ohitabhāro    anuppattasadattho
parikkhīṇabhavasaññojano sammadaññāvimuttoti.
     [848]   Pañcimāni   bhikkhave   indriyāni  .  katamāni  pañca .
Saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ   paññindriyaṃ .
Ye   hi   keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā  imesaṃ  pañcannaṃ
indriyānaṃ     samudayañca     atthaṅgamañca     assādañca     ādīnavañca
nissaraṇañca   yathābhūtaṃ   nappajānanti   .   name   te   bhikkhave  samaṇā
@Footnote: 1 Ma. Yu. ariyasāvako. 2 ime pāṭhā na dissanti.
Vā    brāhmaṇā    vā    samaṇesu   vā   samaṇasammatā   brāhmaṇesu
vā    brāhmaṇasammatā    na   ca   panete   āyasmanto   sāmaññatthaṃ
vā   brāhmaññatthaṃ  1-  vā  diṭṭheva  dhamme  sayaṃ  abhiññā  sacchikatvā
upasampajja viharanti.



             The Pali Tipitaka in Roman Character Volume 19 page 257-258. https://84000.org/tipitaka/read/roman_item.php?book=19&item=847&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=847&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=847&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=847&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=847              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]