ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [920]  Ye  hi  keci  bhikkhave  samaṇā  vā brāhmaṇā vā imesaṃ
pañcannaṃ      indriyānaṃ      samudayañca     atthaṅgamañca     assādañca
ādīnavañca   nissaraṇañca   yathābhūtaṃ   nappajānanti  .  name  te  bhikkhave
samaṇā   vā   brāhmaṇā   vā  samaṇesu  vā  samaṇasammatā  brāhmaṇesu
vā    brāhmaṇasammatā    na   ca   panete   āyasmanto   sāmaññatthaṃ
vā   brāhmaññatthaṃ   vā   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja viharanti.
     [921]  Ye  1-  hi keci bhikkhave samaṇā vā brāhmaṇā vā imesaṃ
pañcannaṃ   indriyānaṃ   samudayañca   atthaṅgamañca   assādañca   ādīnavañca
nissaraṇañca   yathābhūtaṃ   pajānanti   .   te   khome   bhikkhave   samaṇā
vā   brāhmaṇā   vā   samaṇesu   ceva   samaṇasammatā  brāhmaṇesu  ca
brāhmaṇasammatā      te      ca      panāyasmanto     sāmaññatthañca
brāhmaññatthañca     diṭṭheva    dhamme    sayaṃ    abhiññā    sacchikatvā
upasampajja viharantīti.
     [922]  Pañcimāni  bhikkhave  indriyāni. Katamāni pañca. Sukhindriyaṃ
dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ.



             The Pali Tipitaka in Roman Character Volume 19 page 276. https://84000.org/tipitaka/read/roman_item.php?book=19&item=920&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=920&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=920&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=920&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=920              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]