ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [922]  Pañcimāni  bhikkhave  indriyāni. Katamāni pañca. Sukhindriyaṃ
dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ.
     [923]  Ye  hi  keci  bhikkhave samaṇā vā brāhmaṇā vā sukhindriyaṃ
nappajānanti       sukhindriyasamudayaṃ      nappajānanti      sukhindriyanirodhaṃ
nappajānanti     sukhindriyanirodhagāminīpaṭipadaṃ     nappajānanti    dukkhindriyaṃ
nappajānanti    .    somanassindriyaṃ   nappajānanti   .   domanassindriyaṃ
@Footnote: 1 Ma. ye ca kho.
Nappajānanti    .    upekkhindriyaṃ    nappajānanti    upekkhindriyasamudayaṃ
nappajānanti      upekkhindriyanirodhaṃ     nappajānanti     upekkhindriya-
nirodhagāminīpaṭipadaṃ    nappajānanti   .   name   te   bhikkhave   samaṇā
vā   brāhmaṇā   vā   samaṇesu   vā   samaṇasammatā  brāhmaṇesu  vā
brāhmaṇasammatā    na    ca   panete   āyasmanto   sāmaññatthaṃ   vā
brāhmaññatthaṃ    vā    diṭṭheva    dhamme   sayaṃ   abhiññā   sacchikatvā
upasampajja viharanti.
     [924]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā vā
sukhindriyaṃ     pajānanti    sukhindriyasamudayaṃ    pajānanti    sukhindriyanirodhaṃ
pajānanti      sukhindriyanirodhagāminīpaṭipadaṃ      pajānanti      dukkhindriyaṃ
pajānanti  .  somanassindriyaṃ  pajānanti  .  domanassindriyaṃ  pajānanti .
Upekkhindriyaṃ       pajānanti       upekkhindriyasamudayaṃ       pajānanti
upekkhindriyanirodhaṃ        pajānanti       upekkhindriyanirodhagāminīpaṭipadaṃ
pajānanti  .  te  ca  khome  bhikkhave  samaṇā vā brāhmaṇā vā samaṇesu
ceva    samaṇasammatā    brāhmaṇesu    ca   brāhmaṇasammatā   te   ca
panāyasmanto       sāmaññatthañca       brāhmaññatthañca       diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.



             The Pali Tipitaka in Roman Character Volume 19 page 276-277. https://84000.org/tipitaka/read/roman_item.php?book=19&item=922&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=922&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=922&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=922&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=922              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]