ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [11]  Tena  kho  pana  samayena  aññataro  bhikkhu kosambiyaṃ gilāno
hoti   .   ñātakā   tassa   bhikkhuno  santike  dūtaṃ  pāhesuṃ  āgacchatu
bhaddanto   mayaṃ   upaṭṭhahissāmāti  .  bhikkhūpi  evamāhaṃsu  gaccha  āvuso
ñātakā   taṃ   upaṭṭhahissantīti   .   so   evamāha   bhagavatā  āvuso
sikkhāpadaṃ     paññattaṃ    na    ticīvarena    vippavasitabbanti    ahañcamhi
gilāno   na   sakkomi   ticīvaramādāya   pakkamituṃ   nāhaṃ  gamissāmīti .
Bhagavato etamatthaṃ ārocesuṃ.
     {11.1}  Athakho  bhagavā  etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā  bhikkhū  āmantesi  anujānāmi  bhikkhave  gilānassa bhikkhuno ticīvarena
avippavāsasammatiṃ  1-  dātuṃ  .  evañca  pana  bhikkhave  dātabbā. Tena
gilānena   bhikkhunā   saṅghaṃ   upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
vuḍḍhānaṃ  bhikkhūnaṃ  pāde  vanditvā  ukkuṭikaṃ  nisīditvā  añjaliṃ paggahetvā
evamassa  vacanīyo  ahaṃ  bhante  gilāno  na sakkomi ticīvaramādāya pakkamituṃ
sohaṃ   bhante   saṅghaṃ  ticīvarena  avippavāsasammatiṃ  yācāmīti  .  dutiyampi
yācitabbā   tatiyampi   yācitabbā   .   byatatena   bhikkhunā   paṭibalena
@Footnote: 1 Ma. Yu. sammutiṃ. evamuparipi.
Saṅgho ñāpetabbo
     {11.2}  suṇātu  me  bhante  saṅgho ayaṃ itthannāmo bhikkhu gilāno
na  sakkoti  ticīvaramādāya  pakkamituṃ  .  so  saṅghaṃ  ticīvarena avippavāsa-
sammatiṃ   yācati   .   yadi   saṅghassa   pattakallaṃ  saṅgho  itthannāmassa
bhikkhuno ticīvarena avippavāsasammatiṃ dadeyya. Esā ñatti.
     {11.3}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo bhikkhu gilāno
na  sakkoti  ticīvaramādāya  pakkamituṃ  .  so  saṅghaṃ  ticīvarena avippavāsa-
sammatiṃ  yācati  .  saṅgho  itthannāmassa  bhikkhuno  ticīvarena avippavāsa-
sammatiṃ  deti  .  yassāyasmato  khamati  itthannāmassa  bhikkhuno  ticīvarena
avippavāsasammatiyā dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {11.4}  Dinnā saṅghena itthannāmassa bhikkhuno ticīvarena avippavāsa-
sammati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {11.5} Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {11.6}   niṭṭhitacīvarasmiṃ   bhikkhunā  ubbhatasmiṃ  kaṭhine  ekarattampi
ce   bhikkhu   ticīvarena   vippavaseyya   aññatra  bhikkhusammatiyā  nissaggiyaṃ
pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 8-9. https://84000.org/tipitaka/read/roman_item.php?book=2&item=11&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=11&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=11&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=11&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=11              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]