![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
Suttantapiṭake aṅguttaranikāyassa paṭhamo bhāgo ----- ekanipāto namo tassa bhagavato arahato sammāsambuddhassa ekadhammādipāli [1] Evamme sutaṃ . Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.The Pali Tipitaka in Roman Character Volume 20 page 1. http://84000.org/tipitaka/read/roman_item.php?book=20&item=1&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=1&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item.php?book=20&item=1&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=20&item=1&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=1 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com