ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [134]  Yepi  te  bhikkhave  bhikkhū  dhammaṃ  dhammoti  dīpenti .pe.
Avinayaṃ   avinayoti   dīpenti   .pe.   vinayaṃ   vinayoti  dīpenti  .pe.
Abhāsitaṃ   alapitaṃ   tathāgatena   abhāsitaṃ   alapitaṃ  tathāgatenāti  dīpenti
.pe.   bhāsitaṃ   lapitaṃ  tathāgatena  bhāsitaṃ  lapitaṃ  tathāgatenāti  dīpenti
.pe.    anāciṇṇaṃ    tathāgatena    anāciṇṇaṃ   tathāgatenāti   dīpenti
.pe.    āciṇṇaṃ    tathāgatena    āciṇṇaṃ    tathāgatenāti    dīpenti
@Footnote: 1 Ma. dutiyapamādādivaggo dasamo. Yu. adhammādivaggo dasamo.
.pe.    Appaññattaṃ   tathāgatena   appaññattaṃ   tathāgatenāti   dīpenti
.pe.   paññattaṃ   tathāgatena   paññattaṃ   tathāgatenāti   dīpenti   te
bhikkhave   bhikkhū   bahujanahitāya   paṭipannā   bahujanasukhāya   bahuno  janassa
atthāya   hitāya   sukhāya   devamanussānaṃ   bahuñca   te  bhikkhave  bhikkhū
puññaṃ pasavanti tecimaṃ saddhammaṃ ṭhapentīti.
                  Vaggo 1- ekādasamo.
     [135]   Yepi  te  bhikkhave  bhikkhū  anāpattiṃ  āpattīti  dīpenti
.pe.    āpattiṃ    anāpattīti    dīpenti    .pe.   lahukaṃ   āpattiṃ
garukā   āpattīti   dīpenti   .pe.   garukaṃ  āpattiṃ  lahukā  āpattīti
dīpenti   .pe.   duṭṭhullaṃ   āpattiṃ   aduṭṭhullā   āpattīti   dīpenti
.pe.    aduṭṭhullaṃ   āpattiṃ   duṭṭhullā   āpattīti   dīpenti   .pe.
Sāvasesaṃ   āpattiṃ   anavasesā   āpattīti   dīpenti  .pe.  anavasesaṃ
āpattiṃ   sāvasesā   āpattīti   dīpenti   .pe.  sappaṭikammaṃ  āpattiṃ
appaṭikammā    āpattīti    dīpenti    .pe.    appaṭikammaṃ    āpattiṃ
sappaṭikammā   āpattīti   dīpenti   te   bhikkhave   bhikkhū  bahujanāhitāya
paṭipannā   bahujanāsukhāya   bahuno   janassa   anatthāya  ahitāya  dukkhāya
devamanussānaṃ   bahuñca   te   bhikkhave   bhikkhū   apuññaṃ  pasavanti  tecimaṃ
saddhammaṃ antaradhāpentīti.
     [136]  Yepi  te  bhikkhave  bhikkhū anāpattiṃ anāpattīti dīpenti te
bhikkhave   bhikkhū   bahujanahitāya   paṭipannā   bahujanasukhāya   bahuno  janassa
@Footnote: 1 Ma. adhammavaggo.
Atthāya   hitāya   sukhāya   devamanussānaṃ   bahuñca   te  bhikkhave  bhikkhū
puññaṃ pasavanti tecimaṃ saddhammaṃ ṭhapentīti.
     [137]   Yepi   te  bhikkhave  bhikkhū  āpattiṃ  āpattīti  dīpenti
te   bhikkhave  bhikkhū  bahujanahitāya  paṭipannā  bahujanasukhāya  bahuno  janassa
atthāya   hitāya   sukhāya   devamanussānaṃ   bahuñca   te  bhikkhave  bhikkhū
puññaṃ pasavanti tecimaṃ saddhammaṃ ṭhapentīti.



             The Pali Tipitaka in Roman Character Volume 20 page 26-28. https://84000.org/tipitaka/read/roman_item.php?book=20&item=134&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=134&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=134&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=134&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=134              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]