ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [22]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
@Footnote: 1 Ma. Yu. nīvaraṇappahānavaggo.
Abhāvitaṃ   akammaniyaṃ   hoti   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ   bhikkhave
abhāvitaṃ akammaniyaṃ hotīti.
     [23]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
bhāvitaṃ    kammaniyaṃ    hoti   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ   bhikkhave
bhāvitaṃ kammaniyaṃ hotīti.
     [24]   Nāhaṃ  bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
abhāvitaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ  cittaṃ
bhikkhave abhāvitaṃ mahato anatthāya saṃvattatīti.
     [25]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
bhāvitaṃ    mahato   atthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave bhāvitaṃ mahato atthāya saṃvattatīti.
     [26]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
abhāvitaṃ   apātubhūtaṃ   mahato   anatthāya  saṃvattati  yathayidaṃ  bhikkhave  cittaṃ
cittaṃ bhikkhave abhāvitaṃ apātubhūtaṃ mahato anatthāya saṃvattatīti.
     [27]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
bhāvitaṃ   pātubhūtaṃ   mahato   atthāya   saṃvattati   yathayidaṃ   bhikkhave  cittaṃ
cittaṃ bhikkhave bhāvitaṃ pātubhūtaṃ mahato atthāya saṃvattatīti.
     [28]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
abhāvitaṃ   abahulīkataṃ   mahato   anatthāya  saṃvattati  yathayidaṃ  bhikkhave  cittaṃ
cittaṃ bhikkhave abhāvitaṃ abahulīkataṃ mahato anatthāya saṃvattatīti.
     [29]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
bhāvitaṃ   bahulīkataṃ   mahato   atthāya   saṃvattati   yathayidaṃ   bhikkhave  cittaṃ
cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ mahato atthāya saṃvattatīti.
     [30]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
abhāvitaṃ   abahulīkataṃ   dukkhādhivāhaṃ   hoti   yathayidaṃ  bhikkhave  cittaṃ  cittaṃ
bhikkhave abhāvitaṃ abahulīkataṃ dukkhādhivāhaṃ hotīti.
     [31]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
bhāvitaṃ   bahulīkataṃ   sukhādhivāhaṃ   hoti   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave bhāvitaṃ bahulīkataṃ sukhādhivāhaṃ hotīti.
                    Vaggo 1- tatiyo.



             The Pali Tipitaka in Roman Character Volume 20 page 5-7. https://84000.org/tipitaka/read/roman_item.php?book=20&item=22&items=10&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=20&item=22&items=10              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=22&items=10&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=22&items=10&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=22              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]