ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                Suttantapiṭake aṅguttaranikāyassa
                        tikanipāto
                         -----
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Paṭhamapaṇṇāsako
                     bālavaggo paṭhamo
     [440]  1  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho bhagavā bhikkhū āmantesi
bhikkhavoti  .  bhadanteti  te  bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca
yānikānici  bhikkhave  bhayāni  uppajjanti  sabbāni  tāni bālato uppajjanti
no   paṇḍitato   yekeci   upaddavā   uppajjanti  sabbe  te  bālato
uppajjanti   no   paṇḍitato   yekeci   upasaggā   uppajjanti   sabbe
te    bālato   uppajjanti   no   paṇḍitato   .  seyyathāpi  bhikkhave
naḷāgārā  vā  tiṇāgārā  vā  aggi  mukko  1-  kūṭāgārānipi  dahati
ullittāvalittāni   nivātāni   phusitaggaḷāni   pihitavātapānāni   evameva
kho   bhikkhave   yānikānici   bhayāni  uppajjanti  sabbāni  tāni  bālato
uppajjanti   no   paṇḍitato  yekeci  upaddavā  uppajjanti  sabbe  te
bālato   uppajjanti   no   paṇḍitato   yekeci   upasaggā  uppajjanti
sabbe   te   bālato   uppajjanti   no  paṇḍitato  iti  kho  bhikkhave
@Footnote: 1 Po. Ma. mutto.
Sappaṭibhayo   bālo   appaṭibhayo  paṇḍito  saupaddavo  bālo  anupaddavo
paṇḍito    saupasaggo   bālo   anupasaggo   paṇḍito   natthi   bhikkhave
paṇḍitato    bhayaṃ    natthi    paṇḍitato    upaddavo    natthi   paṇḍitato
upasaggo  .  tasmā  tiha  bhikkhave  evaṃ  sikkhitabbaṃ  yehi  tīhi  dhammehi
samannāgato   bālo   veditabbo   te   tayo   dhamme  abhinivajjetvā
yehi  tīhi  dhammehi  samannāgato  paṇḍito  veditabbo  te  tayo  dhamme
samādāya vattissāmāti evañhi vo bhikkhave sikkhitabbanti.
     [441]   2   Kammalakkhaṇo  bhikkhave  bālo  kammalakkhaṇo  paṇḍito
apadāne  sobhati  1- paññā 2-. Tīhi bhikkhave dhammehi samannāgato bālo
veditabbo   katamehi   tīhi  kāyaduccaritena  vacīduccaritena  manoduccaritena
imehi   kho  bhikkhave  tīhi  dhammehi  samannāgato  bālo  veditabbo .
Tīhi   bhikkhave   dhammehi  samannāgato  paṇḍito  veditabbo  katamehi  tīhi
kāyasucaritena   vacīsucaritena   manosucaritena   imehi   kho  bhikkhave  tīhi
dhammehi   samannāgato   paṇḍito   veditabbo   .  tasmā  tiha  bhikkhave
evaṃ   sikkhitabbaṃ   yehi   tīhi  dhammehi  samannāgato  bālo  veditabbo
te   tayo   dhamme   abhinivajjetvā   yehi  tīhi  dhammehi  samannāgato
paṇḍito  veditabbo  te  tayo  dhamme   samādāya  vattissāmāti evañhi
vo bhikkhave sikkhitabbanti.
     [442]  3  Tīṇīmāni  bhikkhave  bālassa  bālalakkhaṇāni bālanimittāni
@Footnote: 1 Ma. apadānasobhanī. 2 Ma. Yu. paññāti.
Bālāpadānāni   katamāni   tīṇi   idha   bhikkhave   bālo   duccintitacintī
ca  hoti  dubbhāsitabhāsī  [1]- dukkatakammakārī [2]- no cetaṃ 3- bhikkhave
bālo   duccintitacintī   ca  abhavissa  dubbhāsitabhāsī  dukkatakammakārī  kena
naṃ   paṇḍitā   jāneyyuṃ  bālo  ayaṃ  bhavaṃ  asappurisoti  yasmā  ca  kho
bhikkhave   bālo   duccintitacintī  ca  hoti  dubbhāsitabhāsī  dukkatakammakārī
tasmā   naṃ   paṇḍitā   jānanti   bālo  ayaṃ  bhavaṃ  asappurisoti  imāni
kho bhikkhave tīṇi bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni.
     {442.1}     Tīṇīmāni    bhikkhave    paṇḍitassa    paṇḍitalakkhaṇāni
paṇḍitanimittāni    paṇḍitāpadānāni    katamāni    tīṇi    idha    bhikkhave
paṇḍito    sucintitacintī   ca   hoti   subhāsitabhāsī   sukatakammakārī   no
cetaṃ   4-   bhikkhave   paṇḍito   sucintitacintī  ca  abhavissa  subhāsitabhāsī
sukatakammakārī    kena   naṃ   paṇḍitā   jāneyyuṃ   paṇḍito   ayaṃ   bhavaṃ
sappurisoti   yasmā   ca   kho  bhikkhave  paṇḍito  sucintitacintī  ca  hoti
subhāsitabhāsī   sukatakammakārī   tasmā   naṃ   paṇḍitā   jānanti   paṇḍito
ayaṃ  bhavaṃ  sappurisoti  imāni  kho  bhikkhave  tīṇi  paṇḍitassa paṇḍitalakkhaṇāni
paṇḍitanimittāni    paṇḍitāpadānāni   .   tasmā   tiha   bhikkhave   evaṃ
sikkhitabbaṃ   yehi   tīhi   dhammehi   samannāgato  bālo  veditabbo  te
tayo   dhamme  abhinivajjetvā  yehi  tīhi  dhammehi  samannāgato  paṇḍito
veditabbo   te   tayo   dhamme  samādāya  vattissāmāti  evañhi  vo
bhikkhave sikkhitabbanti.
@Footnote: 1-2 Po. Ma. ca. ito paraṃ īdisameva. 3-4 Ma. Yu. no cedaṃ.
     [443]  4  Tīhi  bhikkhave  dhammehi  samannāgato  bālo veditabbo
katamehi   tīhi   accayaṃ   accayato  na  passati  accayaṃ  accayato  disvā
yathādhammaṃ  na  paṭikkaroti  parassa  kho  pana  accayaṃ  desentassa yathādhammaṃ
na   paṭiggaṇhāti   imehi   kho   bhikkhave   tīhi   dhammehi  samannāgato
bālo   veditabbo   .   tīhi   bhikkhave  dhammehi  samannāgato  paṇḍito
veditabbo   katamehi   tīhi   accayaṃ  accayato  passati  accayaṃ  accayato
disvā   yathādhammaṃ   paṭikkaroti   parassa   kho  pana  accayaṃ  desentassa
yathādhammaṃ    paṭiggaṇhāti    imehi    kho    bhikkhave    tīhi   dhammehi
samannāgato paṇḍito veditabboti.
     [444]  5  Tīhi  bhikkhave  dhammehi  samannāgato  bālo veditabbo
katamehi    tīhi    ayoniso   pañhaṃ   kattā   hoti   ayoniso   pañhaṃ
vissajjetā    hoti   parassa   kho   pana   yoniso   pañhaṃ   vissajjitaṃ
parimaṇḍalehi   padabyañjanehi   siliṭṭhehi   upagatehi  nābbhānumoditā  1-
hoti  imehi  kho  bhikkhave  tīhi  dhammehi samannāgato bālo veditabbo.
Tīhi   bhikkhave   dhammehi   samannāgato   paṇḍito   veditabbo   katamehi
tīhi   yoniso   pañhaṃ   kattā  hoti  yoniso  pañhaṃ  vissajjetā  hoti
parassa   kho   pana  yoniso  pañhaṃ  vissajjitaṃ  parimaṇḍalehi  padabyañjanehi
siliṭṭhehi  upagatehi  abbhānumoditā  2-  hoti  imehi  kho  bhikkhave tīhi
dhammehi samannāgato paṇḍito veditabboti.
     [445]  6  Tīhi  bhikkhave  dhammehi  samannāgato  bālo veditabbo
@Footnote: 1 Ma. Yu. nābbhanumoditā. 2 Ma. Yu. abbhanumoditā.
Katamehi   tīhi   akusalena   kāyakammena  akusalena  vacīkammena  akusalena
manokammena   imehi   kho   bhikkhave  tīhi  dhammehi  samannāgato  bālo
veditabbo   .  tīhi  bhikkhave  dhammehi  samannāgato  paṇḍito  veditabbo
katamehi   tīhi   kusalena   kāyakammena   kusalena   vacīkammena   kusalena
manokammena   imehi   kho  bhikkhave  tīhi  dhammehi  samannāgato  paṇḍito
veditabboti.
     [446]  7  Tīhi  bhikkhave  dhammehi  samannāgato  bālo veditabbo
katamehi  tīhi  sāvajjena  kāyakammena  sāvajjena  vacīkammena  sāvajjena
manokammena   imehi   kho   bhikkhave  tīhi  dhammehi  samannāgato  bālo
veditabbo    .    tīhi    bhikkhave    dhammehi   samannāgato   paṇḍito
veditabbo     katamehi    tīhi    anavajjena   kāyakammena   anavajjena
vacīkammena    anavajjena    manokammena   imehi   kho   bhikkhave   tīhi
dhammehi samannāgato paṇḍito veditabboti.
     [447]  8  Tīhi  bhikkhave  dhammehi  samannāgato  bālo veditabbo
katamehi   tīhi  sabyāpajjhena  1-  kāyakammena  sabyāpajjhena  vacīkammena
sabyāpajjhena    manokammena    imehi   kho   bhikkhave   tīhi   dhammehi
samannāgato   bālo  veditabbo  .  tīhi  bhikkhave  dhammehi  samannāgato
paṇḍito    veditabbo    katamehi    tīhi    abyāpajjhena   kāyakammena
abyāpajjhena  vacīkammena  abyāpajjhena  manokammena  imehi  kho bhikkhave
tīhi  dhammehi  samannāgato  paṇḍito  veditabbo  .  tasmā  tiha  bhikkhave
@Footnote: 1 Ma. sabyābajjhena.
Evaṃ   sikkhitabbaṃ   yehi   tīhi  dhammehi  samannāgato  bālo  veditabbo
te   tayo   dhamme   abhinivajjetvā   yehi  tīhi  dhammehi  samannāgato
paṇḍito  veditabbo  te  tayo  dhamme  samādāya  vattissāmāti  evañhi
vo bhikkhave sikkhitabbanti.
     [448]  9  Tīhi  bhikkhave  dhammehi  samannāgato  bālo  abyatto
asappuriso    khataṃ   upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti
sānuvajjo   [1]-   viññūnaṃ   bahuñca   apuññaṃ   pasavati   katamehi   tīhi
kāyaduccaritena   vacīduccaritena  manoduccaritena  imehi  kho  bhikkhave  tīhi
dhammehi  samannāgato  bālo  abyatto  asappuriso  khataṃ  upahataṃ  attānaṃ
pariharati   sāvajjo   ca   hoti   sānuvajjo   viññūnaṃ   bahuñca   apuññaṃ
pasavati   .   tīhi   bhikkhave   dhammehi   samannāgato   paṇḍito  byatto
sappuriso   akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti
ananuvajjo    [2]-   viññūnaṃ   bahuñca   puññaṃ   pasavati   katamehi   tīhi
kāyasucaritena   vacīsucaritena   manosucaritena   imehi   kho  bhikkhave  tīhi
dhammehi     samannāgato     paṇḍito    byatto    sappuriso    akkhataṃ
anupahataṃ   attānaṃ   pariharati   anavajjo   ca   hoti  ananuvajjo  viññūnaṃ
bahuñca puññaṃ pasavatīti.
     [449]  10  Tīhi  bhikkhave dhammehi samannāgato tayo male appahāya
yathābhataṃ   nikkhitto   evaṃ   niraye   katamehi   tīhi  dussīlo  ca  hoti
dussīlyamalañcassa   appahīnaṃ   hoti   issukī   ca   hoti   issāmalañcassa
@Footnote: 1-2 Po. Ma. ca. ito paraṃ īdisameva.
Appahīnaṃ   hoti   maccharī   ca   hoti   maccheramalañcassa   appahīnaṃ  hoti
imehi   kho   bhikkhave   tīhi   dhammehi  samannāgato  ime  tayo  male
appahāya   yathābhataṃ   nikkhitto  evaṃ  niraye  .  tīhi  bhikkhave  dhammehi
samannāgato  tayo  male  pahāya  yathābhataṃ  nikkhitto  evaṃ sagge katamehi
tīhi   sīlavā   ca   hoti   dussīlyamalañcassa   pahīnaṃ   hoti  anissukī  ca
hoti   issāmalañcassa   pahīnaṃ  hoti  amaccharī  ca  hoti  maccheramalañcassa
pahīnaṃ    hoti    imehi   kho   bhikkhave   tīhi   dhammehi   samannāgato
ime tayo male pahāya yathābhataṃ nikkhitto evaṃ saggeti.
                    Bālavaggo paṭhamo.
                        Tassuddānaṃ
         bhayalakkhaṇā 1- cintā ca    accayañca ayoniso
         akusalañca sāvajjaṃ           sabyāpajjhaṃ 2- khataṃ malanti.
                      ----------
                    Rathakāravaggo dutiyo
     [450]  11  Tīhi  bhikkhave  dhammehi  samannāgato ñātako 3- bhikkhu
bahujanāhitāya   paṭipanno   hoti  bahujanāsukhāya  bahuno  janassa  anatthāya
ahitāya   dukkhāya   devamanussānaṃ  katamehi  tīhi  ananulomike  kāyakamme
samādapeti     ananulomike     vacīkamme    samādapeti    ananulomikesu
dhammesu   samādapeti   imehi   kho  bhikkhave  tīhi  dhammehi  samannāgato
ñātako  4-  bhikkhu  bahujanāhitāya  paṭipanno  hoti  bahujanāsukhāya  bahuno
@Footnote: 1 Ma. bhayaṃ lakkhaṇacintī ca. 2 Ma. sabyābajjhaṃ. 3-4  Ma. ñāto.
Janassa   anatthāya   ahitāya   dukkhāya   devamanussānaṃ  .  tīhi  bhikkhave
dhammehi   samannāgato   ñātako   bhikkhu   bahujanahitāya   paṭipanno  hoti
bahujanasukhāya   bahuno   janassa   atthāya   hitāya   sukhāya  devamanussānaṃ
katamehi   tīhi   anulomike  kāyakamme  samādapeti  anulomike  vacīkamme
samādapeti   anulomikesu   dhammesu   samādapeti   imehi   kho  bhikkhave
tīhi   dhammehi  samannāgato  ñātako  bhikkhu  bahujanahitāya  paṭipanno  hoti
bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti.
     [451]  12  Tīṇīmāni  bhikkhave rañño khattiyassa muddhābhisittassa  1-
yāvajīvaṃ   saraṇīyāni   2-  bhavanti  katamāni  tīṇi  yasmiṃ  bhikkhave  padese
rājā  khattiyo  muddhābhisitto  jāto  hoti  idaṃ  bhikkhave  paṭhamaṃ  rañño
khattiyassa   muddhābhisittassa  yāvajīvaṃ  saraṇīyaṃ  3-  hoti  .  puna  ca  paraṃ
bhikkhave  yasmiṃ  padese   rājā  khattiyo  muddhābhisitto hoti idaṃ bhikkhave
dutiyaṃ   rañño   khattiyassa   muddhābhisittassa   yāvajīvaṃ   saraṇīyaṃ  hoti .
Puna  ca  paraṃ  bhikkhave  yasmiṃ  padese rājā khattiyo muddhābhisitto saṅgāmaṃ
abhivijinitvā   vijitasaṅgāmo  tameva  saṅgāmasīsaṃ  ajjhāvasati  idaṃ  bhikkhave
tatiyaṃ   rañño   khattiyassa   muddhābhisittassa   yāvajīvaṃ   saraṇīyaṃ  hoti .
Imāni   kho   bhikkhave   tīṇi  rañño  khattiyassa  muddhābhisittassa  yāvajīvaṃ
saraṇīyāni bhavanti.
     {451.1}   Evameva   kho   bhikkhave  tīṇimāni  bhikkhussa  yāvajīvaṃ
saraṇīyāni    bhavanti   katamāni   tīṇi   yasmiṃ   bhikkhave   padese   bhikkhu
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
@Footnote: 1 Po. Ma. Yu. muddhāvasittassa. ito paraṃ īdisameva .  2-3 Ma. sāraṇīyāni
@sāraṇīyaṃ. ito paraṃ īdisameva.
Anagāriyaṃ   pabbajito   hoti   idaṃ   bhikkhave   paṭhamaṃ   bhikkhussa  yāvajīvaṃ
saraṇīyaṃ  hoti  .  puna  ca  paraṃ  bhikkhave  yasmiṃ  padese bhikkhu idaṃ dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ   pajānāti   idaṃ   bhikkhave   dutiyaṃ   bhikkhussa   yāvajīvaṃ  saraṇīyaṃ
hoti   .  puna  ca  paraṃ  bhikkhave  yasmiṃ  padese  bhikkhu  āsavānaṃ  khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā   upasampajja   viharati   idaṃ  bhikkhave  tatiyaṃ  bhikkhussa  yāvajīvaṃ
saraṇīyaṃ  hoti  .  imāni  kho  bhikkhave  tīṇi  bhikkhussa  yāvajīvaṃ  saraṇīyāni
bhavantīti.
     [452]  13  Tayome  bhikkhave  puggalā santo saṃvijjamānā lokasmiṃ
katame  tayo  nirāso  āsaṃso  vigatāso  .  katamo  ca bhikkhave puggalo
nirāso  idha  bhikkhave  ekacco  puggalo  nīce  kule  paccājāto hoti
caṇḍālakule  vā  veṇakule 1- vā nesādakule vā rathakārakule vā [2]-
pukkusakule  vā  daḷidde  appannapānabhojane  kasiravuttike  yattha  kasirena
ghāsacchādo   labbhati   so   ca  hoti  dubbaṇṇo  duddasiko  okoṭimako
bahvābādho  kāṇo  vā  kuṇī  vā  khañjo  vā  pakkhahato  vā  na lābhī
annassa      pānassa     vatthassa     yānassa     mālāgandhavilepanassa
seyyāvasathapadīpeyyassa  so  suṇāti   itthannāmo  kira  khattiyo khattiyehi
khattiyābhisekena   abhisittoti  tassa  na  evaṃ  hoti  kadāssu  3-  nāma
@Footnote: 1 Ma. venakule. 2 Po. kumbhakārakule vā. 3 Po. Ma. Yu. sabbattha kudāssu.
Maṃpi     khattiyā    khattiyābhisekena    abhisiñcissantīti    ayaṃ    vuccati
bhikkhave puggalo nirāso.
     {452.1}   Katamo   ca  bhikkhave  puggalo  āsaṃso  idha  bhikkhave
rañño  khattiyassa  muddhābhisittassa  jeṭṭho  putto  hoti  abhisekena  1-
anabhisitto    macalappatto   so   suṇāti   itthannāmo   kira   khattiyo
khattiyehi  khattiyābhisekena  abhisittoti  tassa  evaṃ  hoti  kadāssu  nāma
maṃpi   khattiyā   khattiyābhisekena   abhisiñcissantīti   ayaṃ  vuccati  bhikkhave
puggalo āsaṃso.
     {452.2}  Katamo  ca  bhikkhave puggalo vigatāso idha bhikkhave rājā
hoti   khattiyo   muddhābhisitto   so  suṇāti  itthannāmo  kira  khattiyo
khattiyehi   khattiyābhisekena   abhisittoti  tassa  na  evaṃ  hoti  kadāssu
nāma    maṃpi    khattiyā   khattiyābhisekena   abhisiñcissantīti   taṃ   kissa
hetu    yā    hissa    bhikkhave    pubbe   anabhisittassa   abhisekāsā
sāssa paṭippassaddhā ayaṃ vuccati bhikkhave puggalo vigatāso.
     {452.3}  Ime  kho  bhikkhave  tayo  puggalā  santo saṃvijjamānā
lokasmiṃ  .  evameva  kho  bhikkhave  tayo  puggalā  santo  saṃvijjamānā
bhikkhūsu  katame  tayo  nirāso  āsaṃso vigatāso katamo ca bhikkhave puggalo
nirāso   idha   bhikkhave   ekacco  puggalo  dussīlo  hoti  pāpadhammo
asuci    saṅkassarasamācāro   paṭicchannakammanto   assamaṇo   samaṇapaṭiñño
abrahmacārī   brahmacāripaṭiñño   antopūti   avassuto  kasambujāto  so
suṇāti   itthannāmo   kira  bhikkhu  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
@Footnote: 1 Ma. Yu. abhiseko.
Paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharatīti   tassa   na   evaṃ   hoti   kadāssu   nāma  ahampi  āsavānaṃ
khayā   anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva  dhamme  sayaṃ  abhiññā
sacchikatvā   upasampajja   viharissāmīti   ayaṃ   vuccati   bhikkhave  puggalo
nirāso.
     {452.4}  Katamo  ca  bhikkhave  puggalo  āsaṃso idha bhikkhave bhikkhu
sīlavā   hoti   kalyāṇadhammo   so   suṇāti   itthannāmo   kira  bhikkhu
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   viharatīti   tassa   evaṃ  hoti
kadāssu    nāma    ahampi    āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharissāmīti ayaṃ vuccati bhikkhave puggalo āsaṃso.
     {452.5}  Katamo  ca  bhikkhave puggalo vigatāso idha bhikkhave  bhikkhu
arahaṃ  hoti  khīṇāsavo  so  suṇāti  itthannāmo  kira bhikkhu āsavānaṃ khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva    dhamme   sayaṃ  abhiññā
sacchikatvā   upasampajja   viharatīti  tassa  na  evaṃ  hoti  kadāssu  nāma
ahampi   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharissāmīti  taṃ  kissa
hetu   yā   hissa   bhikkhave    pubbe   avimuttassa  vimuttāsā  sāssa
paṭippassaddhā   ayaṃ   vuccati  bhikkhave  puggalo  vigatāso  .  ime  kho
bhikkhave tayo puggalā santo saṃvijjamānā bhikkhūsūti.
     [453]  14  Yopi  so bhikkhave rājā cakkavattī dhammiko dhammarājā
sopi  nāma  1-  arājakaṃ  cakkaṃ  pavattetīti. Evaṃ vutte aññataro bhikkhu
bhagavantaṃ   etadavoca   ko   pana  bhante  rañño  cakkavattissa  dhammikassa
dhammarañño  rājāti   .  dhammo  bhikkhūti  bhagavā  avoca  idha bhikkhu rājā
cakkavattī   dhammiko   dhammarājā   dhammaṃyeva  nissāya  dhammaṃ  sakkaronto
dhammaṃ    garukaronto    dhammaṃ    apacāyamāno    dhammaddhajo   dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati antojanasmiṃ.
     {453.1}  Puna  ca  paraṃ  bhikkhu  rājā cakkavattī dhammiko dhammarājā
dhammaṃyeva  nissāya  dhammaṃ  sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno
dhammaddhajo   dhammaketu   dhammādhipateyyo  dhammikaṃ  rakkhāvaraṇaguttiṃ  saṃvidahati
khattiyesu   anuyantesu   balakāyasmiṃ   brāhmaṇagahapatikesu  negamajānapadesu
samaṇabrāhmaṇesu  migapakkhīsu  .  sa  kho  so bhikkhu rājā cakkavattī dhammiko
dhammarājā   dhammaṃyeva   nissāya   dhammaṃ  sakkaronto  dhammaṃ  garukaronto
dhammaṃ   apacāyamāno   dhammaddhajo   dhammaketu   dhammādhipateyyo   dhammikaṃ
rakkhāvaraṇaguttiṃ    saṃvidahitvā    antojanasmiṃ    dhammikaṃ    rakkhāvaraṇaguttiṃ
saṃvidahitvā    khattiyesu    anuyantesu    balakāyasmiṃ   brāhmaṇagahapatikesu
negamajānapadesu     samaṇabrāhmaṇesu    migapakkhīsu    dhammeneva    cakkaṃ
pavatteti  taṃ  hoti  cakkaṃ  appaṭivattiyaṃ  kenaci  manussabhūtena  paccatthikena
pāṇinā   .   evameva   kho   bhikkhu   tathāgato  arahaṃ  sammāsambuddho
dhammiko   dhammarājā   dhammaṃyeva   nissāya   dhammaṃ   sakkaronto   dhammaṃ
garukaronto      dhammaṃ      apacāyamāno     dhammaddhajo     dhammaketu
@Footnote: 1 Po. sopi na rājakaṃ. Ma. sopi  na arājakaṃ.
Dhammādhipateyyo     dhammikaṃ    rakkhāvaraṇaguttiṃ    saṃvidahati    kāyakammasmiṃ
evarūpaṃ kāyakammaṃ sevitabbaṃ evarūpaṃ kāyakammaṃ na sevitabbanti.
     {453.2}   Puna   ca  paraṃ  bhikkhu  tathāgato  arahaṃ  sammāsambuddho
dhammiko   dhammarājā   dhammaṃyeva   nissāya   dhammaṃ   sakkaronto   dhammaṃ
garukaronto   dhammaṃ  apacāyamāno  dhammaddhajo  dhammaketu  dhammādhipateyyo
dhammikaṃ    rakkhāvaraṇaguttiṃ    saṃvidahati    vacīkammasmiṃ    evarūpaṃ   vacīkammaṃ
sevitabbaṃ evarūpaṃ vacīkammaṃ na sevitabbanti.
     {453.3}   Puna   ca  paraṃ  bhikkhu  tathāgato  arahaṃ  sammāsambuddho
dhammiko   dhammarājā   dhammaṃyeva   nissāya   dhammaṃ   sakkaronto   dhammaṃ
garukaronto   dhammaṃ  apacāyamāno  dhammaddhajo  dhammaketu  dhammādhipateyyo
dhammikaṃ    rakkhāvaraṇaguttiṃ    saṃvidahati   manokammasmiṃ   evarūpaṃ   manokammaṃ
sevitabbaṃ   evarūpaṃ   manokammaṃ  na  sevitabbanti  .  sa  kho  so  bhikkhu
tathāgato    arahaṃ    sammāsambuddho    dhammiko   dhammarājā   dhammaṃyeva
nissāya   dhammaṃ   sakkaronto   dhammaṃ   garukaronto  dhammaṃ  apacāyamāno
dhammaddhajo     dhammaketu    dhammādhipateyyo    dhammikaṃ    rakkhāvaraṇaguttiṃ
saṃvidahitvā     kāyakammasmiṃ     dhammikaṃ     rakkhāvaraṇaguttiṃ    saṃvidahitvā
vacīkammasmiṃ     dhammikaṃ     rakkhāvaraṇaguttiṃ     saṃvidahitvā    manokammasmiṃ
dhammeneva   anuttaraṃ   dhammacakkaṃ  pavatteti  taṃ  hoti  cakkaṃ  appaṭivattiyaṃ
samaṇena   vā   brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā
vā kenaci vā lokasminti.
     [454]   15   Ekaṃ  samayaṃ  bhagavā  bārāṇasiyaṃ  viharati  isipatane
migadāye  .  tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti. Bhadanteti
Te  bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca  bhūtapubbaṃ  bhikkhave
rājā  ahosi  pacetano  1- nāma athakho bhikkhave rājā pacetano rathakāraṃ
āmantesi  ito  me  samma  rathakāra  channaṃ  māsānaṃ  accayena saṅgāmo
bhavissati  sakkhasi  2-  me  samma  rathakāra  navaṃ  cakkayugaṃ  kātunti sakkomi
devāti   kho  bhikkhave  rathakāro  rañño  pacetanassa  paccassosi  athakho
bhikkhave rathakāro chahi māsehi chārattūnehi ekaṃ cakkaṃ niṭṭhāpesi.
     {454.1}  Athakho  bhikkhave  rājā  pacetano  rathakāraṃ  āmantesi
ito  me  samma  rathakāra  channaṃ  divasānaṃ  accayena   saṅgāmo  bhavissati
niṭṭhitaṃ  navaṃ  cakkayuganti  imehi  kho  deva  chahi māsehi chārattūnehi ekaṃ
cakkaṃ  niṭṭhitanti  sakkhasi  3-  pana  me  samma  rathakāra imehi chahi divasehi
dutiyaṃ  cakkaṃ  niṭṭhāpetunti  sakkomi  devāti  kho bhikkhave rathakāro rañño
pacetanassa   paccassosi   athakho  bhikkhave  rathakāro  chahi  divasehi  dutiyaṃ
cakkaṃ   niṭṭhāpetvā   navaṃ   cakkayugaṃ   ādāya  yena  rājā  pacetano
tenupasaṅkami    upasaṅkamitvā   rājānaṃ   pacetanaṃ   etadavoca   idante
deva  navaṃ  cakkayugaṃ  niṭṭhitanti  .  yañca  te  idaṃ  samma  rathakāra  cakkaṃ
chahi   māsehi  niṭṭhitaṃ  chārattūnehi  yañca  te  idaṃ  cakkaṃ  chahi  divasehi
niṭṭhitaṃ   imesaṃ   kiṃ   nānākaraṇaṃ  nesaṃ  kiñci  nānākaraṇaṃ  passāmīti .
Atthesaṃ   deva   nānākaraṇaṃ   passatu   devo  nānākaraṇanti  .  athakho
bhikkhave   rathakāro   yaṃ   taṃ  cakkaṃ  chahi  divasehi  niṭṭhitaṃ  taṃ  pavattesi
taṃ   pavattitaṃ   samānaṃ   yāvatikā   abhisaṅkhārassa  gati  tāvatikaṃ  gantvā
@Footnote: 1 Ma. sabbattha sacetano nāma .  2-3 Po. Ma. sakkhissasi.
Ciṅgulāyitvā   bhūmiyaṃ   papati   yaṃ   pana  taṃ  cakkaṃ  chahi  māsehi  niṭṭhitaṃ
chārattūnehi    taṃ    pavattesi    taṃ    pavattitaṃ    samānaṃ    yāvatikā
abhisaṅkhārassa gati tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsi.
     {454.2}  Ko  nu  kho  samma  rathakāra  hetu  ko  paccayo yamidaṃ
cakkaṃ  chahi  divasehi  niṭṭhitaṃ  taṃ  pavattitaṃ  samānaṃ  yāvatikā  abhisaṅkhārassa
gati   tāvatikaṃ   gantvā   ciṅgulāyitvā   bhūmiyaṃ   papati  ko  pana  samma
rathakāra   hetu   ko   paccayo   yamidaṃ   cakkaṃ   chahi   māsehi  niṭṭhitaṃ
chārattūnehi     taṃ     pavattitaṃ    samānaṃ    yāvatikā    abhisaṅkhārassa
gati    tāvatikaṃ    gantvā   akkhāhataṃ   maññe   aṭṭhāsīti   .   yamidaṃ
deva    cakkaṃ    chahi    divasehi    niṭṭhitaṃ    tassa   nemipi   savaṅkā
sadosā    sakasāvā   ārāpi   savaṅkā   sadosā   sakasāvā   nābhipi
savaṅkā   sadosā   sakasāvā   taṃ   nemiyāpi   savaṅkattā   sadosattā
sakasāvattā     ārānaṃpi     savaṅkattā     sadosattā    sakasāvattā
nābhiyāpi      savaṅkattā      sadosattā     sakasāvattā     pavattitaṃ
samānaṃ   yāvatikā   abhisaṅkhārassa   gati  tāvatikaṃ  gantvā  ciṅgulāyitvā
bhūmiyaṃ   papati   .   yaṃ   pana  [1]-  deva  cakkaṃ  chahi  māsehi  niṭṭhitaṃ
chārattūnehi    tassa   nemipi   avaṅkā   adosā   akasāvā   ārāpi
avaṅkā    adosā   akasāvā   nābhipi   avaṅkā   adosā   akasāvā
taṃ    nemiyāpi    avaṅkattā    adosattā    akasāvattā    ārānaṃpi
avaṅkattā     adosattā     akasāvattā     nābhiyāpi     avaṅkattā
adosattā    akasāvattā   pavattitaṃ   samānaṃ   yāvatikā   abhisaṅkhārassa
gati   tāvatikaṃ   gantvā   akkhāhataṃ   maññe   aṭṭhāsīti  .  siyā  kho
pana    bhikkhave    tumhākaṃ   evamassa   añño   nūna   tena   samayena
@Footnote: 1 Ma. Yu. taṃ.
So   rathakāro   ahosīti  na  kho  panetaṃ  bhikkhave  evaṃ  daṭṭhabbaṃ  ahaṃ
tena  samayena  so  rathakāro  ahosiṃ  tadāhaṃ  bhikkhave kusalo dāruvaṅkānaṃ
dārudosānaṃ    dārukasāvānaṃ   etarahi   kho   panāhaṃ   bhikkhave   arahaṃ
sammāsambuddho    kusalo    kāyavaṅkānaṃ    kāyadosānaṃ    kāyakasāvānaṃ
kusalo    vacīvaṅkānaṃ    vacīdosānaṃ   vacīkasāvānaṃ   kusalo   manovaṅkānaṃ
manodosānaṃ    manokasāvānaṃ    .   yassa   kassaci   bhikkhave   bhikkhussa
vā   bhikkhuniyā   vā   kāyavaṅko   appahīno   kāyadoso  kāyakasāvo
vacīvaṅko    appahīno    vacīdoso   vacīkasāvo   manovaṅko   appahīno
manodoso    manokasāvo    evaṃ   papatitā   te   bhikkhave   imasmā
dhammavinayā   seyyathāpi   taṃ   cakkaṃ   chahi   divasehi   niṭṭhitaṃ  .  yassa
kassaci   bhikkhave   bhikkhussa   vā   bhikkhuniyā   vā   kāyavaṅko  pahīno
kāyadoso    kāyakasāvo    vacīvaṅko   pahīno   vacīdoso   vacīkasāvo
manovaṅko    pahīno    manodoso    manokasāvo    evaṃ    patiṭṭhitā
te   bhikkhave   imasmiṃ   dhammavinaye  seyyathāpi  taṃ  cakkaṃ  chahi  māsehi
niṭṭhitaṃ    chārattūnehi    .    tasmātiha    bhikkhave   evaṃ   sikkhitabbaṃ
kāyavaṅkaṃ    pajahissāma    kāyadosaṃ   kāyakasāvaṃ   vacīvaṅkaṃ   pajahissāma
vacīdosaṃ       vacīkasāvaṃ      manovaṅkaṃ      pajahissāma      manodosaṃ
manokasāvanti evañhi vo bhikkhave sikkhitabbanti.



             The Pali Tipitaka in Roman Character Volume 20 page 127-142. https://84000.org/tipitaka/read/roman_item.php?book=20&item=440&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=440&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=440&items=15              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=440&items=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=440              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]