ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [516]  77  Athakho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno  kho  āyasmā  ānando  bhagavantaṃ  etadavoca bhavo bhavoti bhante
vuccati  kittāvatā  nu  kho  bhante  bhavo  hotīti  .  kāmadhātuvepakkañca
ānanda   kammaṃ   nābhavissa   api   nu  kho  kāmabhavo  paññāyethāti .
No   hetaṃ   bhante  .  iti  kho  ānanda  kammaṃ  khettaṃ  viññāṇaṃ  bījaṃ
taṇhā   sineho   avijjānīvaraṇānaṃ   sattānaṃ   taṇhāsaññojanānaṃ  hīnāya
dhātuyā   viññāṇaṃ   patiṭṭhitaṃ   evaṃ   āyatiṃ   punabbhavābhinibbatti   hoti
rūpadhātuvepakkañca   ānanda   kammaṃ   nābhavissa   api   nu  kho  rūpabhavo
paññāyethāti  .  no  hetaṃ bhante. Iti kho ānanda kammaṃ khettaṃ viññāṇaṃ
bījaṃ    taṇhā   sineho   avijjānīvaraṇānaṃ   sattānaṃ   taṇhāsaññojanānaṃ
majjhimāya   dhātuyā   viññāṇaṃ   patiṭṭhitaṃ  evaṃ  āyatiṃ  punabbhavābhinibbatti
hoti       arūpadhātuvepakkañca      ānanda      kammaṃ      nābhavissa
@Footnote: 1 Ma. ye.
Api   nu   kho  arūpabhavo  paññāyethāti  .  no  hetaṃ  bhante  .  iti
kho  ānanda  kammaṃ  khettaṃ  viññāṇaṃ  bījaṃ  taṇhāsineho  avijjānīvaraṇānaṃ
sattānaṃ      taṇhāsaññojanānaṃ      paṇītāya      dhātuyā     viññāṇaṃ
patiṭṭhitaṃ   evaṃ   āyatiṃ   punabbhavābhinibbatti   hoti  evaṃ  kho  ānanda
bhavo hotīti.
     [517]  78  Athakho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā   ānando  bhagavantaṃ  etadavoca  bhavo  bhavoti
bhante  vuccati  kittāvatā  nu kho bhante bhavo hotīti. Kāmadhātuvepakkañca
ānanda   kammaṃ   nābhavissa   api   nu  kho  kāmabhavo  paññāyethāti .
No  hetaṃ  bhante  .  iti  kho  ānanda  kammaṃ khettaṃ viññāṇaṃ bījaṃ taṇhā
sineho     avijjānīvaraṇānaṃ     sattānaṃ    taṇhāsaññojanānaṃ    hīnāya
dhātuyā    cetanā    patiṭṭhitā    patthanā   patiṭṭhitā   evaṃ   āyatiṃ
punabbhavābhinibbatti     hoti     rūpadhātuvepakkañca     ānanda     kammaṃ
nābhavissa  api  nu  kho  rūpabhavo  paññāyethāti  .  no  hetaṃ  bhante.
Iti    kho   ānanda   kammaṃ   khettaṃ   viññāṇaṃ   bījaṃ  taṇhā  sineho
avijjānīvaraṇānaṃ    sattānaṃ    taṇhāsaññojanānaṃ    majjhimāya    dhātuyā
cetanā   patiṭṭhitā   patthanā  patiṭṭhitā  evaṃ  āyatiṃ  punabbhavābhinibbatti
hoti   arūpadhātuvepakkañca   ānanda   kammaṃ   nābhavissa   api   nu  kho
arūpabhavo   paññāyethāti   .  no  hetaṃ  bhante  .  iti  kho  ānanda
Kammaṃ    khettaṃ    viññāṇaṃ    bījaṃ   taṇhā   sineho   avijjānīvaraṇānaṃ
sattānaṃ    taṇhāsaññojanānaṃ    paṇītāya   dhātuyā   cetanā   patiṭṭhitā
patthanā   patiṭṭhitā   evaṃ   āyatiṃpunabbhavābhinibbatti   hoti   evaṃ  kho
ānanda bhavo hotīti.



             The Pali Tipitaka in Roman Character Volume 20 page 287-289. https://84000.org/tipitaka/read/roman_item.php?book=20&item=516&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=516&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=516&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=516&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=516              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]