ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [552]   113   Tīṇīmāni   bhikkhave  nidānāni  kammānaṃ  samudayāya
katamāni  tīṇi  atīte  bhikkhave  chandarāgaṭṭhāniye  dhamme  ārabbha  chando
jāyati   anāgate   bhikkhave   chandarāgaṭṭhāniye  dhamme  ārabbha  chando
jāyati   paccuppanne  bhikkhave  chandarāgaṭṭhāniye  dhamme  ārabbha  chando
jāyati.
     {552.1}  Kathañca  bhikkhave  atīte chandarāgaṭṭhāniye dhamme ārabbha
chando   jāyati   atīte    bhikkhave   chandarāgaṭṭhāniye  dhamme  ārabbha
cetasā   anuvitakketi   anuvicāreti   tassa   atīte   chandarāgaṭṭhāniye
dhamme   ārabbha   cetasā   anuvitakkayato  anuvicārayato  chando  jāyati
chandajāto  tehi  dhammehi  saṃyutto  hoti  etāhaṃ  1- bhikkhave saññojanaṃ
vadāmi  yo 2- cetaso sārāgo evaṃ kho bhikkhave atīte chandarāgaṭṭhāniye
dhamme ārabbha chando jāyati.
@Footnote: 1 Ma. etamahaṃ. ito paraṃ īdisameva. 2 Yu. so. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page340.

{552.2} Kathañca bhikkhave anāgate chandarāgaṭṭhāniye dhamme ārabbha chando jāyati anāgate bhikkhave chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti tassa anāgate chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati chandajāto tehi dhammehi saṃyutto hoti etāhaṃ bhikkhave saññojanaṃ vadāmi yo cetaso sārāgo evaṃ kho bhikkhave anāgate chandarāgaṭṭhāniye dhamme ārabbha chando jāyati. {552.3} Kathañca bhikkhave paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando jāyati paccuppanne bhikkhave chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti tassa paccuppanne chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati chandajāto tehi dhammehi saṃyutto hoti etāhaṃ bhikkhave saññojanaṃ vadāmi yo cetaso sārāgo evaṃ kho bhikkhave paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando jāyati . imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāya. {552.4} Tīṇīmāni bhikkhave nidānāni kammānaṃ samudayāya katamāni tīṇi atīte bhikkhave chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati anāgate bhikkhave chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati paccuppanne bhikkhave chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati. {552.5} Kathañca bhikkhave atīte chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati atītānaṃ bhikkhave chandarāgaṭṭhāniyānaṃ dhammānaṃ āyatiṃ vipākaṃ pajānāti āyatiṃ

--------------------------------------------------------------------------------------------- page341.

Vipākaṃ viditvā tadabhinivajjeti 1- tadabhinivajjetvā 2- cetasā abhivirājetvā 3- paññāya ativijjha passati evaṃ kho bhikkhave atīte chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati. {552.6} Kathañca bhikkhave anāgate chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati anāgatānaṃ bhikkhave chandarāgaṭṭhāniyānaṃ dhammānaṃ āyatiṃ vipākaṃ pajānāti āyatiṃ vipākaṃ viditvā tadabhinivajjeti tadabhinivajjetvā cetasā abhivirājetvā paññāya ativijjha passati evaṃ kho bhikkhave anāgate chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati. {552.7} Kathañca bhikkhave paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati paccuppannānaṃ bhikkhave chandarāgaṭṭhāniyānaṃ dhammānaṃ āyatiṃ vipākaṃ pajānāti āyatiṃ vipākaṃ viditvā tadabhinivajjeti tadabhinivajjetvā cetasā abhivirājetvā paññāya ativijjha passati evaṃ kho bhikkhave paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati . Imāni kho bhikkhave nidānāni kammānaṃ samudayāyāti. Sambodhivaggo paṭhamo. Tassuddānaṃ pubbe manusse assādo samaṇo roṇapañcamaṃ atittā dve ca kūṭāni nidānā apare duveti. ------------ @Footnote: 1 Ma. tadabhinivatteti. Yu. tadabhinivaddheti . 2 Ma. tadabhinivattetvā. @Yu. tadabhinivaddhetvā. 3 Ma. abhinivijjhitvā.

--------------------------------------------------------------------------------------------- page342.

Āpāyikavaggo dutiyo


             The Pali Tipitaka in Roman Character Volume 20 page 339-342. https://84000.org/tipitaka/read/roman_item.php?book=20&item=552&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=20&item=552&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=552&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=552&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=552              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]