ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

page380.

Paṇṇāsakāsaṅgahitā suttantā [596] 157 Tisso imā bhikkhave paṭipadā katamā tisso āgāḷhā paṭipadā nijjhāmā paṭipadā majjhimā paṭipadā . katamā ca bhikkhave āgāḷhā paṭipadā idha bhikkhave ekacco evaṃvādī hoti evaṃdiṭṭhi natthi kāmesu dosoti so kāmesu pātabyataṃ āpajjati ayaṃ vuccati bhikkhave āgāḷhā paṭipadā . katamā ca bhikkhave nijjhāmā paṭipadā idha bhikkhave ekacco acelako hoti muttācāro hatthāvalekhano 1- na ehibhadantiko na tiṭṭhabhadantiko nābhihaṭaṃ na uddissakataṃ na nimantanaṃ sādiyati so na kumbhimukhā paṭiggaṇhāti na kaḷopimukhā paṭiggaṇhāti na elakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī 2- na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thūsodakaṃ pivati so ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko ... sattāgāriko vā hoti sattālopiko ekissāpi dattiyā yāpeti dvīhipi dattīhi yāpeti ... sattahipi dattīhi yāpeti ekāhikampi āhāraṃ āhāreti dvīhikampi āhāraṃ āhāreti ... Sattāhikampi āhāraṃ āhāreti iti evarūpaṃ aḍḍhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati {596.1} so sākabhakkhopi hoti sāmākabhakkhopi hoti nivārabhakkhopi hoti daddulabhakkhopi hoti haṭabhakkhopi @Footnote: 1 Ma. hatthāpalekhano . 2 Yu. saṇḍacārinī.

--------------------------------------------------------------------------------------------- page381.

Hoti kaṇabhakkhopi hoti ācāmabhakkhopi hoti piññākabhakkhopi hoti tiṇabhakkhopi hoti gomayabhakkhopi hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī so sāṇānipi dhāreti masāṇānipi dhāreti chavadussānipi dhāreti paṃsukūlānipi dhāreti tirīṭakānipi dhāreti ajinānipi dhāreti ajinakkhipampi dhāreti kusacīrampi dhāreti vākacīrampi dhāreti phalakacīrampi dhāreti kesakambalampi dhāreti vālakambalampi dhāreti ulūkapakkhampi dhāreti kesamassulocakopi hoti kesamassulocanānuyogamanuyutto ubbhaṭṭhakopi hoti āsanapaṭikkhitto ukkuṭikopi hoti ukkuṭikappadhānamanuyutto kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti sāyatatiyakampi 1- udakorohaṇānuyogamanuyutto viharati iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati ayaṃ vuccati bhikkhave nijjhāmā paṭipadā. {596.2} Katamā ca bhikkhave majjhimā paṭipadā idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu ... citte ... Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ayaṃ vuccati bhikkhave majjhimā paṭipadā. Imā kho bhikkhave tisso paṭipadāti.


             The Pali Tipitaka in Roman Character Volume 20 page 380-381. https://84000.org/tipitaka/read/roman_item.php?book=20&item=596&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=596&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=596&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=596&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=596              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]