ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [597]   158   Tisso   imā  bhikkhave  paṭipadā  katamā  tisso
āgāḷhā  paṭipadā  nijjhāmā  paṭipadā  majjhimā  paṭipadā  .  katamā  ca
bhikkhave  āgāḷhā paṭipadā .pe. Ayaṃ vuccati bhikkhave āgāḷhā paṭipadā.
@Footnote: 1 Po. Yu. sāyaṃ tatiyakampi.

--------------------------------------------------------------------------------------------- page382.

Katamā ca bhikkhave nijjhāmā paṭipadā .pe. ayaṃ vuccati bhikkhave nijjhāmā paṭipadā. {597.1} Katamā ca bhikkhave majjhimā paṭipadā idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati {597.2} uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ... chandasamādhipadhānasaṅkhāra- samannāgataṃ iddhipādaṃ bhāveti viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti ... saddhindriyaṃ bhāveti viriyindriyaṃ bhāveti satindriyaṃ bhāveti samādhindriyaṃ bhāveti paññindriyaṃ bhāveti ... saddhābalaṃ bhāveti viriyabalaṃ bhāveti satibalaṃ bhāveti samādhibalaṃ bhāveti paññābalaṃ bhāveti ... satisambojjhaṅgaṃ bhāveti dhammavicayasambojjhaṅgaṃ bhāveti viriyasambojjhaṅgaṃ bhāveti pītisambojjhaṅgaṃ bhāveti passaddhisambojjhaṅgaṃ bhāveti samādhisambojjhaṅgaṃ bhāveti upekkhāsambojjhaṅgaṃ bhāveti ... sammādiṭṭhiṃ bhāveti sammāsaṅkappaṃ bhāveti sammāvācaṃ bhāveti sammākammantaṃ

--------------------------------------------------------------------------------------------- page383.

Bhāveti sammāājīvaṃ bhāveti sammāvāyāmaṃ bhāveti sammāsatiṃ bhāveti sammāsamādhiṃ bhāveti ayaṃ vuccati bhikkhave majjhimā paṭipadā. Imā kho bhikkhave tisso paṭipadāti.


             The Pali Tipitaka in Roman Character Volume 20 page 381-383. https://84000.org/tipitaka/read/roman_item.php?book=20&item=597&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=20&item=597&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=597&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=597&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=597              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]