ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [196]  Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Athakho  sāḷho  ca  licchavi  abhayo  ca  licchavi  yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā    bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   ekamantaṃ
nisinno kho sāḷho licchavi bhagavantaṃ etadavoca
     {196.1} santi bhante eke samaṇabrāhmaṇā dvayena oghassa nittharaṇaṃ
Paññāpenti   sīlavisuddhihetu  ca  tapojigucchāhetu  ca  idha  bhante  bhagavā
kimāhāti.
     {196.2}   Sīlavisuddhiṃ   kho   ahaṃ  sāḷha  aññataraṃ  sāmaññaṅganti
vadāmi  ye  te  sāḷha  samaṇabrāhmaṇā  tapojigucchavādā tapojigucchasārā
tapojigucchaallīnā    viharanti    abhabbā    te    oghassa   nittharaṇāya
yepi     te     sāḷha     samaṇabrāhmaṇā     aparisuddhakāyasamācārā
aparisuddhavacīsamācārā       aparisuddhamanosamācārā       aparisuddhājīvā
abhabbā    te    ñāṇadassanāya    anuttarāya   sambodhāya   seyyathāpi
sāḷha  puriso  nadiṃ  taritukāmo  tiṇhaṃ  kuṭhāriṃ  ādāya  vanaṃ paviseyya so
tattha  passeyya  mahatiṃ  sālalaṭṭhiṃ  ujuṃ  navaṃ  akukkuccakajātaṃ  tamenaṃ  mūle
chindeyya  mūle  chetvā  agge  chindeyya  agge  chetvā  sākhāpalāsaṃ
suvisodhitaṃ   visodheyya   sākhāpalāsaṃ   suvisodhitaṃ   visodhetvā   kuṭhārīhi
taccheyya   kuṭhārīhi   tacchetvā   vāsīhi   taccheyya  vāsīhi  tacchetvā
lekhaṇiyā   likheyya   lekhaṇiyā   likhitvā   pāsāṇaguḷena  dhopeyya  1-
pāsāṇaguḷena   dhopetvā   2-  nadiṃ  patāreyya  taṃ  kiṃ  maññasi  sāḷha
bhabbo  nu  kho  so  puriso  nadiṃ  taritunti . No hetaṃ bhante. Taṃ kissa
hetu   .   amu   hi   bhante  sālalaṭṭhi  bahiddhā  suparikammakatā  anto
avisuddhā     tassetaṃ     pāṭikaṅkhaṃ    sālalaṭṭhi    saṃsīdissati    puriso
anayabyasanaṃ āpajjissatīti.
     {196.3}   Evameva   kho   sāḷha   ye   te  samaṇabrāhmaṇā
tapojigucchavādā           tapojigucchasārā          tapojigucchaallīnā
viharanti    abhabbā   te   oghassa   nittharaṇāya   yepi   te   sāḷha
samaṇabrāhmaṇā       aparisuddhakāyasamācārā       aparisuddhavacīsamācārā
@Footnote: 1 Ma. dhoveyya. 2 Ma. dhovetvā.
Aparisuddhamanosamācārā    aparisuddhājīvā   abhabbā   te   ñāṇadassanāya
anuttarāya   sambodhāya   ye   ca  kho  te  sāḷha  samaṇabrāhmaṇā  na
tapojigucchavādā   na   tapojigucchasārā   na   tapojigucchaallīnā  viharanti
bhabbā   te   oghassa   nittharaṇāya   yepi  te  sāḷha  samaṇabrāhmaṇā
parisuddhakāyasamācārā      parisuddhavacīsamācārā     parisuddhamanosamācārā
parisuddhājīvā    bhabbā    te   ñāṇadassanāya   anuttarāya   sambodhāya
seyyathāpi   sāḷha   puriso   nadiṃ   taritukāmo   tiṇhaṃ  kuṭhāriṃ  ādāya
vanaṃ   paviseyya   so   tattha   passeyya   mahatiṃ   sālalaṭṭhiṃ   ujuṃ  navaṃ
akukkuccakajātaṃ  tamenaṃ  mūle  chindeyya  mūle  chetvā  agge  chindeyya
agge  chetvā  sākhāpalāsaṃ  suvisodhitaṃ  visodheyya  sākhāpalāsaṃ suvisodhitaṃ
visodhetvā   kuṭhārīhi   taccheyya  kuṭhārīhi  tacchetvā  vāsīhi  taccheyya
vāsīhi   tacchetvā   nikhādanaṃ   ādāya   anto   suvisodhitaṃ  visodheyya
anto   suvisodhitaṃ   visodhetvā   lekhaṇiyā  likheyya  lekhaṇiyā  likhitvā
pāsāṇaguḷena   dhopeyya  pāsāṇaguḷena  dhopetvā  nāvaṃ  kareyya  nāvaṃ
katvā  jiyārittaṃ  1-  bandheyya  jiyārittaṃ  2-  bandhitvā nadiṃ patāreyya
taṃ kiṃ maññasi sāḷha bhabbo nu kho so puriso nadiṃ taritunti. Evaṃ bhante.
     {196.4} Taṃ kissa hetu. Amu hi bhante sālalaṭṭhi bahiddhā suparikammakatā
anto  suvisuddhā  nāvā  katā  jiyārittaṃ  3-  baddhā  tassetaṃ pāṭikaṅkhaṃ
nāvā   na   saṃsīdissati  puriso  sotthinā  pāraṃ  gamissatīti  .  evameva
@Footnote:1-2-3 Ma. Yu. phiyārittaṃ.
Kho  sāḷha  ye  te samaṇabrāhmaṇā na tapojigucchavādā na tapojigucchasārā
na  tapojigucchaallīnā  viharanti  bhabbā  te  oghassa  nittharaṇāya yepi te
sāḷha    samaṇabrāhmaṇā    parisuddhakāyasamācārā    parisuddhavacīsamācārā
parisuddhamanosamācārā    parisuddhājīvā    bhabbā    te    ñāṇadassanāya
anuttarāya sambodhāya.
     {196.5}  Seyyathāpi  sāḷha  yodhājīvo  bahūni cepi kaṇḍacittakāni
jānāti  athakho  so  tīhi  ṭhānehi  rājāraho  hoti  rājabhoggo rañño
aṅgantveva  saṅkhaṃ  gacchati  katamehi  tīhi  durepātī  1-  ca akkhaṇavedhī ca
mahato  ca  kāyassa  padāletā  seyyathāpi sāḷha yodhājīvo durepātī 1-
evameva   kho   sāḷha   ariyasāvako   sammāsamādhi  hoti  sammāsamādhi
sāḷha    ariyasāvako   yaṅkiñci   rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ
vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā paṇītaṃ vā yaṃ dūre
santike   vā   sabbaṃ  rūpaṃ  netaṃ  mama  nesohamasmi  na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   passati   yākāci   vedanā   ...
Yākāci   saññā   ...   yekeci   saṅkhārā   ...  yaṅkiñci  viññāṇaṃ
atītānāgatapaccuppannaṃ    ajjhattaṃ    vā    bahiddhā    vā    oḷārikaṃ
vā   sukhumaṃ   vā   hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike  vā  sabbaṃ
viññāṇaṃ   netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ
yathābhūtaṃ    sammappaññāya    passati    seyyathāpi    sāḷha   yodhājīvo
akkhaṇavedhī   evameva   kho   sāḷha   ariyasāvako   sammādiṭṭhi   hoti
@Footnote: 1 Ma. Yu. dūrepātī.
Sammādiṭṭhi   sāḷha   ariyasāvako   idaṃ   dukkhanti   yathābhūtaṃ   pajānāti
.pe.   ayaṃ   dukkhanirodhagāminī  paṭipadāti  yathābhūtaṃ  pajānāti  seyyathāpi
sāḷha   yodhājīvo   mahato  kāyassa  padāletā  evameva  kho  sāḷha
ariyasāvako    sammāvimutti   hoti   sammāvimutti   sāḷha   ariyasāvako
mahantaṃ avijjākkhandhaṃ padāletīti.



             The Pali Tipitaka in Roman Character Volume 21 page 271-275. https://84000.org/tipitaka/read/roman_item.php?book=21&item=196&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=196&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=196&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=196&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=196              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]