ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [37]   Catūhi   bhikkhave   dhammehi   samannāgato   bhikkhu  abhabbo
parihānāya   nibbānasseva   santike  katamehi  catūhi  idha  bhikkhave  bhikkhu
sīlasampanno   hoti   indriyesu   guttadvāro   hoti  bhojane  mattaññū
hoti jāgariyaṃ anuyutto hoti.
     {37.1}  Kathañca  bhikkhave  bhikkhu  sīlasampanno  hoti  idha  bhikkhave
bhikkhu   sīlavā   hoti  pātimokkhasaṃvarasaṃvuto  viharati  ācāragocarasampanno
aṇumattesu   vajjesu   bhayadassāvī   samādāya  sikkhati  sikkhāpadesu  evaṃ
kho bhikkhave bhikkhu sīlasampanno hoti.
     {37.2}    Kathañca    bhikkhave   bhikkhu   indriyesu   guttadvāro
@Footnote: 1 Ma. udakā .  2 Ma. Yu. vaggu.
Hoti   idha  bhikkhave  bhikkhu  cakkhunā  rūpaṃ  disvā  na  nimittaggāhī  hoti
nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   cakkhundriyaṃ   cakkhundriye  saṃvaraṃ  āpajjati
sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ... Manasā dhammaṃ viññāya na
nimittaggāhī    hoti    nānubyañjanaggāhī    yatvādhikaraṇamenaṃ   manindriyaṃ
asaṃvutaṃ  viharantaṃ  abhijjhādomanassā  pāpakā  akusalā dhammā anvāssaveyyuṃ
tassa   saṃvarāya  paṭipajjati  rakkhati  manindriyaṃ  manindriye  saṃvaraṃ  āpajjati
evaṃ kho bhikkhave bhikkhu indriyesu guttadvāro hoti.
     {37.3}  Kathañca  bhikkhave  bhikkhu  bhojane mattaññū hoti idha bhikkhave
bhikkhu  paṭisaṅkhā  yoniso  āhāraṃ  āhāreti  neva  davāya  na madāya na
maṇḍanāya   na   vibhūsanāya   yāvadeva  imassa  kāyassa  ṭhitiyā  yāpanāya
vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca   vedanaṃ  paṭihaṅkhāmi
navañca  vedanaṃ  na  uppādessāmi  yātrā  ca  me  bhavissati  anavajjatā
ca phāsu vihāro cāti evaṃ kho bhikkhave bhikkhu bhojane mattaññū hoti.
     {37.4}  Kathañca  bhikkhave  bhikkhu jāgariyaṃ anuyutto hoti idha bhikkhave
bhikkhu  divasaṃ  caṅkamena  nisajjāya  āvaraṇiyehi  dhammehi  cittaṃ  parisodheti
rattiyā   paṭhamaṃ   yāmaṃ  caṅkamena  nisajjāya  āvaraṇiyehi  dhammehi  cittaṃ
parasodheti    rattiyā   majjhimaṃ   yāmaṃ   dakkhiṇena   passena   sīhaseyyaṃ
Kappeti  pādena  1-  pādaṃ  accādhāya  2- sato sampajāno uṭṭhānasaññaṃ
manasikaritvā   rattiyā   pacchimaṃ   yāmaṃ   paccuṭṭhāya  caṅkamena  nisajjāya
āvaraṇiyehi   dhammehi   cittaṃ   parisodheti   evaṃ   kho  bhikkhave  bhikkhu
jāgariyaṃ   anuyutto   hoti   .   imehi   kho  bhikkhave  catūhi  dhammehi
samannāgato bhikkhu abhabbo parihānāya nibbānasseva santiketi.
         Sīle patiṭṭhito bhikkhu          indriyesu ca saṃvuto
         bhojanamhi ca mattaññū       jāgariyaṃ anuyuñjati
         evaṃ viharamātāpī 3-          ahorattamatandito
         bhāvayaṃ kusalaṃ dhammaṃ               yogakkhemassa pattiyā
         appamādarato bhikkhu          pamāde bhayadassi vā
         abhabbo parihānāya           nibbānasseva santiketi.



             The Pali Tipitaka in Roman Character Volume 21 page 50-52. https://84000.org/tipitaka/read/roman_item.php?book=21&item=37&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=21&item=37&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=37&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=37&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=37              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]