ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [70]   Yasmiṃ   bhikkhave   samaye   rājāno   adhammikā   honti
rājayuttāpi   tasmiṃ   samaye   adhammikā   honti   rājayuttesu  bhikkhave
adhammikesu    brāhmaṇagahapatikāpi    tasmiṃ    samaye   adhammikā   honti
brāhmaṇagahapatikesu   adhammikesu  negamajānapadāpi  tasmiṃ  samaye  adhammikā
honti  negamajānapadesu  adhammikesu  visamaṃ  candimasuriyā  parivattanti  visamaṃ
candimasuriyesu   parivattantesu   visamaṃ  nakkhattāni  tārakarūpāni  parivattanti
visamaṃ  nakkhattesu  tārakarūpesu  parivattantesu  visamaṃ  rantindivā parivattanti
visamaṃ    rattindivesu   parivattantesu   visamaṃ   māsaḍḍhamāsā   parivattanti
visamaṃ   māsaḍḍhamāsesu   parivattantesu   visamaṃ   utusaṃvaccharā   parivattanti
visamaṃ  utusaṃvaccharesu  parivattantesu  visamaṃ  vātā  vāyanti  visamaṃ  vātesu
vāyantesu    visamā    apañjasā    parivattanti    visamesu   apañjasesu
parivattantesu   devatā   parikupitā  bhavanti  devatāsu  parikupitāsu  devo
na  sammā  dhāraṃ  anuppavecchati  deve  na  sammā  dhāraṃ anuppavecchante
visamapākīni   1-  sassāni  bhavanti  visamapākīni  bhikkhave  sassāni  manussā
@Footnote: 1 Ma. visamapākāni.
Paribhuñjantā    appāyukā   ca   honti   dubbaṇṇā   ca   dubbalā   ca
bahvābādhā ca.
     {70.1}   Yasmiṃ   bhikkhave    samaye   rājāno  dhammikā  honti
rājayuttāpi   tasmiṃ   samaye   dhammikā   honti   rājayuttesu  dhammikesu
brāhmaṇagahapatikāpi    tasmiṃ    samaye    dhammikā    honti   brāhmaṇa-
gahapatikesu    dhammikesu    negamajānapadāpi    tasmiṃ   samaye   dhammikā
honti   negamajānapadesu   dhammikesu   samaṃ  candimasuriyā  parivattanti  samaṃ
candimasuriyesu   parivattantesu   samaṃ   nakkhattāni  tārakarūpāni  parivattanti
samaṃ   nakkhattesu  tārakarūpesu  parivattantesu  samaṃ  rattindivā  parivattanti
samaṃ   rattindivesu   parivattantesu   samaṃ   māsaḍḍhamāsā  parivattanti  samaṃ
māsaḍḍhamāsesu    parivattantesu    samaṃ   utusaṃvaccharā   parivattanti   samaṃ
utusaṃvaccharesu  parivattantesu  samaṃ  vātā  vāyanti  samaṃ vātesu vāyantesu
samā  1-  pañjasā  parivattanti  samesu  pañjasesu  parivattantesu  devatā
aparikupitā    bhavanti   devatāsu   aparikupitāsu   devo   sammā   dhāraṃ
anuppavecchati    deve    sammā    dhāraṃ   anuppavecchante   samapākīni
sassāni   bhavanti   samapākīni   bhikkhave   sassāni   manussā  paribhuñjantā
dīghāyukā ca honti vaṇṇavanto ca balavanto ca appābādhā cāti.
         Gunnañce taramānānaṃ         jimhaṃ gacchati puṅgavo
         sabbā tā jimhaṃ gacchanti   nette jimhaṃ gate sati
         evameva manussesu               yo hoti seṭṭhasammato
         so ce adhammaṃ carati              pageva itarā pajā
@Footnote: 1 Po. Yu. samaṃ.
         Sabbaṃ raṭṭhaṃ dukkhaṃ seti         rājā ce hotyadhammiko.
         Gunnañce taramānānaṃ         ujuṃ gacchati puṅgavo
         sabbā tā ujuṃ gacchanti       nette ujuṃ gate sati
         evameva manussesu               yo hoti seṭṭhasammato
         so ce 1- dhammaṃ carati           pageva itarā pajā
         sabbaṃ raṭṭhaṃ sukhaṃ seti            rājā ce hoti dhammikoti.
                    Pattakammavaggo dutiyo.
                        Tassuddānaṃ
         pattakammaṃ annanātho        sabrahmanirayā rūpena pañcamaṃ
         sarāgaahinā devadatto      padhānaṃ dhammikena cāti.
                    ---------------



             The Pali Tipitaka in Roman Character Volume 21 page 97-99. https://84000.org/tipitaka/read/roman_item.php?book=21&item=70&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=70&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=70&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=70&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=70              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]