ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [169]   Athakho   āyasmā   ānando   yenāyasmā  sārīputto
tenusaṅkami    upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  1-  vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ
nisinno   kho   āyasmā   ānando   āyasmantaṃ  sārīputtaṃ  etadavoca
kittāvatā   nu   kho   āvuso   sārīputta  bhikkhu  khippanisanti  ca  hoti
kusalesu    dhammesu   suggahitaggāhī   ca   bahuñca   gaṇhāti   gahitañcassa
nappamussatīti     āyasmā     kho    ānando    bahussuto    paṭibhātu
āyasmantaññeva   ānandanti   .  tenahāvuso  sārīputta  suṇāhi  sādhukaṃ
manasikarohi   bhāsissāmīti   .   evamāvusoti  kho  āyasmā  sārīputto
āyasmato   ānandassa   paccassosi  .  āyasmā  ānando  etadavoca
idhāvuso   sārīputta   bhikkhu   atthakusalo   ca   hoti   dhammakusalo   ca
byañjanakusalo   ca   niruttikusalo   ca   pubbāparakusalo   ca  ettāvatā
@Footnote: 1 Ma. sāraṇīyaṃ. sabbattha idisameva.
Kho   āvuso   sārīputta  bhikkhu  khippanisanti  ca  hoti  kusalesu  dhammesu
suggahitaggāhī     ca    bahuñca    gaṇhāti    gahitañcassa    nappamussatīti
acchariyaṃ   āvuso   abbhutaṃ   āvuso   yāva   subhāsitañcidaṃ   āyasmatā
ānandena   imehi   ca   mayaṃ   pañcahi  dhammehi  samannāgataṃ  āyasmantaṃ
ānandaṃ  dhārema  āyasmā  ānando  atthakusalo dhammakusalo byañjanakusalo
niruttikusalo pubbāparakusaloti.



             The Pali Tipitaka in Roman Character Volume 22 page 224-225. https://84000.org/tipitaka/read/roman_item.php?book=22&item=169&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=169&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=169&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=169&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=169              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]