ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [170]   Ekaṃ   samayaṃ   āyasmā   ānando   kosambiyaṃ  viharati
ghositārāme  .  athakho āyasmā bhaddaji yenāyasmā ānando tenupasaṅkami
upasaṅkamitvā   āyasmatā   ānandena   saddhiṃ  sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ    vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinnaṃ   kho
āyasmantaṃ  bhaddajiṃ  āyasmā  ānando  etadavoca  kiṃ  nu  kho  āvuso
bhaddaji   dassanānaṃ   aggaṃ   kiṃ   savanānaṃ   aggaṃ   kiṃ  sukhānaṃ  aggaṃ  kiṃ
saññānaṃ aggaṃ kiṃ bhavānaṃ agganti.
     {170.1}   Atthāvuso   brahmā   abhibhū  anabhibhūto  aññadatthudaso
vasavattī   yo   taṃ   brahmānaṃ  passati  idaṃ  dassanānaṃ  aggaṃ  atthāvuso
ābhassarā  nāma  devā  sukhena  abhisannā  parisannā  te  kadāci karahaci
udānaṃ  udānenti  aho  sukhaṃ  aho sukhanti yo taṃ saddaṃ suṇāti idaṃ savanānaṃ
aggaṃ  atthāvuso  subhakiṇhā  nāma  devā  te  santaññeva   tusitā  sukhaṃ
paṭisaṃvedenti  idaṃ  sukhānaṃ  aggaṃ atthāvuso ākiñcaññāyatanūpagā devā idaṃ

--------------------------------------------------------------------------------------------- page226.

Saññānaṃ aggaṃ atthāvuso nevasaññānāsaññāyatanūpagā devā idaṃ bhavānaṃ agganti sameti kho idaṃ āyasmato bhaddajissa yadidaṃ bahunā janenāti. {170.2} Āyasmā kho ānando bahussuto paṭibhātu āyasmantaññeva ānandanti . tenahāvuso bhaddaji suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evamāvusoti kho āyasmā bhaddaji āyasmato ānandassa paccassosi . āyasmā ānando etadavoca yathā passato kho āvuso anantarā āsavānaṃ khayo hoti idaṃ dassanānaṃ aggaṃ yathā suṇato anantarā āsavānaṃ khayo hoti idaṃ savanānaṃ aggaṃ yathā sukhitassa anantarā āsavānaṃ khayo hoti idaṃ sukhānaṃ aggaṃ yathāsaññissa anantarā āsavānaṃ khayo hoti idaṃ saññānaṃ aggaṃ yathābhūtassa anantarā āsavānaṃ khayo hoti idaṃ bhavānaṃ agganti. Āghātavaggo dutiyo. Tassuddānaṃ dve āghātavinayā sākacchā sājīvato pañhaṃ pucchā nirodho codanā sīlaṃ nisanti bhaddajīti. -----------


             The Pali Tipitaka in Roman Character Volume 22 page 225-226. https://84000.org/tipitaka/read/roman_item.php?book=22&item=170&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=170&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=170&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=170&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=170              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]