![]() |
| บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
| ThaiVersion PaliThai PaliRoman |
anandam dharema ayasma anando atthakusalo dhammakusalo byanjanakusalo
niruttikusalo pubbaparakusaloti.
[170] Ekam samayam ayasma anando kosambiyam viharati
ghositarame . athakho ayasma bhaddaji yenayasma anando tenupasankami
upasankamitva ayasmata anandena saddhim sammodi sammodaniyam katham
saraniyam vitisaretva ekamantam nisidi ekamantam nisinnam kho
ayasmantam bhaddajim ayasma anando etadavoca kim nu kho avuso
bhaddaji dassananam aggam kim savananam aggam kim sukhanam aggam kim
sannanam aggam kim bhavanam agganti.
{170.1} Atthavuso brahma abhibhu anabhibhuto annadatthudaso
vasavatti yo tam brahmanam passati idam dassananam aggam atthavuso
abhassara nama deva sukhena abhisanna parisanna te kadaci karahaci
udanam udanenti aho sukham aho sukhanti yo tam saddam sunati idam savananam
aggam atthavuso subhakinha nama deva te santanneva tusita sukham
patisamvedenti idam sukhanam aggam atthavuso akincannayatanupaga deva idam
Sannanam aggam atthavuso nevasannanasannayatanupaga deva idam
bhavanam agganti sameti kho idam ayasmato bhaddajissa yadidam
bahuna janenati.
{170.2} Ayasma kho anando bahussuto patibhatu
ayasmantanneva anandanti . tenahavuso bhaddaji sunahi sadhukam
manasikarohi bhasissamiti . evamavusoti kho ayasma bhaddaji
ayasmato anandassa paccassosi . ayasma anando etadavoca
yatha passato kho avuso anantara asavanam khayo hoti idam
dassananam aggam yatha sunato anantara asavanam khayo hoti idam
savananam aggam yatha sukhitassa anantara asavanam khayo hoti idam
sukhanam aggam yathasannissa anantara asavanam khayo hoti idam
sannanam aggam yathabhutassa anantara asavanam khayo hoti idam
bhavanam agganti.
Aghatavaggo dutiyo.
Tassuddanam
dve aghatavinaya sakaccha sajivato panham
puccha nirodho codana silam nisanti bhaddajiti.
-----------
The Pali Tipitaka in Roman Character Volume 22 page 225-226.
https://84000.org/tipitaka/read/roman_item.php?book=22&item=170&items=1&preline=2
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=22&item=170&items=1&preline=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=22&item=170&items=1&preline=2
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=22&item=170&items=1&preline=2
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=22&i=170
Contents of The Tipitaka Volume 22
https://84000.org/tipitaka/read/?index_22
https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
![]()