ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [170]   Ekam   samayam   ayasma   anando   kosambiyam  viharati
ghositarame  .  athakho ayasma bhaddaji yenayasma anando tenupasankami
upasankamitva   ayasmata   anandena   saddhim  sammodi  sammodaniyam  katham
saraniyam    vitisaretva   ekamantam   nisidi   ekamantam   nisinnam   kho
ayasmantam  bhaddajim  ayasma  anando  etadavoca  kim  nu  kho  avuso
bhaddaji   dassananam   aggam   kim   savananam   aggam   kim  sukhanam  aggam  kim
sannanam aggam kim bhavanam agganti.
     {170.1}   Atthavuso   brahma   abhibhu  anabhibhuto  annadatthudaso
vasavatti   yo   tam   brahmanam  passati  idam  dassananam  aggam  atthavuso
abhassara  nama  deva  sukhena  abhisanna  parisanna  te  kadaci karahaci
udanam  udanenti  aho  sukham  aho sukhanti yo tam saddam sunati idam savananam
aggam  atthavuso  subhakinha  nama  deva  te  santanneva   tusita  sukham
patisamvedenti  idam  sukhanam  aggam atthavuso akincannayatanupaga deva idam

--------------------------------------------------------------------------------------------- page226.

Sannanam aggam atthavuso nevasannanasannayatanupaga deva idam bhavanam agganti sameti kho idam ayasmato bhaddajissa yadidam bahuna janenati. {170.2} Ayasma kho anando bahussuto patibhatu ayasmantanneva anandanti . tenahavuso bhaddaji sunahi sadhukam manasikarohi bhasissamiti . evamavusoti kho ayasma bhaddaji ayasmato anandassa paccassosi . ayasma anando etadavoca yatha passato kho avuso anantara asavanam khayo hoti idam dassananam aggam yatha sunato anantara asavanam khayo hoti idam savananam aggam yatha sukhitassa anantara asavanam khayo hoti idam sukhanam aggam yathasannissa anantara asavanam khayo hoti idam sannanam aggam yathabhutassa anantara asavanam khayo hoti idam bhavanam agganti. Aghatavaggo dutiyo. Tassuddanam dve aghatavinaya sakaccha sajivato panham puccha nirodho codana silam nisanti bhaddajiti. ----------- Upasakavaggo tatiyo [171] [1]- Ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame . tatra kho bhagava bhikkhu amantesi bhikkhavoti. @Footnote: 1 Ma. evam me sutam.

--------------------------------------------------------------------------------------------- page227.

Bhadanteti te bhikkhu bhagavato paccassosum . bhagava etadavoca pancahi bhikkhave dhammehi samannagato upasako sarajjam okkanto hoti katamehi pancahi panatipati hoti adinnadayi hoti kamesu micchacari hoti musavadi hoti suramerayamajjapamadatthayi hoti imehi kho bhikkhave pancahi dhammehi samannagato upasako sarajjam okkanto hoti . pancahi bhikkhave dhammehi samannagato upasako visarado hoti katamehi pancahi panatipata pativirato hoti adinnadana pativirato hoti kamesu micchacara pativirato hoti musavada pativirato hoti suramerayamajjapamadatthana pativirato hoti imehi kho bhikkhave pancahi dhammehi samannagato upasako visarado hotiti. [172] Pancahi bhikkhave dhammehi samannagato upasako avisarado agaram ajjhavasati katamehi pancahi panatipati hoti .pe. Suramerayamajjapamadatthayi hoti imehi kho bhikkhave pancahi dhammehi samannagato upasako avisarado agaram ajjhavasati . pancahi bhikkhave dhammehi samannagato upasako visarado agaram ajjhavasati katamehi pancahi panatipata pativirato hoti .pe. suramerayamajjapamadatthana pativirato hoti imehi kho bhikkhave pancahi dhammehi samannagato upasako visarado agaram ajjhavasatiti. [173] Pancahi bhikkhave dhammehi samannagato upasako yathabhatam

--------------------------------------------------------------------------------------------- page228.

Nikkhitto evam niraye katamehi pancahi panatipati hoti .pe. Suramerayamajjapamadatthayi hoti imehi kho bhikkhave pancahi dhammehi samannagato upasako yathabhatam nikkhitto evam niraye . pancahi bhikkhave dhammehi samannagato upasako yathabhatam nikkhitto evam sagge katamehi pancahi panatipata pativirato hoti .pe. surameraya- majjapamadatthana pativirato hoti imehi kho bhikkhave pancahi dhammehi samannagato upasako yathabhatam nikkhitto evam saggeti. [174] Athakho anathapindiko gahapati yena bhagava tenupasankami upasankamitva bhagavantam abhivadetva ekamantam nisidi ekamantam nisinnam kho anathapindikam gahapatim bhagava etadavoca panca gahapati bhayani verani appahaya dussilo iti vuccati nirayanca upapajjati katamani panca panatipatam adinnadanam kamesu micchacaram musavadam suramerayamajjapamadatthanam imani kho gahapati panca bhayani verani appahaya dussilo iti vuccati nirayanca upapajjati. {174.1} Panca gahapati bhayani verani pahaya silava iti vuccati sugatinca upapajjati katamana panca panatipatam adinnadanam kamesu micchacaram musavadam suramerayamajjapamadatthanam imani kho gahapati panca bhayani verani pahaya silava iti vuccati sugatinca upapajjati . yam gahapati panatipati 1- panatipatapaccaya ditthadhammikampi bhayam veram pasavati samparayikampi bhayam veram pasavati @Footnote: 1 Yu. ayam patho natthi.

--------------------------------------------------------------------------------------------- page229.

Cetasikampi dukkham domanassam patisamvedeti panatipata pativirato neva ditthadhammikam bhayam veram pasavati na samparayikam bhayam veram pasavati na cetasikam dukkham domanassam patisamvedeti panatipata pativiratassa evantam bhayam veram vupasantam hoti . yam gahapati adinnadayi ... Yam gahapati kamesu micchacari ... yam gahapati musavadi ... yam gahapati suramerayamajjapamadatthayi suramerayamajjapamadatthanapaccaya ditthadhammikampi bhayam veram pasavati samparayikampi bhayam veram pasavati cetasikampi dukkham domanassam patisamvedeti suramerayamajjapamadatthana pativirato neva ditthadhammikam bhayam veram pasavati na samparayikam bhayam veram pasavati na cetasikam dukkham domanassam patisamvedeti . suramerayamajjapamadatthana pativiratassa evantam bhayam veram vupasantam hotiti. Yo panamatipateti 1- musavadanca bhasati loke adinnam adiyati paradaranca gacchati suramerayapananca yo naro anuyunjati appahaya panca verani dussilo iti vuccati kayassa bheda duppanno nirayam sopapajjati 2-. Yo panam natipateti musavadam na bhasati loke adinnam nadiyati paradaram na gacchati suramerayapananca yo naro nanuyunjati pahaya panca verani silava iti vuccati @Footnote: 1 Yu. panamatimateti . 2 Po. Yu. so upapajjati.

--------------------------------------------------------------------------------------------- page230.

Kayassa bheda sappanno sugatim sopapajjatiti 1-. [175] Pancahi bhikkhave dhammehi samannagato upasako upasakacandalo ca hoti upasakamalanca upasakapatikittho 2- ca katamehi pancahi assaddho hoti dussilo hoti kotuhalamangaliko 3- hoti mangalam pacceti no kammam ito ca bahiddha dakkhineyyam gavesati tattha ca pubbakaram karoti imehi kho bhikkhave pancahi dhammehi samannagato upasako upasakacandalo ca hoti upasakamalanca upasakapatikittho ca . pancahi bhikkhave dhammehi samannagato upasako upasakaratananca hoti upasakapadumanca upasakapundarikanca 4- katamehi pancahi saddho hoti silava hoti akotuhalamangaliko 3- hoti kammam pacceti no mangalam na ito bahiddha dakkhineyyam gavesati idha ca pubbakaram karoti imehi kho bhikkhave pancahi dhammehi samannagato upasako upasakaratananca hoti upasakapadumanca upasakapundarikancati. [176] Athakho anathapindiko gahapati pancamattehi upasakasatehi parivuto yena bhagava tenupasankami upasankamitva bhagavantam abhivadetva ekamantam nisidi ekamantam nisinnam kho anathapindikam gahapatim bhagava etadavoca tumhe kho gahapati bhikkhusangham paccupatthita civarapindapatasenasanagilanapaccayabhesajjaparikkharena na kho gahapati tavatakeneva tutthi karaniya mayam bhikkhusangham paccupatthita @Footnote: 1 Po. Yu. so upapajjatiti . 2 Ma. upasakapatikuttho . 3 Ma. kotuhala .... @4 Po. Yu. upasakapundariko ca.

--------------------------------------------------------------------------------------------- page231.

Civarapindapatasenasanagilanapaccayabhesajjaparikkharenati tasma tiha gahapati evam sikkhitabbam kinti mayam kalena kalam pavivekam pitim upasampajja vihareyyamati evam hi vo gahapati sikkhitabbanti. {176.1} Evam vutte ayasma sariputto bhagavantam etadavoca acchariyam bhante abbhutam bhante yava subhasitancidam bhante bhagavata tumhe kho gahapati bhikkhusangham paccupatthita civarapindapatasenasanagilanapaccaya- bhesajjaparikkharena na kho gahapati tavatakeneva tutthi karaniya mayam bhikkhusangham paccupatthita civarapindapatasenasanagilanapaccayabhesajjaparikkharenati tasma tiha gahapati evam sikkhitabbam kinti mayam kalena kalam pavivekam pitim upasampajja vihareyyamati evam hi vo gahapati sikkhitabbanti. {176.2} Yasmim bhante samaye ariyasavako pavivekam pitim upasampajja viharati pancassa thanani tasmim samaye na honti yampissa kamupasanhitam dukkham domanassam tampissa tasmim samaye na hoti yampissa kamupasanhitam sukham somanassam tampissa tasmim samaye na hoti yampissa akusalupasanhitam dukkham domanassam tampissa tasmim samaye na hoti yampissa akusalupasanhitam sukham somanassam tampissa tasmim samaye na hoti yampissa kusalupasanhitam dukkham domanassam tampissa tasmim samaye na hoti yasmim bhante samaye ariyasavako pavivekam pitim upasampajja viharati imani 1- pancassa thanani tasmim samaye na hontiti . sadhu sadhu sariputta yasmim sariputta samaye ariyasavako @Footnote: 1 Ma. Yu. imanissa panca.

--------------------------------------------------------------------------------------------- page232.

Pavivekam pitim upasampajja viharati pancassa thanani tasmim samaye na honti yampissa kamupasanhitam dukkham domanassam tampissa tasmim samaye na hoti yampissa kamupasanhitam sukham somanassam tampissa tasmim samaye na hoti yampissa akusalupasanhitam dukkham domanassam tampissa tasmim samaye na hoti yampissa akusalupasanhitam sukham somanassam tampissa tasmim samaye na hoti yampissa kusalupasanhitam dukkham domanassam tampissa tasmim samaye na hoti yasmim sariputta samaye ariyasavako pavivekam pitim upasampajja viharati imani pancassa thanani tasmim samaye na hontiti. [177] Pancima bhikkhave vanijja upasakena akaraniya katama panca satthavanijja sattavanijja mamsavanijja majjavanijja visavanijja ima kho bhikkhave panca vanijja upasakena akaraniyati.


             The Pali Tipitaka in Roman Character Volume 22 page 225-232. https://84000.org/tipitaka/read/roman_item.php?book=22&item=170&items=8&pagebreak=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=170&items=8&pagebreak=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=170&items=8&pagebreak=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=170&items=8&pagebreak=1&modeTY=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=170              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]