ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [170]   Ekaṃ   samayaṃ   āyasmā   ānando   kosambiyaṃ  viharati
ghositārāme  .  athakho āyasmā bhaddaji yenāyasmā ānando tenupasaṅkami
upasaṅkamitvā   āyasmatā   ānandena   saddhiṃ  sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ    vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinnaṃ   kho
āyasmantaṃ  bhaddajiṃ  āyasmā  ānando  etadavoca  kiṃ  nu  kho  āvuso
bhaddaji   dassanānaṃ   aggaṃ   kiṃ   savanānaṃ   aggaṃ   kiṃ  sukhānaṃ  aggaṃ  kiṃ
saññānaṃ aggaṃ kiṃ bhavānaṃ agganti.
     {170.1}   Atthāvuso   brahmā   abhibhū  anabhibhūto  aññadatthudaso
vasavattī   yo   taṃ   brahmānaṃ  passati  idaṃ  dassanānaṃ  aggaṃ  atthāvuso
ābhassarā  nāma  devā  sukhena  abhisannā  parisannā  te  kadāci karahaci
udānaṃ  udānenti  aho  sukhaṃ  aho sukhanti yo taṃ saddaṃ suṇāti idaṃ savanānaṃ
aggaṃ  atthāvuso  subhakiṇhā  nāma  devā  te  santaññeva   tusitā  sukhaṃ
paṭisaṃvedenti  idaṃ  sukhānaṃ  aggaṃ atthāvuso ākiñcaññāyatanūpagā devā idaṃ
Saññānaṃ   aggaṃ   atthāvuso   nevasaññānāsaññāyatanūpagā   devā   idaṃ
bhavānaṃ    agganti   sameti   kho   idaṃ   āyasmato   bhaddajissa   yadidaṃ
bahunā janenāti.
     {170.2}    Āyasmā    kho    ānando   bahussuto   paṭibhātu
āyasmantaññeva   ānandanti   .   tenahāvuso   bhaddaji  suṇāhi  sādhukaṃ
manasikarohi   bhāsissāmīti   .   evamāvusoti   kho   āyasmā   bhaddaji
āyasmato   ānandassa   paccassosi  .  āyasmā  ānando  etadavoca
yathā   passato   kho   āvuso   anantarā  āsavānaṃ  khayo  hoti  idaṃ
dassanānaṃ   aggaṃ   yathā   suṇato  anantarā  āsavānaṃ  khayo  hoti  idaṃ
savanānaṃ   aggaṃ   yathā   sukhitassa  anantarā  āsavānaṃ  khayo  hoti  idaṃ
sukhānaṃ   aggaṃ   yathāsaññissa   anantarā   āsavānaṃ   khayo   hoti  idaṃ
saññānaṃ   aggaṃ   yathābhūtassa   anantarā   āsavānaṃ   khayo   hoti  idaṃ
bhavānaṃ agganti.
                    Āghātavaggo dutiyo.
                        Tassuddānaṃ
         dve āghātavinayā              sākacchā sājīvato pañhaṃ
         pucchā nirodho codanā       sīlaṃ nisanti bhaddajīti.
                      -----------
                     Upāsakavaggo tatiyo
     [171]   [1]-  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  tatra kho bhagavā bhikkhū āmantesi bhikkhavoti.
@Footnote: 1 Ma. evaṃ me sutaṃ.
Bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca  pañcahi
bhikkhave   dhammehi   samannāgato   upāsako   sārajjaṃ  okkanto  hoti
katamehi    pañcahi   pāṇātipātī   hoti   adinnādāyī   hoti   kāmesu
micchācārī   hoti   musāvādī   hoti   surāmerayamajjapamādaṭṭhāyī   hoti
imehi   kho   bhikkhave  pañcahi  dhammehi  samannāgato  upāsako  sārajjaṃ
okkanto   hoti   .  pañcahi  bhikkhave  dhammehi  samannāgato  upāsako
visārado    hoti   katamehi   pañcahi   pāṇātipātā   paṭivirato   hoti
adinnādānā   paṭivirato   hoti   kāmesu  micchācārā  paṭivirato  hoti
musāvādā    paṭivirato    hoti   surāmerayamajjapamādaṭṭhānā   paṭivirato
hoti   imehi   kho   bhikkhave   pañcahi  dhammehi  samannāgato  upāsako
visārado hotīti.
     [172]  Pañcahi  bhikkhave  dhammehi  samannāgato  upasako avisārado
agāraṃ    ajjhāvasati    katamehi   pañcahi   pāṇātipātī   hoti   .pe.
Surāmerayamajjapamādaṭṭhāyī   hoti   imehi  kho  bhikkhave  pañcahi  dhammehi
samannāgato  upāsako  avisārado  agāraṃ  ajjhāvasati  .  pañcahi bhikkhave
dhammehi   samannāgato   upāsako  visārado  agāraṃ  ajjhāvasati  katamehi
pañcahi  pāṇātipātā  paṭivirato  hoti  .pe.  surāmerayamajjapamādaṭṭhānā
paṭivirato   hoti   imehi   kho   bhikkhave  pañcahi  dhammehi  samannāgato
upāsako visārado agāraṃ ajjhāvasatīti.
     [173]  Pañcahi  bhikkhave  dhammehi  samannāgato  upāsako  yathābhataṃ
Nikkhitto   evaṃ   niraye   katamehi   pañcahi  pāṇātipātī  hoti  .pe.
Surāmerayamajjapamādaṭṭhāyī   hoti   imehi  kho  bhikkhave  pañcahi  dhammehi
samannāgato   upāsako   yathābhataṃ   nikkhitto   evaṃ  niraye  .  pañcahi
bhikkhave  dhammehi  samannāgato  upāsako  yathābhataṃ  nikkhitto  evaṃ sagge
katamehi   pañcahi   pāṇātipātā   paṭivirato   hoti  .pe.  surāmeraya-
majjapamādaṭṭhānā  paṭivirato  hoti  imehi  kho  bhikkhave  pañcahi dhammehi
samannāgato upāsako yathābhataṃ nikkhitto evaṃ saggeti.
     [174]   Athakho  anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinnaṃ    kho    anāthapiṇḍikaṃ    gahapatiṃ    bhagavā    etadavoca   pañca
gahapati   bhayāni   verāni   appahāya   dussīlo   iti   vuccati  nirayañca
upapajjati    katamāni    pañca    pāṇātipātaṃ    adinnādānaṃ    kāmesu
micchācāraṃ   musāvādaṃ   surāmerayamajjapamādaṭṭhānaṃ   imāni   kho  gahapati
pañca   bhayāni   verāni   appahāya   dussīlo   iti   vuccati   nirayañca
upapajjati.
     {174.1}   Pañca   gahapati   bhayāni  verāni  pahāya  sīlavā  iti
vuccati   sugatiñca   upapajjati   katamāna   pañca  pāṇātipātaṃ  adinnādānaṃ
kāmesu    micchācāraṃ    musāvādaṃ    surāmerayamajjapamādaṭṭhānaṃ   imāni
kho   gahapati   pañca   bhayāni   verāni   pahāya   sīlavā   iti  vuccati
sugatiñca   upapajjati  .  yaṃ  gahapati  pāṇātipātī  1-  pāṇātipātapaccayā
diṭṭhadhammikampi   bhayaṃ   veraṃ   pasavati   samparāyikampi   bhayaṃ  veraṃ  pasavati
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Cetasikampi    dukkhaṃ   domanassaṃ   paṭisaṃvedeti   pāṇātipātā   paṭivirato
neva   diṭṭhadhammikaṃ  bhayaṃ  veraṃ  pasavati  na  samparāyikaṃ  bhayaṃ  veraṃ  pasavati
na   cetasikaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedeti  pāṇātipātā  paṭiviratassa
evantaṃ  bhayaṃ  veraṃ  vūpasantaṃ  hoti  .  yaṃ  gahapati  adinnādāyī  ... Yaṃ
gahapati  kāmesu  micchācārī  ...  yaṃ  gahapati  musāvādī  ...  yaṃ gahapati
surāmerayamajjapamādaṭṭhāyī   surāmerayamajjapamādaṭṭhānapaccayā  diṭṭhadhammikampi
bhayaṃ   veraṃ   pasavati   samparāyikampi   bhayaṃ   veraṃ   pasavati   cetasikampi
dukkhaṃ    domanassaṃ   paṭisaṃvedeti   surāmerayamajjapamādaṭṭhānā   paṭivirato
neva   diṭṭhadhammikaṃ  bhayaṃ  veraṃ  pasavati  na  samparāyikaṃ  bhayaṃ  veraṃ  pasavati
na  cetasikaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti  .  surāmerayamajjapamādaṭṭhānā
paṭiviratassa evantaṃ bhayaṃ veraṃ vūpasantaṃ hotīti.
         Yo pāṇamatipāteti 1-            musāvādañca bhāsati
         loke adinnaṃ ādiyati             paradārañca gacchati
         surāmerayapānañca                  yo naro anuyuñjati
         appahāya pañca verāni           dussīlo iti vuccati
         kāyassa bhedā duppañño       nirayaṃ sopapajjati 2-.
         Yo pāṇaṃ nātipāteti              musāvādaṃ na bhāsati
         loke adinnaṃ nādiyati             paradāraṃ na gacchati
         surāmerayapānañca                   yo naro nānuyuñjati
         pahāya pañca verāni                sīlavā iti vuccati
@Footnote: 1 Yu. pāṇamatimāteti .  2 Po. Yu. so upapajjati.
         Kāyassa bhedā sappañño       sugatiṃ sopapajjatīti 1-.
     [175]    Pañcahi    bhikkhave   dhammehi   samannāgato   upāsako
upāsakacaṇḍālo  ca  hoti  upāsakamalañca  upāsakapatikiṭṭho  2- ca katamehi
pañcahi   assaddho   hoti   dussīlo   hoti  kotuhalamaṅgaliko  3-  hoti
maṅgalaṃ   pacceti   no   kammaṃ   ito  ca  bahiddhā  dakkhiṇeyyaṃ  gavesati
tattha   ca   pubbakāraṃ   karoti   imehi   kho  bhikkhave  pañcahi  dhammehi
samannāgato    upāsako    upāsakacaṇḍālo   ca   hoti   upāsakamalañca
upāsakapatikiṭṭho  ca  .  pañcahi  bhikkhave  dhammehi  samannāgato  upāsako
upāsakaratanañca     hoti     upāsakapadumañca    upāsakapuṇḍarīkañca    4-
katamehi   pañcahi   saddho   hoti   sīlavā  hoti  akotuhalamaṅgaliko  3-
hoti  kammaṃ  pacceti  no  maṅgalaṃ  na  ito  bahiddhā  dakkhiṇeyyaṃ gavesati
idha   ca   pubbakāraṃ   karoti   imehi   kho   bhikkhave  pañcahi  dhammehi
samannāgato     upāsako     upāsakaratanañca    hoti    upāsakapadumañca
upāsakapuṇḍarīkañcāti.
     [176]   Athakho  anāthapiṇḍiko  gahapati  pañcamattehi  upāsakasatehi
parivuto     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinnaṃ   kho  anāthapiṇḍikaṃ
gahapatiṃ   bhagavā   etadavoca  tumhe  kho  gahapati  bhikkhusaṅghaṃ  paccupaṭṭhitā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena        na        kho
gahapati   tāvatakeneva   tuṭṭhi   karaṇīyā   mayaṃ   bhikkhusaṅghaṃ   paccupaṭṭhitā
@Footnote: 1 Po. Yu. so upapajjatīti .  2 Ma. upāsakapatikuṭṭho .  3 Ma. kotūhala ....
@4 Po. Yu. upāsakapuṇḍarīko ca.
Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenāti      tasmā     tiha
gahapati  evaṃ  sikkhitabbaṃ  kinti  mayaṃ  kālena  kālaṃ pavivekaṃ pītiṃ upasampajja
vihareyyāmāti evaṃ hi vo gahapati sikkhitabbanti.
     {176.1}  Evaṃ  vutte  āyasmā  sārīputto  bhagavantaṃ etadavoca
acchariyaṃ  bhante  abbhutaṃ  bhante  yāva  subhāsitañcidaṃ  bhante bhagavatā tumhe
kho   gahapati   bhikkhusaṅghaṃ   paccupaṭṭhitā  cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārena  na kho gahapati tāvatakeneva tuṭṭhi karaṇīyā mayaṃ bhikkhusaṅghaṃ
paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenāti
tasmā  tiha  gahapati  evaṃ  sikkhitabbaṃ  kinti  mayaṃ kālena kālaṃ pavivekaṃ pītiṃ
upasampajja vihareyyāmāti evaṃ hi vo gahapati sikkhitabbanti.
     {176.2}  Yasmiṃ  bhante  samaye ariyasāvako pavivekaṃ pītiṃ upasampajja
viharati  pañcassa  ṭhānāni  tasmiṃ  samaye  na  honti  yampissa  kāmūpasañhitaṃ
dukkhaṃ    domanassaṃ    tampissa    tasmiṃ    samaye   na   hoti   yampissa
kāmūpasañhitaṃ   sukhaṃ   somanassaṃ  tampissa  tasmiṃ  samaye  na  hoti  yampissa
akusalūpasañhitaṃ    dukkhaṃ    domanassaṃ    tampissa    tasmiṃ    samaye    na
hoti   yampissa   akusalūpasañhitaṃ   sukhaṃ   somanassaṃ  tampissa  tasmiṃ  samaye
na    hoti    yampissa    kusalūpasañhitaṃ    dukkhaṃ    domanassaṃ    tampissa
tasmiṃ  samaye  na  hoti  yasmiṃ  bhante  samaye  ariyasāvako  pavivekaṃ  pītiṃ
upasampajja   viharati   imāni   1-   pañcassa  ṭhānāni  tasmiṃ  samaye  na
hontīti  .  sādhu  sādhu  sārīputta  yasmiṃ  sārīputta  samaye  ariyasāvako
@Footnote: 1 Ma. Yu. imānissa pañca.
Pavivekaṃ   pītiṃ   upasampajja   viharati  pañcassa  ṭhānāni  tasmiṃ  samaye  na
honti    yampissa    kāmūpasañhitaṃ    dukkhaṃ   domanassaṃ   tampissa   tasmiṃ
samaye   na   hoti   yampissa   kāmūpasañhitaṃ   sukhaṃ   somanassaṃ   tampissa
tasmiṃ   samaye   na   hoti   yampissa   akusalūpasañhitaṃ   dukkhaṃ   domanassaṃ
tampissa    tasmiṃ    samaye   na   hoti   yampissa   akusalūpasañhitaṃ   sukhaṃ
somanassaṃ   tampissa   tasmiṃ   samaye   na   hoti   yampissa  kusalūpasañhitaṃ
dukkhaṃ   domanassaṃ   tampissa   tasmiṃ   samaye   na  hoti  yasmiṃ  sārīputta
samaye   ariyasāvako   pavivekaṃ  pītiṃ  upasampajja  viharati  imāni  pañcassa
ṭhānāni tasmiṃ samaye na hontīti.
     [177]   Pañcimā  bhikkhave  vaṇijjā  upāsakena  akaraṇīyā  katamā
pañca   satthavaṇijjā   sattavaṇijjā   maṃsavaṇijjā   majjavaṇijjā  visavaṇijjā
imā kho bhikkhave pañca vaṇijjā upāsakena akaraṇīyāti.



             The Pali Tipitaka in Roman Character Volume 22 page 225-232. https://84000.org/tipitaka/read/roman_item.php?book=22&item=170&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=170&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=170&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=170&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=170              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]