ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
                     Upāsakavaggo tatiyo
     [171]   [1]-  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  tatra kho bhagavā bhikkhū āmantesi bhikkhavoti.
@Footnote: 1 Ma. evaṃ me sutaṃ.
Bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca  pañcahi
bhikkhave   dhammehi   samannāgato   upāsako   sārajjaṃ  okkanto  hoti
katamehi    pañcahi   pāṇātipātī   hoti   adinnādāyī   hoti   kāmesu
micchācārī   hoti   musāvādī   hoti   surāmerayamajjapamādaṭṭhāyī   hoti
imehi   kho   bhikkhave  pañcahi  dhammehi  samannāgato  upāsako  sārajjaṃ
okkanto   hoti   .  pañcahi  bhikkhave  dhammehi  samannāgato  upāsako
visārado    hoti   katamehi   pañcahi   pāṇātipātā   paṭivirato   hoti
adinnādānā   paṭivirato   hoti   kāmesu  micchācārā  paṭivirato  hoti
musāvādā    paṭivirato    hoti   surāmerayamajjapamādaṭṭhānā   paṭivirato
hoti   imehi   kho   bhikkhave   pañcahi  dhammehi  samannāgato  upāsako
visārado hotīti.
     [172]  Pañcahi  bhikkhave  dhammehi  samannāgato  upasako avisārado
agāraṃ    ajjhāvasati    katamehi   pañcahi   pāṇātipātī   hoti   .pe.
Surāmerayamajjapamādaṭṭhāyī   hoti   imehi  kho  bhikkhave  pañcahi  dhammehi
samannāgato  upāsako  avisārado  agāraṃ  ajjhāvasati  .  pañcahi bhikkhave
dhammehi   samannāgato   upāsako  visārado  agāraṃ  ajjhāvasati  katamehi
pañcahi  pāṇātipātā  paṭivirato  hoti  .pe.  surāmerayamajjapamādaṭṭhānā
paṭivirato   hoti   imehi   kho   bhikkhave  pañcahi  dhammehi  samannāgato
upāsako visārado agāraṃ ajjhāvasatīti.
     [173]  Pañcahi  bhikkhave  dhammehi  samannāgato  upāsako  yathābhataṃ
Nikkhitto   evaṃ   niraye   katamehi   pañcahi  pāṇātipātī  hoti  .pe.
Surāmerayamajjapamādaṭṭhāyī   hoti   imehi  kho  bhikkhave  pañcahi  dhammehi
samannāgato   upāsako   yathābhataṃ   nikkhitto   evaṃ  niraye  .  pañcahi
bhikkhave  dhammehi  samannāgato  upāsako  yathābhataṃ  nikkhitto  evaṃ sagge
katamehi   pañcahi   pāṇātipātā   paṭivirato   hoti  .pe.  surāmeraya-
majjapamādaṭṭhānā  paṭivirato  hoti  imehi  kho  bhikkhave  pañcahi dhammehi
samannāgato upāsako yathābhataṃ nikkhitto evaṃ saggeti.
     [174]   Athakho  anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinnaṃ    kho    anāthapiṇḍikaṃ    gahapatiṃ    bhagavā    etadavoca   pañca
gahapati   bhayāni   verāni   appahāya   dussīlo   iti   vuccati  nirayañca
upapajjati    katamāni    pañca    pāṇātipātaṃ    adinnādānaṃ    kāmesu
micchācāraṃ   musāvādaṃ   surāmerayamajjapamādaṭṭhānaṃ   imāni   kho  gahapati
pañca   bhayāni   verāni   appahāya   dussīlo   iti   vuccati   nirayañca
upapajjati.
     {174.1}   Pañca   gahapati   bhayāni  verāni  pahāya  sīlavā  iti
vuccati   sugatiñca   upapajjati   katamāna   pañca  pāṇātipātaṃ  adinnādānaṃ
kāmesu    micchācāraṃ    musāvādaṃ    surāmerayamajjapamādaṭṭhānaṃ   imāni
kho   gahapati   pañca   bhayāni   verāni   pahāya   sīlavā   iti  vuccati
sugatiñca   upapajjati  .  yaṃ  gahapati  pāṇātipātī  1-  pāṇātipātapaccayā
diṭṭhadhammikampi   bhayaṃ   veraṃ   pasavati   samparāyikampi   bhayaṃ  veraṃ  pasavati
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Cetasikampi    dukkhaṃ   domanassaṃ   paṭisaṃvedeti   pāṇātipātā   paṭivirato
neva   diṭṭhadhammikaṃ  bhayaṃ  veraṃ  pasavati  na  samparāyikaṃ  bhayaṃ  veraṃ  pasavati
na   cetasikaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedeti  pāṇātipātā  paṭiviratassa
evantaṃ  bhayaṃ  veraṃ  vūpasantaṃ  hoti  .  yaṃ  gahapati  adinnādāyī  ... Yaṃ
gahapati  kāmesu  micchācārī  ...  yaṃ  gahapati  musāvādī  ...  yaṃ gahapati
surāmerayamajjapamādaṭṭhāyī   surāmerayamajjapamādaṭṭhānapaccayā  diṭṭhadhammikampi
bhayaṃ   veraṃ   pasavati   samparāyikampi   bhayaṃ   veraṃ   pasavati   cetasikampi
dukkhaṃ    domanassaṃ   paṭisaṃvedeti   surāmerayamajjapamādaṭṭhānā   paṭivirato
neva   diṭṭhadhammikaṃ  bhayaṃ  veraṃ  pasavati  na  samparāyikaṃ  bhayaṃ  veraṃ  pasavati
na  cetasikaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti  .  surāmerayamajjapamādaṭṭhānā
paṭiviratassa evantaṃ bhayaṃ veraṃ vūpasantaṃ hotīti.
         Yo pāṇamatipāteti 1-            musāvādañca bhāsati
         loke adinnaṃ ādiyati             paradārañca gacchati
         surāmerayapānañca                  yo naro anuyuñjati
         appahāya pañca verāni           dussīlo iti vuccati
         kāyassa bhedā duppañño       nirayaṃ sopapajjati 2-.
         Yo pāṇaṃ nātipāteti              musāvādaṃ na bhāsati
         loke adinnaṃ nādiyati             paradāraṃ na gacchati
         surāmerayapānañca                   yo naro nānuyuñjati
         pahāya pañca verāni                sīlavā iti vuccati
@Footnote: 1 Yu. pāṇamatimāteti .  2 Po. Yu. so upapajjati.
         Kāyassa bhedā sappañño       sugatiṃ sopapajjatīti 1-.
     [175]    Pañcahi    bhikkhave   dhammehi   samannāgato   upāsako
upāsakacaṇḍālo  ca  hoti  upāsakamalañca  upāsakapatikiṭṭho  2- ca katamehi
pañcahi   assaddho   hoti   dussīlo   hoti  kotuhalamaṅgaliko  3-  hoti
maṅgalaṃ   pacceti   no   kammaṃ   ito  ca  bahiddhā  dakkhiṇeyyaṃ  gavesati
tattha   ca   pubbakāraṃ   karoti   imehi   kho  bhikkhave  pañcahi  dhammehi
samannāgato    upāsako    upāsakacaṇḍālo   ca   hoti   upāsakamalañca
upāsakapatikiṭṭho  ca  .  pañcahi  bhikkhave  dhammehi  samannāgato  upāsako
upāsakaratanañca     hoti     upāsakapadumañca    upāsakapuṇḍarīkañca    4-
katamehi   pañcahi   saddho   hoti   sīlavā  hoti  akotuhalamaṅgaliko  3-
hoti  kammaṃ  pacceti  no  maṅgalaṃ  na  ito  bahiddhā  dakkhiṇeyyaṃ gavesati
idha   ca   pubbakāraṃ   karoti   imehi   kho   bhikkhave  pañcahi  dhammehi
samannāgato     upāsako     upāsakaratanañca    hoti    upāsakapadumañca
upāsakapuṇḍarīkañcāti.
     [176]   Athakho  anāthapiṇḍiko  gahapati  pañcamattehi  upāsakasatehi
parivuto     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinnaṃ   kho  anāthapiṇḍikaṃ
gahapatiṃ   bhagavā   etadavoca  tumhe  kho  gahapati  bhikkhusaṅghaṃ  paccupaṭṭhitā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena        na        kho
gahapati   tāvatakeneva   tuṭṭhi   karaṇīyā   mayaṃ   bhikkhusaṅghaṃ   paccupaṭṭhitā
@Footnote: 1 Po. Yu. so upapajjatīti .  2 Ma. upāsakapatikuṭṭho .  3 Ma. kotūhala ....
@4 Po. Yu. upāsakapuṇḍarīko ca.
Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenāti      tasmā     tiha
gahapati  evaṃ  sikkhitabbaṃ  kinti  mayaṃ  kālena  kālaṃ pavivekaṃ pītiṃ upasampajja
vihareyyāmāti evaṃ hi vo gahapati sikkhitabbanti.
     {176.1}  Evaṃ  vutte  āyasmā  sārīputto  bhagavantaṃ etadavoca
acchariyaṃ  bhante  abbhutaṃ  bhante  yāva  subhāsitañcidaṃ  bhante bhagavatā tumhe
kho   gahapati   bhikkhusaṅghaṃ   paccupaṭṭhitā  cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārena  na kho gahapati tāvatakeneva tuṭṭhi karaṇīyā mayaṃ bhikkhusaṅghaṃ
paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenāti
tasmā  tiha  gahapati  evaṃ  sikkhitabbaṃ  kinti  mayaṃ kālena kālaṃ pavivekaṃ pītiṃ
upasampajja vihareyyāmāti evaṃ hi vo gahapati sikkhitabbanti.
     {176.2}  Yasmiṃ  bhante  samaye ariyasāvako pavivekaṃ pītiṃ upasampajja
viharati  pañcassa  ṭhānāni  tasmiṃ  samaye  na  honti  yampissa  kāmūpasañhitaṃ
dukkhaṃ    domanassaṃ    tampissa    tasmiṃ    samaye   na   hoti   yampissa
kāmūpasañhitaṃ   sukhaṃ   somanassaṃ  tampissa  tasmiṃ  samaye  na  hoti  yampissa
akusalūpasañhitaṃ    dukkhaṃ    domanassaṃ    tampissa    tasmiṃ    samaye    na
hoti   yampissa   akusalūpasañhitaṃ   sukhaṃ   somanassaṃ  tampissa  tasmiṃ  samaye
na    hoti    yampissa    kusalūpasañhitaṃ    dukkhaṃ    domanassaṃ    tampissa
tasmiṃ  samaye  na  hoti  yasmiṃ  bhante  samaye  ariyasāvako  pavivekaṃ  pītiṃ
upasampajja   viharati   imāni   1-   pañcassa  ṭhānāni  tasmiṃ  samaye  na
hontīti  .  sādhu  sādhu  sārīputta  yasmiṃ  sārīputta  samaye  ariyasāvako
@Footnote: 1 Ma. Yu. imānissa pañca.
Pavivekaṃ   pītiṃ   upasampajja   viharati  pañcassa  ṭhānāni  tasmiṃ  samaye  na
honti    yampissa    kāmūpasañhitaṃ    dukkhaṃ   domanassaṃ   tampissa   tasmiṃ
samaye   na   hoti   yampissa   kāmūpasañhitaṃ   sukhaṃ   somanassaṃ   tampissa
tasmiṃ   samaye   na   hoti   yampissa   akusalūpasañhitaṃ   dukkhaṃ   domanassaṃ
tampissa    tasmiṃ    samaye   na   hoti   yampissa   akusalūpasañhitaṃ   sukhaṃ
somanassaṃ   tampissa   tasmiṃ   samaye   na   hoti   yampissa  kusalūpasañhitaṃ
dukkhaṃ   domanassaṃ   tampissa   tasmiṃ   samaye   na  hoti  yasmiṃ  sārīputta
samaye   ariyasāvako   pavivekaṃ  pītiṃ  upasampajja  viharati  imāni  pañcassa
ṭhānāni tasmiṃ samaye na hontīti.
     [177]   Pañcimā  bhikkhave  vaṇijjā  upāsakena  akaraṇīyā  katamā
pañca   satthavaṇijjā   sattavaṇijjā   maṃsavaṇijjā   majjavaṇijjā  visavaṇijjā
imā kho bhikkhave pañca vaṇijjā upāsakena akaraṇīyāti.
     [178]   Taṃ   kiṃ   maññatha   bhikkhave   apinu  tumhehi  diṭṭhaṃ  vā
sutaṃ   vā   ayaṃ   puriso   pāṇātipātaṃ  pahāya  pāṇātipātā  paṭivirato
hoti   1-  tamenaṃ  rājāno  gahetvā  pāṇātipātāveramaṇīhetu  hananti
vā  bandhanti  vā  pabbājenti  vā  yathāpaccayaṃ vā karontīti. No hetaṃ
bhante.
     {178.1}  Sādhu  bhikkhave  mayāpi  kho  etaṃ bhikkhave neva diṭṭhaṃ na
sutaṃ  ayaṃ  puriso  pāṇātipātaṃ  pahāya  pāṇātipātā  paṭivirato  hoti 1-
tamenaṃ  rājāno  gahetvā  pāṇātipātāveramaṇīhetu  hananti  vā bandhanti
vā  pabbājenti  vā  yathāpaccayaṃ  vā karontīti apicakhvassa 2- tadeva 3-
@Footnote: 1 Ma. paṭiviratoti .  2 Ma. Yu. apicakhvāssa .  3 Ma. Yu. tameva.
Pāpakammaṃ pavedeti 1- ayaṃ puriso itthiṃ vā purisaṃ vā jīvitā voropetīti 2-
tamenaṃ   rājāno   gahetvā   pāṇātipātahetu   hananti   vā  bandhanti
vā  pabbājenti  vā  yathāpaccayaṃ  vā  karonti  apinu  tumhehi  evarūpaṃ
diṭṭhaṃ vā sutaṃ vāti diṭṭhañca no bhante sutañca suyyissati cāti.
     {178.2}  Taṃ  kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā ayaṃ
puriso   adinnādānaṃ   pahāya   adinnādānā   paṭivirato   hoti  tamenaṃ
rājāno   gahetvā  adinnādānāveramaṇīhetu  hananti  vā  bandhanti  vā
pabbājenti vā yathāpaccayaṃ vā karontīti. No hetaṃ bhante.
     {178.3}  Sādhu  bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ
ayaṃ  puriso adinnādānaṃ pahāya adinnādānā paṭivirato hoti tamenaṃ rājāno
gahetvā  adinnādānāveramaṇīhetu  hananti  vā  bandhanti  vā pabbājenti
vā   yathāpaccayaṃ  vā  karontīti  apicakhvassa  tadeva  pāpakammaṃ  pavedeti
ayaṃ  puriso  gāmā  vā  araññā  vā  adinnaṃ  theyyasaṅkhātaṃ ādiyati 3-
tamenaṃ   rājāno  gahetvā  adinnādānahetu  hananti  vā  bandhanti  vā
pabbājenti   vā   yathāpaccayaṃ   vā   karonti  apinu  tumhehi  evarūpaṃ
diṭṭhaṃ   vā   sutaṃ   vāti   diṭṭhañca   no   bhante   sutañca   suyyissati
cāti   .  taṃ  kiṃ  maññatha  bhikkhave  apinu  tumhehi  diṭṭhaṃ  vā  sutaṃ  vā
ayaṃ  puriso  kāmesu  micchācāraṃ  pahāya  kāmesu  micchācārā  paṭivirato
hoti  tamenaṃ  rājāno  gahetvā  kāmesu  micchācārāveramaṇīhetu hananti
vā  bandhanti  vā  pabbājenti  vā  yathāpaccayaṃ  vā  karontīti  .  no
@Footnote: 1 Ma. Yu. pavedenti .  2 Ma. Yu. voropesīti .  3 Ma. Yu. ādiyīti.
Hetaṃ bhante.
     {178.4}  Sādhu  bhikkhave  mayāpi  kho  etaṃ  bhikkhave  neva diṭṭhaṃ
na   sutaṃ  ayaṃ  puriso  kāmesu  micchācāraṃ  pahāya  kāmesu  micchācārā
paṭivirato  hoti  tamenaṃ  rājāno gahetvā kāmesu micchācārāveramaṇīhetu
hananti   vā  bandhanti  vā  pabbājenti  vā  yathāpaccayaṃ  vā  karontīti
apicakhvassa  tadeva  pāpakammaṃ  pavedeti  ayaṃ  puriso  paritthīsu  parakumārīsu
cārittaṃ  āpajjati  1-  tamenaṃ  rājāno gahetvā kāmesu micchācārahetu
hananti   vā   bandhanti  vā  pabbājenti  vā  yathāpaccayaṃ  vā  karonti
apinu   tumhehi   evarūpaṃ   diṭṭhaṃ  vā  sutaṃ  vāti  diṭṭhañca  no  bhante
sutañca suyyissati cāti.
     {178.5}  Taṃ  kiṃ  maññatha  bhikkhave  apinu tumhehi diṭṭhaṃ vā sutaṃ vā
ayaṃ  puriso  musāvādaṃ  pahāya  musāvādā  paṭivirato hoti tamenaṃ rājāno
gahetvā   musāvādāveramaṇīhetu  hananti  vā  bandhanti  vā  pabbājenti
vā      yathāpaccayaṃ      vā     karontīti     .     no     hetaṃ
bhante.
     {178.6}  Sādhu  bhikkhave  mayāpi  kho  etaṃ bhikkhave neva diṭṭhaṃ na
sutaṃ   ayaṃ  puriso  musāvādaṃ  pahāya  musāvādā  paṭivirato  hoti  tamenaṃ
rājāno   gahetvā   musāvādāveramaṇīhetu   hananti  vā  bandhanti  vā
pabbājenti  vā  yathāpaccayaṃ  vā  karontīti  apicakhvassa  tadeva pāpakammaṃ
pavedeti   ayaṃ   puriso  gahapatissa  vā  gahapatiputtassa  vā  musāvādena
atthaṃ  bhañjati  2-  tamenaṃ  rājāno  gahetvā  musāvādahetu  hananti vā
bandhanti  vā  pabbājenti  vā  yathāpaccayaṃ  vā  karonti  apinu  tumhehi
evarūpaṃ   diṭṭhaṃ  vā  sutaṃ  vāti  diṭṭhañca  no  bhante  sutañca  suyyissati
@Footnote: 1 Po. āpajjatīti. Ma. Yu. āpajjīti. aparaṃpi īdisameva.
@2 Po. Yu. bhaṇjīti. Ma. pabhañjīti. ito paraṃ evaṃ ñātabbaṃ.
Cāti.
     {178.7}  Taṃ  kiṃ  maññatha  bhikkhave  apinu tumhehi diṭṭhaṃ vā sutaṃ vā
ayaṃ  puriso  surāmerayamajjapamādaṭṭhānaṃ  pahāya  surāmerayamajjapamādaṭṭhānā
paṭivirato    hoti   tamenaṃ   rājāno   gahetvā   surāmerayamajjapamā-
daṭṭhānāveramaṇīhetu   hananti   vā   bandhanti   vā   pabbājenti  vā
yathāpaccayaṃ vā karontīti. No hetaṃ bhante.
     {178.8}  Sādhu  bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ
ayaṃ  puriso  surāmerayamajjapamādaṭṭhānaṃ  pahāya  surāmerayamajjapamādaṭṭhānā
paṭivirato hoti tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānāveramaṇīhetu
hananti  vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti apicakhvassa
tadeva  pāpakammaṃ  pavedeti  ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto
itthiṃ  vā  purisaṃ  vā  jīvitā  voropeti  1- ayaṃ puriso surāmerayamajja-
pamādaṭṭhānaṃ  anuyutto  gāmā  vā  araññā  vā  adinnaṃ  theyyasaṅkhātaṃ
ādiyati   2-  ayaṃ  puriso  surāmerayamajjapamādaṭṭhānaṃ  anuyutto  paritthīsu
parakumārīsu   cārittaṃ   āpajjati   ayaṃ  puriso  surāmerayamajjapamādaṭṭhānaṃ
anuyutto   gahapatissa  vā  gahapatiputtassa  vā  musāvādena  atthaṃ  bhañjati
tamenaṃ   rājāno   gahetvā  surāmerayamajjapamādaṭṭhānahetu  hananti  vā
bandhanti  vā  pabbājenti  vā  yathāpaccayaṃ  vā  karonti  apinu  tumhehi
evarūpaṃ   diṭṭhaṃ  vā  sutaṃ  vāti  diṭṭhañca  no  bhante  sutañca  suyyissati
cāti.
@Footnote: 1 Ma. Yu. voropesi .  2 Ma. Yu. ādiyi.



             The Pali Tipitaka in Roman Character Volume 22 page 226-235. https://84000.org/tipitaka/read/roman_item.php?book=22&item=171&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=171&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=171&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=171&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=171              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]