ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [176]   Athakho  anathapindiko  gahapati  pancamattehi  upasakasatehi
parivuto     yena    bhagava    tenupasankami    upasankamitva    bhagavantam
abhivadetva   ekamantam   nisidi   ekamantam   nisinnam   kho  anathapindikam
gahapatim   bhagava   etadavoca  tumhe  kho  gahapati  bhikkhusangham  paccupatthita
civarapindapatasenasanagilanapaccayabhesajjaparikkharena        na        kho
gahapati   tavatakeneva   tutthi   karaniya   mayam   bhikkhusangham   paccupatthita
@Footnote: 1 Po. Yu. so upapajjatiti .  2 Ma. upasakapatikuttho .  3 Ma. kotuhala ....
@4 Po. Yu. upasakapundariko ca.
Civarapindapatasenasanagilanapaccayabhesajjaparikkharenati      tasma     tiha
gahapati  evam  sikkhitabbam  kinti  mayam  kalena  kalam pavivekam pitim upasampajja
vihareyyamati evam hi vo gahapati sikkhitabbanti.
     {176.1}  Evam  vutte  ayasma  sariputto  bhagavantam etadavoca
acchariyam  bhante  abbhutam  bhante  yava  subhasitancidam  bhante bhagavata tumhe
kho   gahapati   bhikkhusangham   paccupatthita  civarapindapatasenasanagilanapaccaya-
bhesajjaparikkharena  na kho gahapati tavatakeneva tutthi karaniya mayam bhikkhusangham
paccupatthita civarapindapatasenasanagilanapaccayabhesajjaparikkharenati
tasma  tiha  gahapati  evam  sikkhitabbam  kinti  mayam kalena kalam pavivekam pitim
upasampajja vihareyyamati evam hi vo gahapati sikkhitabbanti.
     {176.2}  Yasmim  bhante  samaye ariyasavako pavivekam pitim upasampajja
viharati  pancassa  thanani  tasmim  samaye  na  honti  yampissa  kamupasanhitam
dukkham    domanassam    tampissa    tasmim    samaye   na   hoti   yampissa
kamupasanhitam   sukham   somanassam  tampissa  tasmim  samaye  na  hoti  yampissa
akusalupasanhitam    dukkham    domanassam    tampissa    tasmim    samaye    na
hoti   yampissa   akusalupasanhitam   sukham   somanassam  tampissa  tasmim  samaye
na    hoti    yampissa    kusalupasanhitam    dukkham    domanassam    tampissa
tasmim  samaye  na  hoti  yasmim  bhante  samaye  ariyasavako  pavivekam  pitim
upasampajja   viharati   imani   1-   pancassa  thanani  tasmim  samaye  na
hontiti  .  sadhu  sadhu  sariputta  yasmim  sariputta  samaye  ariyasavako
@Footnote: 1 Ma. Yu. imanissa panca.
Pavivekam   pitim   upasampajja   viharati  pancassa  thanani  tasmim  samaye  na
honti    yampissa    kamupasanhitam    dukkham   domanassam   tampissa   tasmim
samaye   na   hoti   yampissa   kamupasanhitam   sukham   somanassam   tampissa
tasmim   samaye   na   hoti   yampissa   akusalupasanhitam   dukkham   domanassam
tampissa    tasmim    samaye   na   hoti   yampissa   akusalupasanhitam   sukham
somanassam   tampissa   tasmim   samaye   na   hoti   yampissa  kusalupasanhitam
dukkham   domanassam   tampissa   tasmim   samaye   na  hoti  yasmim  sariputta
samaye   ariyasavako   pavivekam  pitim  upasampajja  viharati  imani  pancassa
thanani tasmim samaye na hontiti.



             The Pali Tipitaka in Roman Character Volume 22 page 230-232. https://84000.org/tipitaka/read/roman_item.php?book=22&item=176&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=176&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=176&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=176&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=176              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]