ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [179]   Athakho  anāthapiṇḍiko  gahapati  pañcamattehi  upāsakasatehi
parivuto  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ  abhivādetvā
ekamantaṃ   nisīdi   .   athakho  bhagavā  āyasmantaṃ  sārīputtaṃ  āmantesi
yaṅkañci   sārīputta   jāneyyātha  gihiṃ  odātavasanaṃ  pañcasu  sikkhāpadesu
saṃvutakammantaṃ      catunnañca      ābhicetasikānaṃ     diṭṭhadhammasukhavihārānaṃ
nikāmalābhiṃ  akicchalābhiṃ  akasiralābhiṃ  so  ākaṅkhamāno  attanāva  attānaṃ
byākareyya       khīṇanirayomhi      khīṇatiracchānayoni      khīṇapittivisayo
khīṇāpāyaduggativinipāto     sotāpannohamasmi    avinipātadhammo    niyato
sambodhiparāyanoti.
     {179.1}  Katamesu  pañcasu  sikkhāpadesu  saṃvutakammanto  hoti  idha
sārīputta   ariyasāvako   pāṇātipātā   paṭivirato   hoti  adinnādānā
paṭivirato   hoti   kāmesu   micchācārā   paṭivirato   hoti  musāvādā
paṭivirato   hoti  surāmerayamajjapamādaṭṭhānā  paṭivirato  hoti  .  imesu
pañcasu sikkhāpadesu saṃvutakammanto hoti.
     {179.2}   Katamesaṃ   catunnaṃ  ābhicetasikānaṃ  diṭṭhadhammasukhavihārānaṃ
nikāmalābhī  hoti  akicchalābhī  akasiralābhī  .  idha  sārīputta  ariyasāvako
buddhe   aveccappasādena   samannāgato  hoti  itipi  so  bhagavā  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ  buddho  bhagavāti  ayamassa  paṭhamo
ābhicetasiko     diṭṭhadhammasukhavihāro     adhigato    hoti    avisuddhassa
cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.
     {179.3} Puna caparaṃ sārīputta ariyasāvako dhamme aveccappasādena samannāgato
Hoti   svākkhāto   bhagavatā  dhammo  sandiṭṭhiko  akāliko  ehipassiko
opanayiko   paccattaṃ  veditabbo  viññūhīti  ayamassa  dutiyo  ābhicetasiko
diṭṭhadhammasukhavihāro    adhigato   hoti   avisuddhassa   cittassa   visuddhiyā
apariyodātassa cittassa pariyodapanāya.
     {179.4}  Puna  caparaṃ sārīputta ariyasāvako saṅghe aveccappasādena
samannāgato  hoti  supaṭipanno  bhagavato  sāvakasaṅgho  ujupaṭipanno bhagavato
sāvakasaṅgho  ñāyapaṭipanno  bhagavato  sāvakasaṅgho  sāmīcipaṭipanno  bhagavato
sāvakasaṅgho  yadidaṃ  cattāri  purisayugāni  aṭṭha  purisapuggalā  esa bhagavato
sāvakasaṅgho  āhuneyyo  pāhuneyyo  dakkhiṇeyyo  añjalikaraṇīyo anuttaraṃ
puññakkhettaṃ  lokassāti  ayamassa  tatiyo  ābhicetasiko diṭṭhadhammasukhavihāro
adhigato   hoti   avisuddhassa  cittassa  visuddhiyā  apariyodātassa  cittassa
pariyodapanāya.
     {179.5}  Puna  caparaṃ  sārīputta  ariyasāvako  ariyakantehi  sīlehi
samannāgato  hoti  akhaṇḍehi  acchiddehi  asabalehi  akammāsehi bhujissehi
viññūpasatthehi    samādhisaṃvattanikehi    ayamassa    catuttho   ābhicetasiko
diṭṭhadhammasukhavihāro    adhigato   hoti   avisuddhassa   cittassa   visuddhiyā
apariyodātassa  cittassa  pariyodapanāya  .  imesaṃ  catunnaṃ  ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ  nikāmalābhī  hoti  akicchalābhī  akasiralābhī . Yaṅkañci
sārīputta   jāneyyātha   gihiṃ   odātavasanaṃ  imesu  pañcasu  sikkhāpadesu
saṃvutakammantaṃ    imesañca   catunnaṃ   ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ
@Footnote: 1 Ma. Yu. etthantare aparāmaṭṭhehīti atthi.
Nikāmalābhiṃ  akicchalābhiṃ  akasiralābhiṃ  so  ākaṅkhamāno  attanāva  attānaṃ
byākareyya  khīṇanirayomhi  khīṇatiracchānayoni  khīṇapittivisayo  1-  khīṇāpāya-
duggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti.
         Nirayesu bhayaṃ disvā                   pāpāni parivajjaye
         ariyadhammaṃ samādāya                 paṇḍito parivajjaye
         na hiṃse pāṇabhūtāni                 vijjamāne parakkame
         musā ca na bhaṇe jānaṃ               adinnaṃ na parāmase
         sehi 2- dārehi santuṭṭho      paradārañca nārame 3-
         merayaṃ vāruṇiṃ jantu                   na pive cittamohaniṃ
         anussareyya sambuddhaṃ              dhammaṃ cānuvitakkaye 4-
         abyāpajjhaṃ hitaṃ cittaṃ             devalokāya bhāvaye
         upaṭṭhite deyyadhamme              puññatthassa jigiṃsato 5-
         santesu paṭhamaṃ dinnā              vipulā hoti dakkhiṇā.
         Santo have pavakkhāmi             sārīputta suṇohi me
         iti kaṇhāsu setāsu               rohiṇīsu cārīsu vā
         kammāsāsu sarūpāsu                gosu pārevatāsu 6- vā
         yāsukāsuci etāsu                   danto jāyati puṅgavo
         dhoreyho balasampanno          kalyāṇajavanikkamo
@Footnote: 1 Ma. khīṇapetti ... .  2 Po. sakehi .  3 Ma. Yu. ārame.
@4 Po. dhammaṃ anuvi .... Ma. dhammañcānu .... 5 Ma. jigīsato.
@6 Yu. pārāpatāsu.
         Tameva bhāre yuñjanti              nāssa vaṇṇaṃ parikkhare
         evameva manussesu                   yasmiṃkasmiñci jātiye
         khattiye brāhmaṇe vesse       sudde caṇḍālapukkuse
         yāsukāsuci 1- etāsu              danto jāyati subbato
         dhammaṭṭho sīlasampanno         saccavādī hirīmano
         pahīnajātimaraṇo                    brahmacariyassa kevalī
         pannabhāro visaṃyutto              katakicco anāsavo
         pāragū sabbadhammānaṃ               anupādāya nibbuto
         tasmiñca viraje khette            vipulā hoti dakkhiṇā.
         Bālā ca avijānantā             dummedhā assutāvino
         bahiddhā denti 2- dānāni    na hi sante upāsare.
         Ye ca sante upāsanti             sappaññe dhīrasammate
         saddhā ca nesaṃ sugate                mūlajātā patiṭṭhitā
         devalokañca te yanti              kule vā idha jāyare
         anupubbena nibbānaṃ              adhigacchanti paṇḍitāti.
     [180]  Ekaṃ  samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena
saddhiṃ    addasā    kho    bhagavā    addhānamaggapaṭipanno    aññatarasmiṃ
padese   mahantaṃ  sālavanaṃ  disvāna  maggā  okkamma  yena  taṃ  sālavanaṃ
tenupasaṅkami   upasaṅkamitvā   taṃ   sālavanaṃ   ajjhogāhetvā  aññatarasmiṃ
padese  sitaṃ  pātvākāsi  .  athakho  āyasamto  ānandassa  etadahosi
@Footnote: 1 Po. Yu. kāsu ca .  2 Po. Ma. dadanti.
Ko   nu   kho   hetu   ko  paccayo  bhagavato  sitassa  pātukammāya  na
akāraṇena  tathāgatā  sitaṃ  pātukarontīti  .  athakho  āyasmā  ānando
bhagavantaṃ   etadavoca  ko  nu  kho  bhante  hetu  ko  paccayo  bhagavato
sitassa pātukammāya na akāraṇena tathāgatā sitaṃ pātukarontīti.
     {180.1}  Bhūtapubbaṃ  ānanda  imasmiṃ padese nagaraṃ ahosi iddhañceva
phītañca   bahujanaṃ  ākiṇṇamanussaṃ  taṃ  kho  panānanda  nagaraṃ  kassapo  bhagavā
arahaṃ   sammāsambuddho  upanissāya  viharati  1-  kassapassa  kho  panānanda
bhagavato   arahato   sammāsambuddhassa   bhavesī   nāma   upāsako  ahosi
sīlesu   aparipūrakārī   bhavesinā   kho  ānanda  upāsakena  pañcamattāni
upāsakasatāni   paṭidesitāni   samādapitāni  ahesuṃ  sīlesu  aparipūrakārino
athakho   ānanda   bhavesissa   upāsakassa   etadahosi  ahaṃ  kho  imesaṃ
pañcannaṃ     upāsakasatānaṃ     bahūpakāro     pubbaṅgamo    samādapetā
ahañcamhi   sīlesu   aparipūrakārī   imānipi   pañca  upāsakasatāni  sīlesu
aparipūrakārino    iccetaṃ    samasamaṃ   natthi   kiñci   atirekaṃ   handāhaṃ
atirekāyāti.
     {180.2}  Athakho  ānanda  bhavesī  2-  upāsako yena tāni pañca
upāsakasatāni   tenupasaṅkami   upasaṅkamitvā   tāni   pañca  upāsakasatāni
etadavoca  ajjatagge  maṃ  āyasmanto  sīlesu  paripūrakāriṃ  dhārethāti.
Athakho     ānanda     tesaṃ    pañcannaṃ    upāsakasatānaṃ    etadahosi
ayyo   kho   bhavesī   amhākaṃ   bahūpakāro   pubbaṅgamo   samādapetā
@Footnote: 1 Ma. Yu. vihāsi .  2 Ma. Yu. gavesī.
Ayyo   hi   nāma   bhavesī   1-   sīlesu  paripūrakārī  bhavissati  kimaṅgaṃ
pana   mayanti   .   athakho   ānanda   tāni  pañca  upāsakasatāni  yena
bhavesī    upāsako    tenupasaṅkamiṃsu    upasaṅkamitvā   bhavesiṃ   upāsakaṃ
etadavocuṃ   ajjatagge   ayyo   bhavesī   imānipi  pañca  upāsakasatāni
sīlesu    paripūrakārino    dhāretūti   .   athakho   ānanda   bhavesissa
upāsakassa    etadahosi   ahaṃ   kho   imesaṃ   pañcannaṃ   upāsakasatānaṃ
bahūpakāro    pubbaṅgamo   samādapetā   ahañcamhi   sīlesu   paripūrakārī
imānipi  2-  pañca  upāsakasatāni  sīlesu  paripūrakārino  iccetaṃ  samasamaṃ
natthi kiñci atirekaṃ handāhaṃ atirekāyāti.
     {180.3}   Athakho  ānanda  bhavesī  upāsako  yena  tāni  pañca
upāsakasatāni   tenupasaṅkami   upasaṅkamitvā   tāni   pañca  upāsakasatāni
etadavoca  ajjatagge  maṃ  āyasmanto brahmacāriṃ dhāretha ārācāriṃ virataṃ
methunā   gāmadhammāti  .  athakho  ānanda  tesaṃ  pañcannaṃ  upāsakasatānaṃ
etadahosi  ayyo  kho  bhavesī  amhākaṃ bahūpakāro pubbaṅgamo samādapetā
ayyo  hi  nāma  bhavesī  brahmacārī  bhavissati  ārācārī  virato methunā
gāmadhammā   kimaṅgaṃ   pana   mayanti   .   athakho   ānanda  tāni  pañca
upāsakasatāni   yena   bhavesī   upāsako   tenupasaṅkamiṃsu   upasaṅkamitvā
bhavesiṃ    upāsakaṃ   etadavocuṃ   ajjatagge   ayyo   bhavesī   imānipi
@Footnote: 1 Ma. Yu. gavesī. sabbattha īdisameva .  2 Yu. imāni ca.
Pañca   upāsakasatāni   brahmacārino  dhāretu  ārācārino  virate  1-
methunā  gāmadhammāti  .  athakho  ānanda  bhavesissa upāsakassa etadahosi
ahaṃ    kho   imesaṃ   pañcannaṃ   upāsakasatānaṃ   bahūpakāro   pubbaṅgamo
samādapetā   ahañcamhi  sīlesu  paripūrakārī  imānipi  pañca  upāsakasatāni
sīlesu    paripūrakārino    ahañcamhi    brahmacārī   ārācārī   virato
methunā    gāmadhammā    imānipi   pañca   upāsakasatāni   brahmacārino
ārācārino   viratā   methunā   gāmadhammā   iccetaṃ   samasamaṃ   natthi
kiñci atirekaṃ handāhaṃ atirekāyāti.
     {180.4}   Athakho  ānanda  bhavesī  upāsako  yena  tāni  pañca
upāsakasatāni   tenupasaṅkami   upasaṅkamitvā   tāni   pañca  upāsakasatāni
etadavoca    ajjatagge    maṃ    āyasmanto    ekabhattikaṃ    dhāretha
rattūparataṃ   virataṃ   vikālabhojanāti   .   athakho  ānanda  tesaṃ  pañcannaṃ
upāsakasatānaṃ    etadahosi    ayyo    kho    bhavesī   amhākaṃ   2-
bahūpakāro    pubbaṅgamo    samādapetā    ayyo   hi   nāma   bhavesī
ekabhattiko    bhavissati    rattūparato    virato   vikālabhojanā   kimaṅgaṃ
pana   mayanti   .   athakho   ānanda   tāni  pañca  upāsakasatāni  yena
bhavesī    upāsako    tenupasaṅkamiṃsu    upasaṅkamitvā   bhavesiṃ   upāsakaṃ
etadavocuṃ   ajjatagge   ayyo   bhavesī   imānipi  pañca  upāsakasatāni
ekabhattike   dhāretu   rattūparate   virate   vikālabhojanāti  .  athakho
ānanda    bhavesissa    upāsakassa    etadahosi    ahaṃ   kho   imesaṃ
@Footnote: 1 Po. ma viratā .  2 Ma. ayaṃ saddo natthi.
Pañcannaṃ     upāsakasatānaṃ     bahūpakāro     pubbaṅgamo    samādapetā
ahañcamhi   sīlesu   paripūrakārī   imānipi   pañca   upāsakasatāni  sīlesu
paripūrakārino    ahañcamhi    brahmacārī   ārācārī   virato   methunā
gāmadhammā   imānipi   pañca   upāsakasatāni  brahmacārino  ārācārino
viratā    methunā    gāmadhammā    ahañcamhi   ekabhattiko   rattūparato
virato    vikālabhojanā    imānipi   pañca   upāsakasatāni   ekabhattikā
rattūparatā    viratā    vikālabhojanā   iccetaṃ   samasamaṃ   natthi   kiñci
atirekaṃ handāhaṃ atirekāyāti.
     {180.5}  Athakho  ānanda  bhavesī  upāsako  yena kassapo bhagavā
arahaṃ    sammāsambuddho   tenupasaṅkami   upasaṅkamitvā   kassapaṃ   bhagavantaṃ
arahantaṃ   sammāsambuddhaṃ  etadavoca  labheyyāhaṃ  bhante  bhagavato  santike
pabbajjaṃ  labheyyaṃ  upasampadanti  .  alattha  kho  ānanda  bhavesī upāsako
kassapassa   bhagavato   arahato  sammāsambuddhassa  santike  pabbajjaṃ  alattha
upasampadaṃ  acirūpasampanno  kho  panānanda  bhavesī  bhikkhu  eko  vūpakaṭṭho
appamatto    ātāpī    pahitatto   viharanto   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti    abbhaññāsi   aññataro   ca   panānanda   bhavesī   bhikkhu
arahataṃ ahosi.
     {180.6}  Athakho  ānanda  tesaṃ  pañcannaṃ upāsakasatānaṃ etadahosi
ayyo  kho  bhavesī  amhākaṃ  bahūpakāro  pubbaṅgamo samādapetā ayyo hi
nāma  bhavesī  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni  acchādetvā
agārasmā   anagāriyaṃ   pabbajissati   kimaṅgaṃ   pana   mayanti   .  athakho
ānanda   tāni   pañca   upāsakasatāni   yena   kassapo   bhagavā  arahaṃ
sammāsambuddho     tenupasaṅkamiṃsu     upasaṅkamitvā    kassapaṃ    bhagavantaṃ
arahantaṃ   sammāsambuddhaṃ   etadavocuṃ   labheyyāma   mayaṃ  bhante  bhagavato
santike    pabbajjaṃ   labheyyāma   upasampadanti   alabhiṃsu   kho   ānanda
tāni     pañca     upāsakasatāni     kassapassa     bhagavato    arahato
sammāsambuddhassa santike pabbajjaṃ alabhiṃsu upasampadaṃ
     {180.7}  athakho  ānanda  bhavesissa  bhikkhuno  etadahosi ahaṃ kho
imassa    anuttarassa    vimuttisukhassa    nikāmalābhī   [1]-   akicchalābhī
akasiralābhī    ahovatimānipi    pañca    bhikkhusatāni   imassa   anuttarassa
vimuttisukhassa    nikāmalābhino    assu    akicchalābhino    akasiralābhinoti
athakho   ānanda   tāni   pañca   bhikkhusatāni   ekekā  2-  vūpakaṭṭhā
appamattā      ātāpino      pahitattā     viharantā     nacirasseva
yassatthāya    kulaputtā    sammadeva   agārasmā   anagāriyaṃ   pabbajanti
tadanuttaraṃ      brahmacariyapariyosānaṃ      diṭṭheva      dhamme      sayaṃ
abhiññā    sacchikatvā    upasampajja    vihariṃsu    khīṇā    jāti   vusitaṃ
brahmacariyaṃ    kataṃ    karaṇīyaṃ    nāparaṃ   itthattāyāti   abbhaññiṃsu   iti
@Footnote: 1 Ma. hoti .  2 Ma. yu ayaṃ pāṭho natthi.
Kho   ānanda   tāni   pañca  bhikkhusatāni  bhavesipamukhāni  uttaruttariṃ  1-
paṇītapaṇītaṃ   vāyamamānā   anuttaraṃ   vimuttiṃ   sacchākaṃsu   .  tasmā  tiha
ānanda   evaṃ   sikkhitabbaṃ   uttaruttariṃ   1-   paṇītapaṇītaṃ   vāyamamānā
anuttaraṃ vimuttiṃ sacchikarissāmāti evaṃ hi vo ānanda sikkhitabbanti.
                    Upāsakavaggo tatiyo.
                        Tassuddānaṃ
       sārajjaṃ visārado nirayaṃ        evaṃ caṇḍālapañcamaṃ
       pīti vaṇijjā rājāno         gihī ceva bhavesināti.
                    --------------
                    Araññavaggo catuttho
     [181]  Pañcime  bhikkhave  āraññakā  3-  katame  pañca mandattā
momūhattā    āraññako    hoti   pāpiccho   icchāpakato   āraññako
hoti    ummādā   cittakkhepā   āraññako   hoti   vaṇṇitaṃ   buddhehi
buddhasāvakehīti     āraññako     hoti     appicchataññeva     nissāya
santuṭṭhiññeva   nissāya   sallekhaññeva   nissāya  pavivekaññeva  nissāya
idamatthitaññeva   nissāya   āraññako   hoti  ime  kho  bhikkhave  pañca
āraññakā  .  imesaṃ  kho  bhikkhave pañcannaṃ āraññakānaṃ yvāyaṃ āraññako
appicchataññeva   nissāya   santuṭṭhiññeva  nissāya  sallekhaññeva  nissāya
pavivekaññeva    nissāya   idamatthitaññeva   nissāya   āraññako   hoti
@Footnote: 1 Po. Ma. uttaruttari .  2 Ma. āraññikā. sabbattha īdisameva.
Ayaṃ   imesaṃ  pañcannaṃ  āraññakānaṃ  aggo  ca  seṭṭho  ca  mokkho  ca
uttamo   ca   pavaro  ca  seyyathāpi  bhikkhave  gavā  khīraṃ  khīramhā  dadhi
dadhimhā     navanītaṃ     navanītamhā     sappi    sappimhā    sappimaṇḍo
sappimaṇḍo   1-   tattha   aggamakkhāyati  evameva  kho  bhikkhave  imesaṃ
pañcannaṃ      āraññakānaṃ     yvāyaṃ     āraññako     appicchataññeva
nissāya      santuṭṭhiññeva      nissāya     sallekhaññeva     nissāya
pavivekaññeva     nissāya     idamatthitaññeva     nissāya    āraññako
hoti   ayaṃ   imesaṃ   pañcannaṃ   āraññakānaṃ   aggo   ca  seṭṭho  ca
mokkho ca uttamo ca pavaro cāti.
     [182] Pañcime bhikkhave paṃsukūlikā .pe.
     [183] Pañcime bhikkhave rukkhamūlikā .pe.
     [184] Pañcime bhikkhave sosānikā .pe.
     [185] Pañcime bhikkhave abbhokāsikā .pe.
     [186] Pañcime bhikkhave nesajjikā .pe.



             The Pali Tipitaka in Roman Character Volume 22 page 236-246. https://84000.org/tipitaka/read/roman_item.php?book=22&item=179&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=179&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=179&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=179&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=179              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]