ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [187] Pañcime bhikkhave yathāsanthatikā .pe.
     [188] Pañcime bhikkhave ekāsanikā .pe.
     [189] Pañcime bhikkhave khalupacchābhattikā .pe.
     [190]   Pañcime   bhikkhave  pattapiṇḍikā  katame  pañca  mandattā
momūhattā   pattapiṇḍiko   hoti   pāpiccho   icchāpakato   pattapiṇḍiko
hoti     ummādā     cittakkhepā     pattapiṇḍiko    hoti    vaṇṇitaṃ
buddhehi     buddhasāvakehīti     pattapiṇḍiko     hoti    appicchataññeva
@Footnote: 1 Po. Ma. Yu. ayaṃ pāṭho natthi.
Nissāya      santuṭṭhiññeva      nissāya     sallekhaññeva     nissāya
pavivekaññeva     nissāya     idamatthitaññeva    nissāya    pattapiṇḍiko
hoti   ime   kho   bhikkhave   pañca  pattapiṇḍikā  imesaṃ  kho  bhikkhave
pañcannaṃ     pattapiṇḍikānaṃ     yvāyaṃ     pattapiṇḍiko    appicchataññeva
nissāya      santuṭṭhiññeva      nissāya     sallekhaññeva     nissāya
pavivekaññeva     nissāya     idamatthitaññeva    nissāya    pattapiṇḍiko
hoti    ayaṃ   imesaṃ   pañcannaṃ   pattapiṇḍikānaṃ   aggo   ca   seṭṭho
ca mokkho ca uttamo ca pavaro ca
     {190.1}  seyyathāpi  bhikkhave  gavā  khīraṃ  khīramhā  dadhi  dadhimhā
navanītaṃ   navanītamhā   sappi   sappimhā   sappimaṇḍo   sappimaṇḍo   tattha
aggamakkhāyati   evameva   kho   bhikkhave  imesaṃ  pañcannaṃ  pattapiṇḍikānaṃ
yvāyaṃ   pattapiṇḍiko   appicchataññeva   nissāya   santuṭṭhiññeva  nissāya
sallekhaññeva   nissāya   pavivekaññeva  nissāya  idamatthitaññeva  nissāya
pattapiṇḍiko    hoti    ayaṃ   imesaṃ   pañcannaṃ   pattapiṇḍikānaṃ   aggo
ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.
                    Araññavaggo catuttho.
                        Tassuddānaṃ
         araññaṃ cīvaraṃ rukkha-            susānaṃ abbhokāsakaṃ 1-
         nesajjaṃ santhataṃ ekaṃ 2-     khalupacchā piṇḍikena cāti.
                      -----------
@Footnote: 1 Ma. abbhokāsikaṃ. Yu. araññaṃ paṃsurukkhasusānena ... .  2 Ma. ekāsanikaṃ.
@Yu. ekāsanikā ....
                   Brāhmaṇavaggo pañcamo
     [191]   Pañcime   bhikkhave   porāṇā   brāhmaṇadhammā  etarahi
sunakhesu   sandissanti   no   brāhmaṇesu   katame   pañca   pubbe  sudaṃ
bhikkhave   brāhmaṇā   brāhmaṇiṃ  1-  gacchanti  no  abrāhmaṇiṃ  etarahi
bhikkhave    brāhmaṇā   brāhmaṇimpi   gacchanti   abrāhmaṇimpi   gacchanti
etarahi   bhikkhave   sunakhā   sunakhiññeva   gacchanti   no   asunakhiṃ   ayaṃ
bhikkhave   paṭhamo   porāṇo  brāhmaṇadhammo  etarahi  sunakhesu  sandissati
no brāhmaṇesu.
     {191.1}  Pubbe  sudaṃ  bhikkhave  brāhmaṇā  brāhmaṇiṃ  utuniññeva
gacchanti    no    anutuniṃ    etarahi   bhikkhave   brāhmaṇā   brāhmaṇiṃ
utunimpi    gacchanti    anutunimpi   gacchanti   etarahi   bhikkhave   sunakhā
sunakhiṃ   utuniññeva  gacchanti  no  anutuniṃ  ayaṃ  bhikkhave  dutiyo  porāṇo
brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu.
     {191.2}  Pubbe  sudaṃ  bhikkhave  brāhmaṇā  brāhmaṇiṃ neva kīṇanti
no  vikkīṇanti  sampiyeneva  saṃvāsaṃ  sambandhāya  2- sampavattenti etarahi
bhikkhave   brāhmaṇā  brāhmaṇiṃ  kīṇantipi  vikkīṇantipi  sampiyeneva  saṃvāsaṃ
sambandhāya  2-  sampavattenti etarahi bhikkhave sunakhā sunakhiṃ neva kīṇanti no
vikkīṇanti  sampiyeneva  saṃvāsaṃ  sambandhāya  2-  sampavattenti ayaṃ bhikkhave
tatiyo   porāṇo   brāhmaṇadhammo   etarahi   sunakhesu   sandissati  no
brāhmaṇesu.
     {191.3}   Pubbe  sudaṃ  bhikkhave  brāhmaṇā  sannidhiṃ  na  karonti
@Footnote: 1 Ma. Yu. brāhmaṇiṃyeva .  2 Yu. saṃsaggatthāya.
Dhanassapi   dhaññassapi  rajatassapi  jātarūpassapi  etarahi  bhikkhave  brāhmaṇā
sannidhiṃ   karonti   dhanassapi   dhaññassapi   rajatassapi  jātarūpassapi  etarahi
bhikkhave   sunakhā   na   sannidhiṃ   karonti   dhanassapi  dhaññassapi  rajatassapi
jātarūpassapi   ayaṃ   bhikkhave  catuttho  porāṇo  brāhmaṇadhammo  etarahi
sunakhesu sandissati no brāhmaṇesu.
     {191.4}  Pubbe  sudaṃ  bhikkhave brāhmaṇā sāyaṃ sāyamāsāya pāto
pātarāsāya   bhikkhaṃ   pariyesanti  etarahi  bhikkhave  brāhmaṇā  yāvadatthaṃ
udarāvadehakaṃ   bhuñjitvā   avasesaṃ  ādāya  pakkamanti  etarahi  bhikkhave
sunakhā   sāyaṃ   sāyamāsāya  pāto  pātarāsāya  bhikkhaṃ  pariyesanti  ayaṃ
bhikkhave   pañcamo  porāṇo  brāhmaṇadhammo  etarahi  sunakhesu  sandissati
no  brāhmaṇesu  .  ime  kho  bhikkhave  pañca  porāṇā brāhmaṇadhammā
etarahi sunakhesu sandissanti no brāhmaṇesūti.
     [192]   Athakho   doṇo   brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ  sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  1-
vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  doṇo brāhmaṇo
bhagavantaṃ    etadavoca    sutaṃ    metaṃ    bho    gotama    na   samaṇo
gotamo   brāhmaṇe  jiṇṇe  vuḍḍhe  mahallake  addhagate  vayoanuppatte
abhivādeti   vā   paccuṭṭheti  vā  āsanena  vā  nimantetīti  .  tayidaṃ
bho   gotama   tatheva   na  hi  bhavaṃ  gotamo  brāhmaṇe  jiṇṇe  vuḍḍhe
mahallake    addhagate    vayoanuppatte   abhivādeti   vā   paccuṭṭheti
@Footnote: 1 Ma. sāraṇīyaṃ. sabbattha īdisameva.
Vā  āsanena  vā  nimanteti  1-. Tayidaṃ bho gotama na sampannamevāti.
Tvaṃpi   no   doṇa  brāhmaṇo  paṭijānāsīti  .  yaṃ  hi  taṃ  bho  gotama
sammā   vadamāno   vadeyya   brāhmaṇo   ubhato  sujāto  mātito  ca
pitito    ca   saṃsuddhagahaṇiko   yāva   sattamā   pitāmahayugā   akkhitto
anupakuṭṭho   jātivādena   ajjhāyiko   2-   mantadharo   tiṇṇaṃ  vedānaṃ
pāragū      sanighaṇḍukeṭubhānaṃ      sākkharappabhedānaṃ     itihāsapañcamānaṃ
padako    veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu   anavayoti   mameva
taṃ  bho  gotama  sammā  vadamāno  vadeyya  ahaṃ  hi bho gotama brāhmaṇo
ubhato   sujāto   mātito  ca  pitito  ca  saṃsuddhagahaṇiko  yāva  sattamā
pitāmahayugā   akkhitto   anupakuṭṭho   jātivādena  ajjhāyiko  mantadharo
tiṇṇaṃ     vedānaṃ     pāragū     sanighaṇḍukeṭubhānaṃ     sākkharappabhedānaṃ
itihāsapañcamānaṃ     padako    veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu
anavayoti
     {192.1}   ye   kho   te  doṇa  brāhmaṇānaṃ  pubbakā  isiyo
mantānaṃ   kattāro   mantānaṃ  pavattāro  yesamidaṃ  etarahi   brāhmaṇā
porāṇaṃ   mantapadaṃ   gītaṃ   pavuttaṃ   samihitaṃ   tadanugāyanti    tadanubhāsanti
bhāsitamanubhāsanti    [3]-    vācitamanuvācenti     seyyathīdaṃ    aṭṭhako
vāmako      vāmadevo      vessāmitto     yamadaggi      aṅgīraso
bhāradvājo   vāseṭṭho   kassapo   bhagu   tyassume   pañca  brāhmaṇe
paññāpenti      brahmasamaṃ     devasamaṃ     mariyādaṃ     sambhinnamariyādaṃ
brāhmaṇacaṇḍālaññeva    pañcamaṃ    tesaṃ    tvaṃ    doṇa   katamoti  .
Na  kho  mayaṃ  bho  gotama  ime  4-  pañca brāhmaṇe jānāma athakho mayaṃ
@Footnote: 1 Ma. nimantetīti .  2 Po. Ma. Yu. ajjhāyako .  3 Ma. sajjhāyitamanusajjhāyanti ....
@4 Ma. ayaṃ pāṭho natthi.
Brāhmaṇātveva  jānāma  sādhu  me  bhavaṃ  gotamo  tathā  dhammaṃ  desetu
yathā   ahaṃ  ime  pañca  brāhmaṇe  jāneyyanti  .  tenahi  doṇa  1-
suṇāhi   sādhukaṃ   manasikarohi   bhāsissāmīti   evaṃ   bhoti   kho  doṇo
brāhmaṇo bhagavato paccassosi.
     {192.2}  Bhagavā  etadavoca  kathañca  doṇa  brāhmaṇo brahmasamo
hoti  idha  doṇa  brāhmaṇo  ubhato  sujāto  hoti  mātito ca pitito ca
saṃsuddhagahaṇiko    yāva    sattamā   pitāmahayugā   akkhitto   anupakuṭṭho
jātivādena  so  aṭṭhacattāḷīsavassāni  komāraṃ  brahmacariyaṃ  carati  mante
adhīyamāno   aṭṭhacattāḷīsavassāni   komāraṃ   brahmacariyaṃ  caritvā  mante
adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva no adhammena
     {192.3}  tattha  ca  doṇa  ko  dhammo  neva  kasiyā na vaṇijjāya
na  gorakkhena  na  issatthena  na  rājaporisena  na  sippaññatarena kevalaṃ
bhikkhācariyāya    kapālaṃ   anatimaññamāno   so   ācariyassa   ācariyadhanaṃ
niyyādetvā  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni  acchādetvā
agārasmā    anagāriyaṃ    pabbajati    so   evaṃ   pabbajito   samāno
mettāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā   viharati  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   mettāsahagatena    cetasā   vipulena   mahaggatena
appamāṇena   averena   abyāpajjhena   pharitvā  viharati  karuṇāsahagatena
cetasā    ...   muditāsahagatena    cetasā   ...   upekkhāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
@Footnote: 1 Ma. Yu. brāhmaṇa.
Catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ
upekkhāsahagatena     cetasā     vipulena    mahaggatena    appamāṇena
averena    abyāpajjhena    pharitvā   viharati   so   ime   cattāro
brahmavihāre    bhāvetvā    kāyassa    bhedā    parammaraṇā    sugatiṃ
brahmalokaṃ    upapajjati    evaṃ   kho   doṇa   brāhmaṇo   brahmasamo
hoti.
     {192.4}   Kathañca  doṇa  brāhmaṇo  devasamo  hoti  idha  doṇa
brāhmaṇo  ubhato  sujāto  hoti  mātito  ca  pitito  ca  saṃsuddhagahaṇiko
yāva   sattamā   pitāmahayugā   akkhitto   anupakuṭṭho  jātivādena  so
aṭṭhacattāḷīsavassāni   komāraṃ   brahmacariyaṃ   carati   mante   adhīyamāno
aṭṭhacattāḷīsavassāni   komāraṃ   brahmacariyaṃ   caritvā   mante  adhīyitvā
ācariyassa   ācariyadhanaṃ  pariyesati  dhammeneva  no  adhammena   tattha  ca
doṇa  ko  dhammo  neva  kasiyā  na  vaṇijjāya na gorakkhena na issatthena
na   rājaporisena   na   sippaññatarena   kevalaṃ   bhikkhācariyāya   kapālaṃ
anatimaññamāno    so    ācariyassa   ācariyadhanaṃ   niyyādetvā   dāraṃ
pariyesati  dhammeneva  no  adhammena  tattha ca doṇa ko dhammo neva kayena
na   vikkayena   brāhmaṇiṃyeva   udakūpasaṭṭhaṃ   so   brāhmaṇiṃyeva  gacchati
na  khattiyiṃ  na  vessiṃ  na  suddiṃ  na caṇḍāliṃ na nesādiṃ na veṇiṃ na rathakāriṃ
na  pukkusiṃ  gacchati  na  gabbhiniṃ  gacchati  na  pāyamānaṃ  gacchati  na  anutuniṃ
gacchati  kasmā  ca  doṇa  brāhmaṇo na gabbhiniṃ gacchati sace doṇa brāhmaṇo
gabbhiniṃ   gacchati   atimiḷhajo  nāma  so  hoti  māṇavako  vā  māṇavikā
Vā   tasmā   doṇa   brāhmaṇo   na  gabbhiniṃ  gacchati  kasmā  ca  doṇa
brāhmaṇo   na   pāyamānaṃ   gacchati   sace  doṇa  brāhmaṇo  pāyamānaṃ
gacchati  asucipaṭipīto  1-  nāma  so  hoti  māṇavako  vā  māṇavikā vā
tasmā  doṇa  brāhmaṇo  na  pāyamānaṃ  gacchati  [2]-  tassa  sā  hoti
brāhmaṇī   neva   kāmatthā   na   davatthā  na  ratatthā  pajatthāva  3-
brāhmaṇassa   brāhmaṇī   hoti   so   methunaṃ   uppādetvā  kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajati  so  evaṃ  pabbajito  samāno  vivicceva  kāmehi  .pe. Catutthaṃ
jhānaṃ  upasampajja  viharati  so  ime  cattāro  jhāne bhāvetvā kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjati  evaṃ  kho  doṇa
brāhmaṇo devasamo hoti.
     {192.5}   Kathañca  doṇa  brāhmaṇo  mariyādo  hoti  idha  doṇa
brāhmaṇo  ubhato  sujāto  hoti  mātito  ca  pitito  ca  saṃsuddhagahaṇiko
yāva   sattamā   pitāmahayugā   akkhitto   anupakuṭṭho  jātivādena  so
aṭṭhacattāḷīsavassāni   komāraṃ   brahmacariyaṃ   carati   mante   adhīyamāno
aṭṭhacattāḷīsavassāni     komāraṃ     brahmacariyaṃ     caritvā     mante
adhīyitvā   ācariyassa   ācariyadhanaṃ  pariyesati  dhammeneva  no  adhammena
tattha  ca  doṇa  ko  dhammo  neva  kasiyā  na  vaṇijjāya  na  gorakkhena
na    issatthena    na    rājaporisena    na    sippaññatarena   kevalaṃ
bhikkhācariyāya    kapālaṃ   anatimaññamāno   so   ācariyassa   ācariyadhanaṃ
niyyādetvā   dāraṃ   pariyesati   dhammeneva  no  adhammena   tattha  ca
@Footnote: 1 Ma. asucipaṭipīḷito .  2 Yu. kasmā ca doṇa brāhmaṇo na anutuniṃ gacchati sace
@doṇa brāhmaṇo anutuniṃ gacchatīti dissanti .  3 Po. na majkhatthā ca.
Doṇa    ko    dhammo   neva   kayena   na   vikkayena   brāhmaṇiṃyeva
udakūpasaṭṭhaṃ   so  brāhmaṇiṃyeva  gacchati  na  khattiyiṃ  na  vessiṃ  na  suddiṃ
na   caṇḍāliṃ  na  nesādiṃ  na  veṇiṃ  na  rathakāriṃ  na  pukkusiṃ  gacchati  na
gabbhiniṃ   gacchati   na   pāyamānaṃ   gacchati   na   anutuniṃ   gacchati  kasmā
ca   doṇa   brāhmaṇo   na   gabbhiniṃ   gacchati   sace  doṇa  brāhmaṇo
gabbhiniṃ   gacchati   atimiḷhajo  nāma  so  hoti  māṇavako  vā  māṇavikā
vā    tasmā    doṇa    brāhmaṇo   neva   gabbhiniṃ   gacchati   kasmā
ca   doṇa   brāhmaṇo   na   pāyamānaṃ  gacchati  sace  doṇa  brāhmaṇo
pāyamānaṃ   gacchati   asucipaṭipīto   nāma   so   hoti   māṇavako   vā
māṇavikā    vā   tasmā   doṇa   brāhmaṇo   na   pāyamānaṃ   gacchati
tassa   sā   hoti  brāhmaṇī  neva  kāmatthā  na  davatthā  na  ratatthā
pajatthāva   brāhmaṇassa   brāhmaṇī   hoti   so   methunaṃ  uppādetvā
tameva   puttassādaṃ   nikāmayamāno   kuṭumbaṃ   ajjhāvasati  na  agārasmā
anagāriyaṃ   pabbajati   yāva   porāṇānaṃ   brāhmaṇānaṃ   mariyādo   1-
tattha    tiṭṭhati   taṃ   na   vītikkamati   yāva   porāṇānaṃ   brāhmaṇānaṃ
mariyādo   tattha   brāhmaṇo   ṭhito   taṃ   na   vītikkamatīti  kho  doṇa
tasmā   brāhmaṇo   mariyādoti   vuccati   evaṃ  kho  doṇa  brāhmaṇo
mariyādo hoti.
     {192.6}   Kathañca   doṇa   brāhmaṇo   sambhinnamariyādo   hoti
idha   doṇa   brāhmaṇo  ubhato  sujāto  hoti  mātito  ca  pitito  ca
saṃsuddhagahaṇiko    yāva    sattamā   pitāmahayugā   akkhitto   anupakuṭṭho
@Footnote: 1 Po. Yu. mariyādā. ito paraṃ īdisameva.
Jātivādena   [1]-   aṭṭhacattāḷīsavassāni   komāraṃ   brahmacariyaṃ  carati
mante   adhīyamāno   aṭṭhacattāḷīsavassāni   komāraṃ  brahmacariyaṃ  caritvā
mante   adhīyitvā   ācariyassa   ācariyadhanaṃ   pariyesati  dhammeneva  no
adhammena   tattha  ca  doṇa  ko  dhammo  neva  kasiyā  na  vaṇijjāya  na
gorakkhena    na    issatthena   na   rājaporisena   na   sippaññatarena
kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno
     {192.7}   so   ācariyassa   ācariyadhanaṃ   niyyādetvā   dāraṃ
pariyesati   dhammenapi  adhammenapi  kayenapi  vikkayenapi  [2]-  udakūpasaṭṭhaṃ
so    brāhmaṇimpi    gacchati    khattiyimpi   gacchati   vessimpi   gacchati
suddimpi    gacchati   caṇḍālimpi   gacchati   nesādimpi   gacchati   veṇimpi
gacchati    rathakārimpi    gacchati   pukkusimpi   gacchati   gabbhinimpi   gacchati
pāyamānampi    gacchati    utunimpi    gacchati   anutunimpi   gacchati   tassa
sā    hoti   brāhmaṇī   kāmatthāpi   davatthāpi   ratatthāpi   pajatthāpi
brāhmaṇassa   brāhmaṇī   hoti  yāva  porāṇānaṃ  brāhmaṇānaṃ  mariyādo
tattha    na   tiṭṭhati   taṃ   vītikkamati   yāva   porāṇānaṃ   brāhmaṇānaṃ
mariyādo   tattha   brāhmaṇo   na   ṭhito   taṃ   vītikkamatīti  kho  doṇa
tasmā    brāhmaṇo    sambhinnamariyādoti   vuccati   evaṃ   kho   doṇa
brāhmaṇo sambhinnamariyādo hoti.
     {192.8}     Kathañca    doṇa    brāhmaṇo    brāhmaṇacaṇḍālo
hoti    idha    doṇa   brāhmaṇo   ubhato   sujāto   hoti   mātito
ca    pitito    ca    saṃsuddhagahaṇiko    yāva    sattamā    pitāmahayugā
@Footnote: 1 Ma. Yu. so .  2 Ma. Yu. brāhmaṇimpi
Akkhitto   anupakuṭṭho   jātivādena   so  aṭṭhacattāḷīsavassāni  komāraṃ
brahmacariyaṃ   carati   mante   adhīyamāno   aṭṭhacattāḷīsavassāni   komāraṃ
brahmacariyaṃ   caritvā  mante  adhīyitvā  ācariyassa  ācariyadhanaṃ  pariyesati
dhammenapi   adhammenapi   kasiyāpi   vaṇijjāyapi   gorakkhenapi  issatthenapi
sippaññatarenapi     rājaporisenapi     kevalaṃ    bhikkhācariyāya    kapālaṃ
anatimaññamāno     so   ācariyassa   ācariyadhanaṃ   niyyādetvā   dāraṃ
pariyesati   dhammenapi   adhammenapi   kayenapi  vikkayenapi  udakūpasaṭṭhaṃ  so
brāhmaṇimpi   gacchati   khattiyimpi   gacchati   vessimpi   gacchati  suddimpi
gacchati    caṇḍālimpi    gacchati   nesādimpi   gacchati   veṇimpi   gacchati
rathakārimpi     gacchati     pukkusimpi     gacchati     gabbhinimpi    gacchati
pāyamānampi    gacchati    utunimpi    gacchati   anutunimpi   gacchati   tassa
sā    hoti   brāhmaṇī   kāmatthāpi   davatthāpi   ratatthāpi   pajatthāpi
brāhmaṇassa   brāhmaṇī   hoti  so  sabbakammehi  jīvitaṃ  kappeti  tamenaṃ
brāhmaṇā    evamāhaṃsu    kasmā    bhavaṃ    brāhmaṇo   paṭijānamāno
sabbakammehi   jīvitaṃ   kappetīti   so   evamāha  seyyathāpi  bho  aggi
sucimpi   dahati   asucimpi  dahati  na  ca  tena  aggi  upalippati  evameva
kho   bho   sabbakammehi   cepi   brāhmaṇo   jīvitaṃ   kappeti   na  ca
tena   brāhmaṇo   upalippati   sabbakammehi  jīvitaṃ  kappetīti  kho  doṇa
tasmā    brāhmaṇo   brāhmaṇacaṇḍāloti   vuccati   evaṃ   kho   doṇa
brāhmaṇo   brāhmaṇacaṇḍālo   hoti  ye  kho  te  doṇa  brāhmaṇānaṃ
Pubbakā   isiyo   mantānaṃ  kattāro  mantānaṃ  pavattāro  yesamidaṃ  1-
etarahi   brāhmaṇā  porāṇaṃ  mantapadaṃ  gītaṃ  pavuttaṃ  samihitaṃ  tadanugāyanti
tadanubhāsanti    bhāsitamanubhāsanti    [2]-   vācitamanuvācenti   seyyathīdaṃ
aṭṭhako  vāmako  vāmadevo  vessāmitto  yamadaggi aṅgīraso bhāradvājo
vāseṭṭho   kassapo   bhagu   tyassume   pañca   brāhmaṇe  paññāpenti
brahmasamaṃ    devasamaṃ    mariyādaṃ   sambhinnamariyādaṃ   brāhmaṇacaṇḍālaññeva
pañcamaṃ   tesaṃ   tvaṃ   doṇa   katamoti   .   evaṃ  sante  bho  gotama
brāhmaṇacaṇḍālampi    na    pūrema    abhikkantaṃ   bho   gotama   .pe.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
     [193]  Athakho  saṅgāravo  brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho  saṅgāravo
brāhmaṇo   bhagavantaṃ   etadavoca  ko  nu  kho  bho  gotama  hetu  ko
paccayo   yenekadā   3-   dīgharattaṃ   sajjhāyakatāpi  mantā  nappaṭibhanti
pageva   asajjhāyakatā   .   ko  pana  bho  gotama  hetu  ko  paccayo
yenekadā    dīgharattaṃ    asajjhāyakatāpi    mantā    paṭibhanti    pageva
sajjhāyakatāti.
     {193.1}   Yasmiṃ  brāhmaṇa  samaye  kāmarāgapariyuṭṭhitena  cetasā
viharati      kāmarāgaparetena      uppannassa      ca     kāmarāgassa
nissaraṇaṃ       yathābhūtaṃ       nappajānāti       attatthampi      tasmiṃ
samaye      yathābhūtaṃ      nappajānāti     na     passati     paratthampi
@Footnote: 1 Yu. yesañcidaṃ .  2 Ma. sajjhāyitamanusajjhāyantīti dissati .  3 Ma. yena kadāci.
Tasmiṃ   samaye   yathābhūtaṃ   nappajānāti   na   passati   ubhayatthampi  tasmiṃ
samaye    yathābhūtaṃ   nappajānāti   na   passati   dīgharattaṃ   sajjhāyakatāpi
mantā   nappaṭibhanti   pageva   asajjhāyakatā   .   seyyathāpi  brāhmaṇa
udapatto  saṃsaṭṭho  lākhāya  vā  haliddiyā  vā  nīliyā  vā  mañjiṭṭhāya
vā   tattha   cakkhumā   puriso  sakaṃ  mukhanimittaṃ  paccavekkhamāno  yathābhūtaṃ
nappajāneyya   na   passeyya   evameva   kho  brāhmaṇa  yasmiṃ  samaye
kāmarāgapariyuṭṭhitena    cetasā   viharati   kāmarāgaparetena   uppannassa
ca   kāmarāgassa   nissaraṇaṃ   yathābhūtaṃ   nappajānāti   attatthampi   tasmiṃ
samaye   yathābhūtaṃ   nappajānāti   na   passati   paratthampi   tasmiṃ  samaye
yathābhūtaṃ   nappajānāti   na   passati   ubhayatthampi  tasmiṃ  samaye  yathābhūtaṃ
nappajānāti   na   passati   dīgharattaṃ   sajjhāyakatāpi   mantā  nappaṭibhanti
pageva asajjhāyakatā.
     {193.2}  Puna  caparaṃ  brāhmaṇa  yasmiṃ  samaye byāpādapariyuṭṭhitena
cetasā    viharati    byāpādaparetena    uppannassa   ca   byāpādassa
nissaraṇaṃ    yathābhūtaṃ    nappajānāti    .pe.    dīgharattaṃ   sajjhāyakatāpi
mantā    nappaṭibhanti    pageva    asajjhāyakatā   seyyathāpi   brāhmaṇa
udapatto  agginā  santatto  ukkuṭṭhito  1-  ussadakajāto  2-   tattha
cakkhumā   puriso  sakaṃ  mukhanimittaṃ  paccavekkhamāno  yathābhūtaṃ  nappajāneyya
na  passeyya  evameva  kho  brāhmaṇa  yasmiṃ  samaye byāpādapariyuṭṭhitena
cetasā   viharati  byāpādaparetena  uppannassa  ca  byāpādassa  nissaraṇaṃ
yathābhūtaṃ    nappajānāti    .pe.    dīgharattaṃ    sajjhāyakatāpi    mantā
@Footnote: 1 Ma. ukkudhito. Yu. ukkaṭṭhito .  2 Ma. usumakajāto.
Nappaṭibhanti pageva asajjhāyakatā.
     {193.3}  Puna  caparaṃ  brāhmaṇa  yasmiṃ  samaye  thīnamiddhapariyuṭṭhitena
cetasā   viharati   thīnamiddhaparetena   uppannassa  ca  thīnamiddhassa  nissaraṇaṃ
yathābhūtaṃ    nappajānāti    .pe.    dīgharattaṃ    sajjhāyakatāpi    mantā
nappaṭibhanti    pageva   asajjhāyakatā   seyyathāpi   brāhmaṇa   udapatto
sevālapaṇakapariyonaddho    tattha    cakkhumā    puriso    sakaṃ   mukhanimittaṃ
paccavekkhamāno   yathābhūtaṃ   nappajāneyya   na  passeyya  evameva  kho
brāhmaṇa    yasmiṃ    samaye    thīnamiddhapariyuṭṭhitena    cetasā    viharati
thīnamiddhaparetena    uppannassa    ca    thīnamiddhassa    nissaraṇaṃ   yathābhūtaṃ
nappajānāti    .pe.    dīgharattaṃ    sajjhāyakatāpi   mantā   nappaṭibhanti
pageva asajjhāyakatā.
     {193.4}  Puna caparaṃ brāhmaṇa yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena
cetasā  viharati  uddhaccakukkuccaparetena  uppannassa  ca  uddhaccakukkuccassa
nissaraṇaṃ    yathābhūtaṃ    nappajānāti    .pe.    dīgharattaṃ   sajjhāyakatāpi
mantā    nappaṭibhanti    pageva    asajjhāyakatā   seyyathāpi   brāhmaṇa
udapatto   vāterito   calito  bhanto  ūmijāto  tattha  cakkhumā  puriso
sakaṃ   mukhanimittaṃ   paccavekkhamāno   yathābhūtaṃ  nappajāneyya  na  passeyya
evameva  kho  brāhmaṇa  yasmiṃ  samaye  uddhaccakukkuccapariyuṭṭhitena cetasā
viharati    uddhaccakukkuccaparetena    uppannassa    ca   uddhaccakukkuccassa
nissaraṇaṃ   yathābhūtaṃ   nappajānāti   .pe.  dīgharattaṃ  sajjhāyakatāpi  mantā
nappaṭibhanti pageva asajjhāyakatā.
     {193.5} Puna caparaṃ brāhmaṇa yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati
Vicikicchāparetena    uppannāya    ca    vicikicchāya   nissaraṇaṃ   yathābhūtaṃ
nappajānāti    .pe.    dīgharattaṃ    sajjhāyakatāpi   mantā   nappaṭibhanti
pageva    asajjhāyakatā    seyyathāpi    brāhmaṇa   udapatto   āvilo
luḷito   kalalībhūto   andhakāre   nikkhitto   tattha  cakkhumā  puriso  sakaṃ
mukhanimittaṃ    paccavekkhamāno    yathābhūtaṃ   nappajāneyya   na   passeyya
evameva  kho  brāhmaṇa  yasmiṃ  samaye vicikicchāpariyuṭṭhitena cetasā viharati
vicikicchāparetena    uppannāya    ca    vicikicchāya   nissaraṇaṃ   yathābhūtaṃ
nappajānāti    .pe.    dīgharattaṃ    sajjhāyakatāpi   mantā   nappaṭibhanti
pageva  asajjhāyakatā  yasmiñca  kho brāhmaṇa samaye na kāmarāgapariyuṭṭhitena
cetasā   viharati   na   kāmarāgaparetena   uppannassa   ca  kāmarāgassa
nissaraṇaṃ    yathābhūtaṃ    pajānāti   attatthampi   tasmiṃ   samaye   yathābhūtaṃ
pajānāti   passati   paratthampi   tasmiṃ  samaye  yathābhūtaṃ  pajānāti  passati
ubhayatthampi    tasmiṃ    samaye    yathābhūtaṃ   pajānāti   passati   dīgharattaṃ
asajjhāyakatāpi    mantā    paṭibhanti   pageva   sajjhāyakatā   seyyathāpi
brāhmaṇa  udapatto  asaṃsaṭṭho  lākhāya  vā  haliddiyā  vā  nīliyā  vā
mañjiṭṭhāya   vā  tattha  cakkhumā  puriso  sakaṃ  mukhanimittaṃ  paccavekkhamāno
yathābhūtaṃ  pajāneyya  1-  passeyya  evameva  kho  brāhmaṇa yasmiṃ samaye
na  kāmarāgapariyuṭṭhitena  cetasā  viharati  na  kāmarāgaparetena uppannassa
ca    kāmarāgassa    yathābhūtaṃ    pajānāti   attatthampi   tasmiṃ   samaye
yathābhūtaṃ   pajānāti   passati  paratthampi  tasmiṃ  samaye  yathābhūtaṃ  pajānāti
@Footnote: 1 Po. jāneyya.
Passati   ubhayatthampi   tasmiṃ   samaye  yathābhūtaṃ  pajānāti  passati  dīgharattaṃ
asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.
     {193.6}  Puna  caparaṃ  brāhmaṇa yasmiṃ samaye na byāpādapariyuṭṭhitena
cetasā  viharati  na  byāpādaparetena  uppannassa  ca byāpādassa nissaraṇaṃ
yathābhūtaṃ  pajānāti  .pe.  dīgharattaṃ  asajjhāyakatāpi  mantā paṭibhanti pageva
sajjhāyakatā    seyyathāpi   brāhmaṇa   udapatto   agginā   asantatto
anukkuṭṭhito   anussadakajāto   tattha   cakkhumā   puriso   sakaṃ  mukhanimittaṃ
paccavekkhamāno  yathābhūtaṃ  pajāneyya  passeyya  evameva  kho  brāhmaṇa
yasmiṃ  samaye  na  byāpādapariyuṭṭhitena  cetasā viharati na byāpādaparetena
uppannassa    ca   byāpādassa   nissaraṇaṃ   yathābhūtaṃ   pajānāti   .pe.
Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva asajjhāyakatā.
     {193.7}  Puna  caparaṃ  brāhmaṇa  yasmiṃ samaye na thīnamiddhapariyuṭṭhitena
cetasā    viharati   na   thīnamiddhaparetena   uppannassa   ca   thīnamiddhassa
nissaraṇaṃ    yathābhūtaṃ    pajānāti    .pe.    dīgharattaṃ    asajjhāyakatāpi
mantā     paṭibhanti    pageva    sajjhāyakatā    seyyathāpi    brāhmaṇa
udapatto      na      sevālapaṇakapariyonaddho      tattha      cakkhumā
puriso    sakaṃ    mukhanimittaṃ    paccavekkhamāno    yathābhūtaṃ    pajāneyya
passeyya  evameva  kho  brāhmaṇa  yasmiṃ  samaye  na  thīnamiddhapariyuṭṭhitena
cetasā    viharati   na   thīnamiddhaparetena   uppannassa   ca   thīnamiddhassa
nissaraṇaṃ    yathābhūtaṃ    pajānāti    .pe.    dīgharattaṃ    asajjhāyakatāpi
mantā     paṭibhanti     pageva     sajjhāyakatā    .     puna    caparaṃ
Brāhmaṇa   yasmiṃ   samaye  na  uddhaccakukkuccapariyuṭṭhitena  cetasā  viharati
na   uddhaccakukkuccaparetena   uppannassa   ca  uddhaccakukkuccassa  nissaraṇaṃ
yathābhūtaṃ   pajānāti   .pe.   dīgharattaṃ   asajjhāyakatāpi  mantā  paṭibhanti
pageva   sajjhāyakatā   seyyathāpi   brāhmaṇa   udapatto  na  vāterito
na   calito   na   bhanto   na   ūmijāto   tattha  cakkhumā  puriso  sakaṃ
mukhanimittaṃ   paccavekkhamāno   yathābhūtaṃ   pajāneyya   passeyya  evameva
kho   brāhmaṇa   yasmiṃ   samaye   na  uddhaccakukkuccapariyuṭṭhitena  cetasā
viharati   na   uddhaccakukkuccaparetena   uppannassa   ca  uddhaccakukkuccassa
nissaraṇaṃ   yathābhūtaṃ   pajānāti   .pe.   dīgharattaṃ  asajjhāyakatāpi  mantā
paṭibhanti pageva sajjhāyakatā.
     {193.8}  Puna  caparaṃ  brāhmaṇa yasmiṃ samaye na vicikicchāpariyuṭṭhitena
cetasā  viharati  na  vicikicchāparetena  uppannāya  ca  vicikicchāya nissaraṇaṃ
yathābhūtaṃ   pajānāti   .pe.   dīgharattaṃ   asajjhāyakatāpi  mantā  paṭibhanti
pageva   sajjhāyakatā  seyyathāpi  brāhmaṇa  udapatto  accho  vippasanno
anāvilo   āloke   nikkhitto   tattha  cakkhumā  puriso  sakaṃ  mukhanimittaṃ
paccavekkhamāno  yathābhūtaṃ  pajāneyya  passeyya  evameva  kho  brāhmaṇa
yasmiṃ  samaye  na  vicikicchāpariyuṭṭhitena  cetasā viharati na vicikicchāparetena
uppannāya   ca  vicikicchāya  nissaraṇaṃ  yathābhūtaṃ  pajānāti  .pe.  dīgharattaṃ
asajjhāyakatāpi  mantā  paṭibhanti  pageva  sajjhāyakatā . Ayaṃ kho brāhmaṇa
hetu  ayaṃ paccayo yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva
Asajjhāyakatā   ayaṃ   pana   brāhmaṇa   hetu   ayaṃ  paccayo  yenekadā
dīgharattaṃ   asajjhāyakatāpi   mantā   paṭibhanti   pageva   sajjhāyakatāti .
Abhikkantaṃ  bho  gotama  .pe.  upāsakaṃ  maṃ bhavaṃ gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.
     [194]    Ekaṃ   samayaṃ   bhagavā   vesāliyaṃ   viharati   mahāvane
kūṭāgārasālāyaṃ    .     tena    kho    pana    samayena   kāraṇapālī
brāhmaṇo    licchavīnaṃ   kammantaṃ   kāreti   addasā   kho   kāraṇapālī
brāhmaṇo    piṅgiyāniṃ    brāhmaṇaṃ    dūratova    āgacchantaṃ   disvāna
piṅgiyāniṃ   brāhmaṇaṃ   etadavoca   handa   kuto   nu   bhavaṃ   piṅgiyānī
āgacchati   divā   divassāti   .  idhāhaṃ  1-  bho  āgacchāmi  samaṇassa
gotamassa   santikāti   taṃ  kiṃ  maññati  bhavaṃ  piṅgiyānī  samaṇassa  gotamassa
paññāveyyattiyaṃ   paṇḍito   maññeti   kocāhaṃ   bho   ko  ca  samaṇassa
gotamassa    paññāveyyattiyaṃ    jānissāmi   sopi   nūnassa   tādisova
yo    samaṇassa    gotamassa   paññāveyyattiyaṃ   jāneyyāti   uḷārāya
khalu  bhavaṃ  piṅgiyānī  samaṇaṃ  gotamaṃ  pasaṃsāya  pasaṃsatīti  kocāhaṃ  bho ko ca
samaṇaṃ  gotamaṃ  pasaṃsissāmi  pasaṭṭhapasaṭṭho  ca  2-  so bhavaṃ gotamo seṭṭho
devamanussānanti  kiṃ  pana  bhavaṃ  piṅgiyānī  atthavasaṃ  sampassamāno  samaṇe
gotame evaṃ abhippasannoti
     {194.1}   seyyathāpi  bho  puriso  aggarasaparititto  na  aññesaṃ
hīnānaṃ   rasānaṃ   piheti  evameva  kho  bho  yato  yato  tassa  bhoto
@Footnote: 1 Ma. Yu. itohaṃ .  2 Ma. Yu. pasatthappasatthova.
Gotamassa  dhammaṃ  suṇāti  yadi  suttaso  yadi  geyyaso  yadi veyyākaraṇaso
yadi   abbhutadhammaso   tato   tato   na  aññesaṃ  puthusamaṇappavādānaṃ  1-
piheti
     {194.2}  seyyathāpi  bho  puriso  jighacchādubbalyapareto madhupiṇḍikaṃ
adhigaccheyya  so  yato  yato  sāyetha  labhateva  2-  sādurasaṃ  asecanakaṃ
evameva   kho  bho  yato  yato  tassa  bhoto  gotamassa  dhammaṃ  suṇāti
yadi   suttaso   yadi   geyyaso  yadi  veyyākaraṇaso  yadi  abbhutadhammaso
tato tato labhateva 2- attamanataṃ labhati cetaso pasādaṃ.
     {194.3}   Seyyathāpi   bho   puriso   candanaghaṭikaṃ   adhigaccheyya
haricandanassa  vā  lohitacandanassa  vā  [3]-  yato  yato  ghāyetha  yadi
mūlato   yadi   majjhato   yadi  aggato  adhigacchateva  surabhigandhaṃ  asecanakaṃ
evameva  kho  bho  yato  yato  tassa  bhoto  gotamassa dhammaṃ suṇāti yadi
suttaso   yadi   geyyaso  yadi  veyyākaraṇaso  yadi  abbhutadhammaso  tato
tato adhigacchati pāmujjaṃ adhigacchati somanassaṃ.
     {194.4}  Seyyathāpi  bho  puriso ābādhiko dukkhito bāḷhagilāno
tassa  kusalo  bhisako ṭhānaso ābādhaṃ nīhareyya evameva kho bho yato yato
tassa  bhoto  gotamassa  dhammaṃ  suṇāti  yadi  suttaso  yadi  geyyaso  yadi
veyyākaraṇaso    yadi   abbhutadhammaso   tato   tato   sokaparidevadukkha-
domanassupāyāsā   abbhatthaṃ   gacchanti   .   seyyathāpi  bho  pokkharaṇī
acchodakā   sātodakā   sītodakā   setodakā  4-  supatiṭṭhā  ramaṇīyā
atha   puriso   āgaccheyya   ghammābhitatto  ghammapareto  kilanto  tasito
@Footnote: 1 Ma. Yu. puthusamaṇabrāhmaṇappavādānaṃ .  2 Po. labhetheva .  3 Ma. Yu. soti atthi.
@4 Ma. setakā.
Pipāsito   so   taṃ  pokkharaṇiṃ  ogāhetvā  nhātvā  ca  pivitvā  ca
sabbadarathakilamathapariḷāhaṃ    paṭippassambheyya   evameva   kho   bho   yato
yato  tassa  bhoto  gotamassa  dhammaṃ  suṇāti  yadi  suttaso  yadi geyyaso
yadi  veyyākaraṇaso  yadi  abbhutadhammaso  tato tato sabbadarathakilamathapariḷāhā
paṭippassambhantīti.
     {194.5}  Evaṃ  vutte  kāraṇapālī brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   dakkhiṇajānumaṇḍalaṃ  paṭhaviyaṃ  nihantvā  yena  bhagavā
tenañjaliṃ   paṇāmetvā  tikkhattuṃ  udānaṃ  udānesi  namo  tassa  bhagavato
arahato  sammāsambuddhassa  namo  tassa  bhagavato  arahato  sammāsambuddhassa
namo  tassa  bhagavato  arahato  sammāsambuddhassa . Abhikkantaṃ bho piṅgiyāni
abhikkantaṃ   bho   piṅgiyāni   seyyathāpi   bho  piṅgiyāni  nikkujjitaṃ  vā
ukkujjeyya   paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya
andhakāre   vā   telappajjotaṃ  dhāreyya  cakkhumanto  rūpāni  dakkhantīti
evameva  1-  bhotā  piṅgiyāninā  anekapariyāyena  dhammo  pakāsito.
Esāhaṃ   bho   piṅgiyāni   taṃ   bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāmi  dhammañca
bhikkhusaṅghañca   upāsakaṃ  maṃ  bhavaṃ  piṅgayānī  dhāretu  ajjatagge  pāṇupetaṃ
saraṇaṃ gatanti.



             The Pali Tipitaka in Roman Character Volume 22 page 246-265. https://84000.org/tipitaka/read/roman_item.php?book=22&item=187&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=187&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=187&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=187&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=187              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]