ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [2]  Pañcimāni  bhikkhave  sekhabalāni  katamāni pañca saddhābalaṃ hiribalaṃ
ottappabalaṃ   viriyabalaṃ   paññābalaṃ   .  katamañca  bhikkhave  saddhābalaṃ  idha
bhikkhave  ariyasāvako  saddho  hoti  saddahati  tathāgatassa  bodhiṃ  itipi so
bhagavā    arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato   lokavidū
anuttaro    purisadammasārathi    satthā   devamanussānaṃ   buddho   bhagavāti
idaṃ vuccati bhikkhave saddhābalaṃ.
     {2.1}   Katamañca   bhikkhave   hiribalaṃ   idha  bhikkhave  ariyasāvako
hirimā   hoti   hiriyati   kāyaduccaritena   vacīduccaritena   manoduccaritena
hiriyati    pāpakānaṃ    akusalānaṃ   dhammānaṃ   samāpattiyā   idaṃ   vuccati
bhikkhave hiribalaṃ.
     {2.2}  Katamañca  bhikkhave  ottappabalaṃ  idha  bhikkhave  ariyasāvako
ottappī  hoti  ottappati  kāyaduccaritena  vacīduccaritena  manoduccaritena
ottappati   pāpakānaṃ   akusalānaṃ   dhammānaṃ   samāpattiyā   idaṃ  vuccati
bhikkhave ottappabalaṃ.
     {2.3}   Katamañca   bhikkhave   viriyabalaṃ  idha  bhikkhave  ariyasāvako
āraddhaviriyo   viharati   akusalānaṃ   dhammānaṃ  pahānāya  kusalānaṃ  dhammānaṃ
upasampadāya   thāmavā   daḷhaparakkamo   anikkhittadhuro   kusalesu  dhammesu
idaṃ vuccati bhikkhave viriyabalaṃ.
     {2.4}   Katamañca   bhikkhave  paññābalaṃ  idha  bhikkhave  ariyasāvako
paññavā    hoti    udayatthagāminiyā    paññāya   samannāgato   ariyāya
nibbedhikāya   sammādukkhakkhayagāminiyā  idaṃ  vuccati  bhikkhave  paññābalaṃ .
Imāni   kho   bhikkhave   pañca   sekhabalāni  tasmā  tiha  bhikkhave  evaṃ
Sikkhitabbaṃ  saddhābalena  samannāgatā  bhavissāma  sekhabalena  hiribalena ...
Ottappabalena    ...   viriyabalena   ...   paññābalena   samannāgatā
bhavissāma sekhabalenāti evaṃ hi vo bhikkhave sikkhitabbanti.



             The Pali Tipitaka in Roman Character Volume 22 page 2-3. https://84000.org/tipitaka/read/roman_item.php?book=22&item=2&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=2&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=2&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=2&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=2              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]