ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [393]   122   Cha  bhikkhave  dhamme  appahāya  abhabbo  dhammesu
dhammānupassī    viharituṃ   .pe.   ajjhattaṃ   dhammesu   bahiddhā   dhammesu
Ajjhattabahiddhā   dhammesu   dhammānupassī   viharituṃ  katame  cha  kammārāmataṃ
bhassārāmataṃ    niddārāmataṃ   saṅgaṇikārāmataṃ   indriyesu   aguttadvārataṃ
bhojane   amattaññutaṃ  ime  kho  bhikkhave  cha  dhamme  appahāya  abhabbo
ajjhattabahiddhā dhammesu dhammānupassī viharituṃ.
     [394]  123  Cha  bhikkhave  dhamme  pahāya  bhabbo  ajjhattabahiddhā
dhammesu   dhammānupassī   viharituṃ  katame  cha  kammārāmataṃ  .pe.  bhojane
amattaññutaṃ  ime  kho  bhikkhave  cha  dhamme  pahāya  bhabbo ajjhattabahiddhā
dhammesu dhammānupassī viharitunti.
     [395]  124  Chahi  bhikkhave  dhammehi  samannāgato  tapusso gahapati
tathāgate   niṭṭhaṅgato   amataddaso   amataṃ   sacchikatvā  iriyati  katamehi
chahi    buddhe    aveccappasādena   dhamme   aveccappasādena   saṅghe
aveccappasādena   ariyena  sīlena  ariyena  ñāṇena  ariyāya  vimuttiyā
imehi   kho   bhikkhave   chahi   dhammehi   samannāgato   tapusso  gahapati
tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyatīti.
     [396]  125  Chahi  bhikkhave dhammehi samannāgato bhalliko gahapati ..
Sudatto   gahapati  anāthapiṇḍiko  ..  citto  gahapati  macchikāsaṇḍiko  ..
Hatthako  āḷavako  ..  mahānāmo sakko .. Uggo gahapati vesāliko ..
Uggato  gahapati  ..  sūro ambaṭṭho .. Jīvako komārabhacco .. Nakulapitā
gahapati  ..  tavakaṇṇiko  gahapati  .. Pūraṇo gahapati .. Isidatto gahapati ..
Sandhāno gahapati .. Vijayo 1- gahapati .. Vajjiyamahito 2- gahapati .. Meṇḍako
@Footnote: 1 Ma. vicayo .  2 Ma. vijayamāhito.
Gahapati  ..  vāseṭṭho  upāsako  .. Ariṭṭho upāsako .. Sādatto 1-
upāsako  ..  tathāgate  niṭṭhaṅgato  amataddaso  amataṃ  sacchikatvā iriyati
katamehi  chahi  buddhe  aveccappasādena  dhamme  aveccappasādena  saṅghe
aveccappasādena   ariyena  sīlena  ariyena  ñāṇena  ariyāya  vimuttiyā
imehi  kho  bhikkhave  chahi  dhammehi  samannāgato  sādatto  1- upāsako
tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā ariyatīti.
     [397]  126  Rāgassa  bhikkhave  abhiññāya  cha  dhammā bhāvetabbā
katame      cha      dassanānuttariyaṃ     savanānuttariyaṃ     lābhānuttariyaṃ
sikkhānuttariyaṃ      pāricariyānuttariyaṃ      anussatānuttariyaṃ      rāgassa
bhikkhave abhiññāya ime cha dhammā bhāvetabbāti.
     [398]  127  Rāgassa  bhikkhave  abhiññāya  cha  dhammā bhāvetabbā
katame    cha    buddhānussati    dhammānussati    saṅghānussati   sīlānussati
cāgānussati    devatānussati    rāgassa    bhikkhave    abhiññāya   ime
cha dhammā bhāvetabbāti.
     [399]  128  Rāgassa  bhikkhave  abhiññāya  cha  dhammā bhāvetabbā
katame   cha   aniccasaññā   anicce   dukkhasaññā   dukkhe   anattasaññā
pahānasaññā      virāgasaññā     nirodhasaññā     rāgassa     bhikkhave
abhiññāya ime cha dhammā bhāvetabbāti.
     [400]  129  Rāgassa bhikkhave pariññāya .pe. Parikkhayāya pahānāya
khayāya  vayāya  virāgāya  nirodhāya  cāgāya  paṭinissaggāya  ime  2- cha
@Footnote: 1 Ma. Yu. sāraggo .  2 Ma. Yu. ayaṃ pāṭho natthi.
Dhammā bhāvetabbā .pe.



             The Pali Tipitaka in Roman Character Volume 22 page 500-503. https://84000.org/tipitaka/read/roman_item.php?book=22&item=393&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=393&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=393&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=393&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=393              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]