ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [394]  123  Cha  bhikkhave  dhamme  pahāya  bhabbo  ajjhattabahiddhā
dhammesu   dhammānupassī   viharituṃ  katame  cha  kammārāmataṃ  .pe.  bhojane
amattaññutaṃ  ime  kho  bhikkhave  cha  dhamme  pahāya  bhabbo ajjhattabahiddhā
dhammesu dhammānupassī viharitunti.
     [395]  124  Chahi  bhikkhave  dhammehi  samannāgato  tapusso gahapati
tathāgate   niṭṭhaṅgato   amataddaso   amataṃ   sacchikatvā  iriyati  katamehi
chahi    buddhe    aveccappasādena   dhamme   aveccappasādena   saṅghe
aveccappasādena   ariyena  sīlena  ariyena  ñāṇena  ariyāya  vimuttiyā
imehi   kho   bhikkhave   chahi   dhammehi   samannāgato   tapusso  gahapati
tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyatīti.
     [396]  125  Chahi  bhikkhave dhammehi samannāgato bhalliko gahapati ..
Sudatto   gahapati  anāthapiṇḍiko  ..  citto  gahapati  macchikāsaṇḍiko  ..
Hatthako  āḷavako  ..  mahānāmo sakko .. Uggo gahapati vesāliko ..
Uggato  gahapati  ..  sūro ambaṭṭho .. Jīvako komārabhacco .. Nakulapitā
gahapati  ..  tavakaṇṇiko  gahapati  .. Pūraṇo gahapati .. Isidatto gahapati ..
Sandhāno gahapati .. Vijayo 1- gahapati .. Vajjiyamahito 2- gahapati .. Meṇḍako
@Footnote: 1 Ma. vicayo .  2 Ma. vijayamāhito.

--------------------------------------------------------------------------------------------- page502.

Gahapati .. vāseṭṭho upāsako .. Ariṭṭho upāsako .. Sādatto 1- upāsako .. tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyati katamehi chahi buddhe aveccappasādena dhamme aveccappasādena saṅghe aveccappasādena ariyena sīlena ariyena ñāṇena ariyāya vimuttiyā imehi kho bhikkhave chahi dhammehi samannāgato sādatto 1- upāsako tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā ariyatīti. [397] 126 Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā katame cha dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ sikkhānuttariyaṃ pāricariyānuttariyaṃ anussatānuttariyaṃ rāgassa bhikkhave abhiññāya ime cha dhammā bhāvetabbāti. [398] 127 Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā katame cha buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati rāgassa bhikkhave abhiññāya ime cha dhammā bhāvetabbāti. [399] 128 Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā katame cha aniccasaññā anicce dukkhasaññā dukkhe anattasaññā pahānasaññā virāgasaññā nirodhasaññā rāgassa bhikkhave abhiññāya ime cha dhammā bhāvetabbāti. [400] 129 Rāgassa bhikkhave pariññāya .pe. Parikkhayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime 2- cha @Footnote: 1 Ma. Yu. sāraggo . 2 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page503.

Dhammā bhāvetabbā .pe. [401] 130 Dosassa mohassa kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sātheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa abhiññāya pariññāya parikkhayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya .pe. Ime kho bhikkhave cha dhammā bhāvetabbāti . idamavoca bhagavā . Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Chakkanipāto niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 22 page 501-503. https://84000.org/tipitaka/read/roman_item.php?book=22&item=394&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=394&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=394&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=394&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=394              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]