ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [78]   Pancimani  bhikkhave  anagatabhayani  sampassamanena  alameva
bhikkhuna    appamattena    atapina   pahitattena   viharitum   appattassa
pattiya    anadhigatassa   adhigamaya   asacchikatassa   sacchikiriyaya   katamani
panca  idha  bhikkhave  bhikkhu  iti  patisancikkhati  aham kho etarahi daharo yuva
susu   1-  kalakeso  bhadrena  yobbanena  samannagato  pathamena  vayasa
hoti  kho  pana  so  samayo  yam  imam  kayam  jara  phusati jinnena kho pana
jaraya   abhibhutena   na   sukaram   buddhanam  sasanam  manasikatum  na  sukarani
@Footnote: 1 Ma. Yu. susu.
Arannavanapatthani   pantani  senasanani  patisevitum  pura  mam  so  dhammo
agacchati   anittho   akanto   amanapo   handaham   patikacceva   viriyam
arabhami    appattassa   pattiya   anadhigatassa   adhigamaya   asacchikatassa
sacchikiriyaya   yenaham   dhammena   samannagato   jinnakopi   phasum   1-
viharissamiti   idam   bhikkhave   pathamam  anagatabhayam  sampassamanena  alameva
bhikkhuna    appamattena    atapina   pahitattena   viharitum   appattassa
pattiya anadhigatassa adhigamaya asacchikatassa sacchikiriyaya.
     {78.1}   Puna  caparam  bhikkhave  bhikkhu  iti  patisancikkhati  aham  kho
etarahi     appabadho     appatanko     samavepakiniya    gahaniya
samannagato     natisitaya    naccunhaya    majjhimaya    padhanakkhamaya
hoti  kho  pana  so  samayo  yam  imam kayam byadhi phusati byadhitena kho pana
byadhina   2-   abhibhutena   na   sukaram   buddhanam  sasanam  manasikatum  na
sukarani     arannavanapatthani     pantani     senasanani     patisevitum
pura   mam   so  dhammo  agacchati  anittho  akanto  amanapo  handaham
patikacceva    viriyam    arabhami    appattassa    pattiya    anadhigatassa
adhigamaya   asacchikatassa   sacchikiriyaya   yenaham   dhammena   samannagato
byadhitopi    phasum    viharissamiti   idam   bhikkhave   dutiyam   anagatabhayam
sampassamanena     alameva     bhikkhuna     appamattena     atapina
pahitattena    viharitum    appattassa    pattiya    anadhigatassa   adhigamaya
asacchikatassa sacchikiriyaya.
     {78.2} Puna caparam bhikkhave bhikkhu iti patisancikkhati etarahi kho [3]- susassam
@Footnote: 1 Yu. phasu. sabbattha idisameva .  2 Yu. vyabadhabhibhutena .  3 Ma. Yu. subhikkham.
Sulabhapindam   sukaram   unchena   paggahena   yapetum   hoti  kho  pana  so
samayo   yam   dubbhikkham   hoti   dussassam   dullabhapindam  na  sukaram  unchena
paggahena   yapetum   dubbhikkhe   kho  pana  manussa  yena  subhikkham  tena
sankamanti   tattha   sanganikaviharo   hoti  akinnaviharo  sanganikavihare
kho   pana   sati   akinnavihare   na  sukaram  buddhanam  sasanam  manasikatum
na   sukarani   arannavanapatthani   pantani   senasanani  patisevitum  pura
mam   so   dhammo   agacchati   anittho   akanto   amanapo   handaham
patikacceva   viriyam   arabhami  appattassa  pattiya  anadhigatassa  adhigamaya
asacchikatassa   sacchikiriyaya   yenaham   dhammena   samannagato  dubbhikkhepi
phasum   viharissamiti   idam   bhikkhave   tatiyam   anagatabhayam  sampassamanena
alameva  bhikkhuna  appamattena  atapina  pahitattena  viharitum  appattassa
pattiya anadhigatassa adhigamaya asacchikatassa sacchikiriyaya.
     {78.3}  Puna  caparam  bhikkhave  bhikkhu  iti  patisancikkhati etarahi kho
manussa   samagga   sammodamana   avivadamana   khirodakibhuta  annamannam
piyacakkhuhi  sampassanta  viharanti  hoti  kho  pana  so  samayo yam bhayam hoti
attavisankopo  cakkasamarulha  janapada  pariyayanti  bhaye  kho  pana sati
manussa   yena   khemam   tena   sankamanti   tattha  sanganikaviharo  hoti
akinnaviharo   sanganikavihare   kho   pana   sati   akinnavihare   na
sukaram   buddhanam  sasanam  manasikatum  na  sukarani  arannavanapatthani  pantani
Senasanani   patisevitum   pura   mam   so   dhammo   agacchati  anittho
akanto   amanapo   handaham   patikacceva   viriyam  arabhami  appattassa
pattiya    anadhigatassa   adhigamaya   asacchikatassa   sacchikiriyaya   yenaham
dhammena   samannagato   bhayepi  phasum  viharissamiti  idam  bhikkhave  catuttham
anagatabhayam     sampassamanena     alameva     bhikkhuna     appamattena
atapina    pahitattena    viharitum    appattassa   pattiya   anadhigatassa
adhigamaya asacchikatassa sacchikiriyaya.
     {78.4}  Puna  caparam  bhikkhave  bhikkhu  iti  patisancikkhati etarahi kho
sangho   samaggo   sammodamano  avivadamano  ekuddeso  phasum  viharati
hoti  kho  pana  so  samayo yam sangho bhijjati sanghe kho pana bhinne na sukaram
buddhanam   sasanam   manasikatum   na   sukarani   arannavanapatthani   pantani
senasanani  patisevitum  pura  mam  so  dhammo  agacchati  anittho akanto
amanapo   handaham   patikacceva   viriyam   arabhami  appattassa  pattiya
anadhigatassa    adhigamaya   asacchikatassa   sacchikiriyaya   yenaham   dhammena
samannagato    bhinnepi    sanghe   phasum   viharissamiti   idam   bhikkhave
pancamam    anagatabhayam   sampassamanena   alameva   bhikkhuna   appamattena
atapina    pahitattena    viharitum    appattassa   pattiya   anadhigatassa
adhigamaya   asacchikatassa   sacchikiriyaya   .   imani  kho  bhikkhave  panca
anagatabhayani      sampassamanena    alameva    bhikkhuna    appamattena
Atapina    pahitattena    viharitum    appattassa   pattiya   anadhigatassa
adhigamaya asacchikatassa sacchikiriyayati.
     [79]   Pancimani   bhikkhave  anagatabhayani  etarahi  asamuppannani
ayatim    samuppajjissanti    tani    vo   patibujjhitabbani   patibujjhitva
ca   tesam   pahanaya   vayamitabbam   katamani   panca  bhavissanti  bhikkhave
bhikkhu    anagatamaddhanam    abhavitakaya    abhavitasila    abhavitacitta
abhavitapanna   te   abhavitakaya   samana  abhavitasila  abhavitacitta
abhavitapanna    anne    upasampadessanti    tepi    na   sakkhissanti
vinetum   adhisile   adhicitte   adhipannaya  tepi  bhavissanti  abhavitakaya
abhavitasila   abhavitacitta   abhavitapanna   te  abhavitakaya  samana
abhavitasila    abhavitacitta   abhavitapanna   anne   upasampadessanti
tepi   na   sakkhissanti   vinetum   adhisile   adhicitte  adhipannaya  tepi
bhavissanti    abhavitakaya    abhavitasila   abhavitacitta   abhavitapanna
iti    kho    bhikkhave    dhammasandosa    vinayasandoso   vinayasandosa
dhammasandoso   idam   bhikkhave   pathamam   anagatabhayam   etarahi  asamuppannam
ayatim    samuppajjissati    tam    vo    patibujjhitabbam   patibujjhitva   ca
tassa pahanaya vayamitabbam.
     {79.1}   Puna   caparam   bhikkhave  bhavissanti  bhikkhu  anagatamaddhanam
abhavitakaya     abhavitasila     abhavitacitta    abhavitapanna    te
abhavitakaya    samana    abhavitasila    abhavitacitta   abhavitapanna
annesam  nissayam  dassanti  tepi  na  sakkhissanti  vinetum  adhisile adhicitte
Adhipannaya   tepi   bhavissanti   abhavitakaya  abhavitasila  abhavitacitta
abhavitapanna   te   abhavitakaya   samana  abhavitasila  abhavitacitta
abhavitapanna   annesam   nissayam   dassanti  tepi  na  sakkhissanti  vinetum
adhisile    adhicitte    adhipannaya    tepi    bhavissanti   abhavitakaya
abhavitasila    abhavitacitta    abhavitapanna    iti    kho    bhikkhave
dhammasandosa     vinayasandoso    vinayasandosa    dhammasandoso    idam
bhikkhave   dutiyam   anagatabhayam   etarahi  asamuppannam  ayatim  samuppajjissati
tam vo patibujjhitabbam patibujjhitva ca tassa pahanaya vayamitabbam.
     {79.2}   Puna   caparam   bhikkhave  bhavissanti  bhikkhu  anagatamaddhanam
abhavitakaya     abhavitasila     abhavitacitta    abhavitapanna    te
abhavitakaya    samana    abhavitasila    abhavitacitta   abhavitapanna
abhidhammakatham    vedallakatham   kathenta   kanham   dhammam   okkamamana   na
bujjhissanti     iti    kho    bhikkhave    dhammasandosa    vinayasandoso
vinayasandosa    dhammasandoso    idam    bhikkhave    tatiyam    anagatabhayam
etarahi    asamuppannam   ayatim   samuppajjissati   tam   vo   patibujjhitabbam
patibujjhitva ca tassa pahanaya vayamitabbam.
     {79.3}   Puna   caparam   bhikkhave  bhavissanti  bhikkhu  anagatamaddhanam
abhavitakaya       abhavitasila       abhavitacitta      abhavitapanna
te      abhavitakaya      samana     abhavitasila     abhavitacitta
abhavitapanna     ye    te    suttanta    tathagatabhasita    gambhira
gambhirattha         lokuttara         sunnatapatisamyutta        tesu
Bhannamanesu   na   sussusanti  1-  na  sotam  odahissanti  na  annacittam
upatthapessanti   2-   na   ca  te  dhamme  uggahetabbam  pariyapunitabbam
mannissanti  ye  pana  te  suttanta  kavikata  3-  kaveyya cittakkhara
cittabyanjana  bahiraka  savakabhasita  tesu  bhannamanesu  sussusanti  1-
sotam   odahissanti   annacittam   upatthapessanti  2-  te  ca  dhamme
uggahetabbam   pariyapunitabbam  mannissanti  iti  kho  bhikkhave  dhammasandosa
vinayasandoso    vinayasandosa    dhammasandoso   idam   bhikkhave   catuttham
anagatabhayam    etarahi    asamuppannam   ayatim   samuppajjissati   tam   vo
patibujjhitabbam patibujjhitva ca tassa pahanaya vayamitabbam.
     {79.4}   Puna   caparam   bhikkhave  bhavissanti  bhikkhu  anagatamaddhanam
abhavitakaya     abhavitasila     abhavitacitta    abhavitapanna    te
abhavitakaya    samana    abhavitasila    abhavitacitta   abhavitapanna
thera  bhikkhu  bahullika  4-  bhavissanti  sathalika  okkamane pubbangama
paviveke   nikkhittadhura   na   viriyam   arabhissanti   appattassa  pattiya
anadhigatassa   adhigamaya   asacchikatassa  sacchikiriyaya  tesam  pacchima  janata
ditthanugatim   apajjissati   sapi   bhavissati   bahullika   4-  sathalika
okkamane   pubbangama   paviveke   nikkhittadhura   na  viriyam  arabhissati
appattassa      pattiya      anadhigatassa     adhigamaya     asacchikatassa
sacchikiriyaya    iti    kho    bhikkhave    dhammasandosa    vinayasandoso
vinayasandosa       dhammasandoso       idam      bhikkhave      pancamam
@Footnote: 1 Ma. na sussusissanti. Yu. na sussusissanti .  2 Ma. Yu. upatthapessanti.
@3 Ma. kavita .  4 Po. Ma. Yu. bahulika.
Anagatabhayam    etarahi    asamuppannam   ayatim   samuppajjissati   tam   vo
patibujjhitabbam patibujjhitva ca tassa pahanaya vayamitabbam.
     {79.5}   Imani   kho   bhikkhave   panca  anagatabhayani  etarahi
asamuppannani    ayatim    samuppajjissanti   tani   vo   patibujjhitabbani
patibujjhitva ca tesam pahanaya vayamitabbanti.



             The Pali Tipitaka in Roman Character Volume 22 page 117-124. https://84000.org/tipitaka/read/roman_item.php?book=22&item=78&items=2&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=22&item=78&items=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=78&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=78&items=2&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=78              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]