ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [1]   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca   sattahi   bhikkhave   dhammehi   samannāgato   bhikkhu
sabrahmacārīnaṃ   appiyo   ca   hoti  amanāpo  ca  agaru  ca  abhāvanīyo
ca   .   katamehi   sattahi   idha   bhikkhave  bhikkhu  lābhakāmo  ca  hoti
sakkārakāmo  ca  [1]-  anavaññattikāmo  ca  [1]-  ahiriko  ca [1]-
anottappī   ca   pāpiccho   ca   micchādiṭṭhi   ca  imehi  kho  bhikkhave
sattahi     dhammehi    samannāgato    bhikkhu    sabrahmacārīnaṃ    appiyo
ca   hoti  amanāpo  ca   agaru  ca  abhāvanīyo  ca  .  sattahi  bhikkhave
dhammehi   samannāgato   bhikkhu   sabrahmacārīnaṃ   piyo  ca  hoti  manāpo
@Footnote: 1 Ma. hoti. evamīdisesu ṭhānesupi.
Ca   garu  ca  bhāvanīyo  ca  .  katamehi  sattahi  idha  bhikkhave  bhikkhu  na
lābhakāmo  ca  hoti  na  sakkārakāmo   ca  [1]-  na  anavaññattikāmo
ca   hirīmā  ca  ottappī  ca  appiccho  ca  sammādiṭṭhi  ca  imehi  kho
bhikkhave   sattahi   dhammehi   samannāgato   bhikkhu   sabrahmacārīnaṃ   piyo
ca hoti manāpo ca garu ca bhāvanīyo cāti.
     [2]   Sattahi  bhikkhave  dhammehi  samannāgato  bhikkhu  sabrahmacārīnaṃ
appiyo   ca  hoti  amanāpo  ca  agaru  ca  abhāvanīyo  ca  .  katamehi
sattahi   idha   bhikkhave   bhikkhu   lābhakāmo  ca  hoti  sakkārakāmo  ca
anavaññattikāmo   ca  ahiriko  ca  anottappī  ca  issukī  ca  maccharī  ca
imehi   kho  bhikkhave  sattahi  dhammehi  samannāgato  bhikkhu  sabrahmacārīnaṃ
appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
     {2.1}  Sattahi  bhikkhave  dhammehi  samannāgato  bhikkhu sabrahmacārīnaṃ
piyo  ca  hoti manāpo ca garu ca bhāvanīyo ca. Katamehi sattahi idha bhikkhave
bhikkhu  na  lābhakāmo  ca  hoti  na  sakkārakāmo  ca  na anavaññattikāmo
ca  hirīmā  ca  ottappī  ca  anissukī  ca  amaccharī  ca imehi kho bhikkhave
sattahi  dhammehi  samannāgato  bhikkhu  sabrahmacārīnaṃ  piyo  ca hoti manāpo
ca garu ca bhāvanīyo cāti.
     [3]   Sattimāni   bhikkhave   balāni  .  katamāni  satta  saddhābalaṃ
viriyabalaṃ   hirībalaṃ   ottappabalaṃ   satibalaṃ   samādhibalaṃ   paññābalaṃ   imāni
kho bhikkhave satta balānīti.
@Footnote: 1 Ma. hoti. evamīdisesu ṭhānesupi.
         Saddhābalaṃ viriyabalaṃ 1-        hirī 2- ottappiyaṃ balaṃ
         satibalaṃ samādhibalaṃ 3-         paññā ve sattamaṃ balaṃ
         etehi balavā bhikkhu            sukhaṃ jīvati paṇḍito
         yoniso vicine dhammaṃ           paññāyatthaṃ vipassati
         pajjotasseva nibbānaṃ      vimokkho hoti cetasoti.
     [4]  Sattimāni  bhikkhave  balāni . Katamāni satta saddhābalaṃ viriyabalaṃ
hirībalaṃ    ottappabalaṃ    satibalaṃ    samādhibalaṃ   paññābalaṃ   .   katamañca
bhikkhave   saddhābalaṃ   idha   bhikkhave  ariyasāvako  saddho  hoti  saddahati
tathāgatassa   bodhiṃ   itipi   so   bhagavā   arahaṃ  sammāsambuddho  .pe.
Satthā devamanussānaṃ buddho bhagavāti idaṃ vuccati bhikkhave saddhābalaṃ.
     {4.1} Katamañca bhikkhave viriyabalaṃ idha bhikkhave ariyasāvako āraddhaviriyo
viharati   akusalānaṃ   dhammānaṃ   pahānāya   kusalānaṃ  dhammānaṃ  upasampadāya
thāmavā   daḷhaparakkamo   anikkhittadhuro   kusalesu   dhammesu  idaṃ  vuccati
bhikkhave viriyabalaṃ.
     {4.2}  Katamañca bhikkhave hirībalaṃ idha bhikkhave ariyasāvako hirīmā hoti
hiriyati   kāyaduccaritena   vacīduccaritena  manoduccaritena  hiriyati  pāpakānaṃ
akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati bhikkhave hirībalaṃ.
     {4.3}  Katamañca  bhikkhave  ottappabalaṃ  idha  bhikkhave  ariyasāvako
ottappī  hoti  ottappati  kāyaduccaritena  vacīduccaritena  manoduccaritena
ottappati  pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā  idaṃ vuccati bhikkhave
ottappabalaṃ.
     {4.4}     Katamañca     bhikkhave     satibalaṃ     idha    bhikkhave
@Footnote: 1 Ma. vīriyañca. evamuparipi .  2 Sī. Yu. hiri .  3 Ma. samādhi ca. evamuparipi.
Ariyasāvako    satimā    hoti    paramena   satinepakkena   samannāgato
cirakatampi   cirabhāsitampi   saritā   anussaritā    idaṃ   vuccati   bhikkhave
satibalaṃ.
     {4.5}   Katamañca   bhikkhave  samādhibalaṃ  idha  bhikkhave  ariyasāvako
vivicceva   kāmehi   .pe.   catutthaṃ   jhānaṃ   upasampajja   viharati  idaṃ
vuccati bhikkhave samādhibalaṃ.
     {4.6}   Katamañca   bhikkhave  paññābalaṃ  idha  bhikkhave  ariyasāvako
paññavā    hoti    udayatthagāminiyā    paññāya   samannāgato   ariyāya
nibbedhikāya     sammādukkhakkhayagāminiyā     idaṃ     vuccati     bhikkhave
paññābalaṃ. Imāni kho bhikkhave satta balānīti.
         Saddhābalaṃ viriyabalaṃ           hirī ottappiyaṃ balaṃ
         satibalaṃ samādhibalaṃ             paññā ve sattamaṃ balaṃ
         etehi balavā bhikkhu          sukhaṃ jīvati paṇḍito
         yoniso vicine dhammaṃ         paññāyatthaṃ vipassati
         pajjotasseva nibbānaṃ    vimokkho hoti cetasoti.
     [5]   Sattimāni   bhikkhave   dhanāni  .  katamāni  satta  saddhādhanaṃ
sīladhanaṃ   hirīdhanaṃ   ottappadhanaṃ   sutadhanaṃ   cāgadhanaṃ  paññādhanaṃ  imāni  kho
bhikkhave satta dhanānīti.
         Saddhādhanaṃ sīladhanaṃ             hirī ottappiyaṃ dhanaṃ
         sutadhanañca cāgo ca          paññā ve sattamaṃ dhanaṃ
         yassa etā dhanā atthi       itthiyā purisassa vā
         adaḷiddoti taṃ āhu         amoghaṃ tassa jīvitaṃ.
         Tasmā saddhañca sīlañca   pasādaṃ dhammadassanaṃ
         anuyuñjetha medhāvī            saraṃ buddhānasāsananti.
     [6]   Sattimāni   bhikkhave   dhanāni  .  katamāni  satta  saddhādhanaṃ
sīladhanaṃ   hirīdhanaṃ   ottappadhanaṃ   sutadhanaṃ   cāgadhanaṃ  paññādhanaṃ  .  katamañca
bhikkhave   saddhādhanaṃ   idha   bhikkhave  ariyasāvako  saddho  hoti  saddahati
tathāgatassa   bodhiṃ   itipi   so   bhagavā   arahaṃ  sammāsambuddho  .pe.
Buddho bhagavāti idaṃ vuccati bhikkhave saddhādhanaṃ.
     {6.1}   Katamañca   bhikkhave   sīladhanaṃ   idha  bhikkhave  ariyasāvako
pāṇātipātā    paṭivirato    hoti   .pe.   surāmerayamajjapamādaṭṭhānā
paṭivirato hoti idaṃ vuccati bhikkhave sīladhanaṃ.
     {6.2}  Katamañca bhikkhave hirīdhanaṃ idha bhikkhave ariyasāvako hirīmā hoti
hiriyati   kāyaduccaritena   vacīduccaritena  manoduccaritena  hiriyati  pāpakānaṃ
akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati bhikkhave hirīdhanaṃ.
     {6.3}  Katamañca  bhikkhave  ottappadhanaṃ  idha  bhikkhave  ariyasāvako
ottappī  hoti  ottappati  kāyaduccaritena  vacīduccaritena  manoduccaritena
ottappati   pāpakānaṃ   akusalānaṃ   dhammānaṃ   samāpattiyā   idaṃ  vuccati
bhikkhave ottappadhanaṃ.
     {6.4}   Katamañca   bhikkhave   sutadhanaṃ   idha  bhikkhave  ariyasāvako
bahussuto   hoti   sutadharo  sutasannicayo  ye  te  dhammā  ādikalyāṇā
majjhekalyāṇā        pariyosānakalyāṇā       sātthaṃ       sabyañjanaṃ
kevalaparipuṇṇaṃ     parisuddhaṃ     brahmacariyaṃ     abhivadanti     tathārūpāssa
dhammā   bahussutā   honti   dhatā   vacasā   paricitā   manasānupekkhitā
Diṭṭhiyā suppaṭividdhā idaṃ vuccati bhikkhave sutadhanaṃ.
     {6.5}   Katamañca   bhikkhave   cāgadhanaṃ  idha  bhikkhave  ariyasāvako
vigatamalamaccherena   cetasā   agāraṃ   ajjhāvasati   muttacāgo  payatapāṇi
vossaggarato yācayogo dānasaṃvibhāgarato idaṃ vuccati bhikkhave cāgadhanaṃ.
     {6.6}   Katamañca   bhikkhave  paññādhanaṃ  idha  bhikkhave  ariyasāvako
paññavā   hoti   .pe.   sammādukkhakkhayagāminiyā   idaṃ  vuccati  bhikkhave
paññādhanaṃ. Imāni kho bhikkhave satta dhanānīti.
         Saddhādhanaṃ sīladhanaṃ             hirī ottappiyaṃ dhanaṃ
         sutadhanañca cāgo ca          paññā ve sattamaṃ dhanaṃ
         yassa etā dhanā atthi       itthiyā purisassa vā
         adaḷiddoti taṃ āhu         amoghaṃ tassa jīvitaṃ.
         Tasmā saddhañca sīlañca   pasādaṃ dhammadassanaṃ
         anuyuñjetha medhāvī           saraṃ buddhānasāsananti.



             The Pali Tipitaka in Roman Character Volume 23 page 1-6. https://84000.org/tipitaka/read/roman_item.php?book=23&item=1&items=6&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=23&item=1&items=6              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=1&items=6&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=1&items=6&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=1              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]