ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
                     Mahāvaggo dutiyo
     [101]  11  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā verañjāyaṃ viharati
naḷerupūcimaṇḍarukkhamūle  2-  .  athakho  verañjo  brāhmaṇo  yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno kho verañjo
brāhmaṇo bhagavantaṃ etadavoca
     {101.1}  sutametaṃ  bho  gotama samaṇo gotamo na brāhmaṇe jiṇṇe
vuḍḍhe   mahallake  addhagate  vayoanuppatte  abhivādeti  vā  paccuṭṭheti
vā  āsanena  vā  nimantetīti  tayidaṃ  bho  gotama tatheva na hi bhavaṃ gotama
brāhmaṇe  jiṇṇe  vuḍḍhe  mahallake  addhagate  vayoanuppatte abhivādeti
vā paccuṭṭheti vā āsanena vā nimanteti tayidaṃ bho gotama na sampannamevāti.
Nāhantaṃ   brāhmaṇa   passāmi   sadevake   loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā   pajāya   sadevamanussāya   yamahaṃ   abhivādeyyaṃ   vā
paccuṭṭheyyaṃ   vā  āsanena  vā  nimanteyyaṃ  yañhi  brāhmaṇa  tathāgato
@Footnote: 1 Ma.    mettaṃ paññā ca dve pīyā     dve lokā dve vipattiyo
@           devadatto ca uttaro            nando kāraṇḍavena cāti.
@2 Ma. naḷerupucimaṇḍamūle. evamuparipi.
Abhivādeyya   vā  paccuṭṭheyya  vā  āsanena  vā  nimanteyya  muddhāpi
tassa vipateyyāti.
     {101.2}  Arasarūpo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya arasarūpo samaṇo gotamoti
ye  te  brāhmaṇa  rūparasā  saddarasā  gandharasā  rasarasā  phoṭṭhabbarasā
te   tathāgatassa   pahīnā  ucchinnamūlā  tālāvatthukatā  anabhāvaṃkatā  1-
āyatiṃ  anuppādadhammā  ayaṃ  kho  brāhmaṇa  pariyāyo  yena maṃ pariyāyena
sammā  vadamāno  vadeyya  arasarūpo  samaṇo  gotamoti  no ca kho yaṃ tvaṃ
sandhāya vadesīti.
     {101.3}  Nibbhogo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya nibbhogo samaṇo gotamoti
ye    te   brāhmaṇa   rūpabhogā   saddabhogā   gandhabhogā   rasabhogā
phoṭṭhabbabhogā   te   tathāgatassa   pahīnā   ucchinnamūlā  tālāvatthukatā
anabhāvaṃkatā   āyatiṃ   anuppādadhammā   ayaṃ   kho   brāhmaṇa  pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya nibbhogo samaṇo gotamoti
no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {101.4}  Akiriyavādo  bhavaṃ  gotamoti  .  atthi  khvesa brāhmaṇa
pariyāyo  yena  maṃ  pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo
gotamoti  ahañhi  brāhmaṇa  akiriyaṃ  vadāmi  kāyaduccaritassa  vacīduccaritassa
manoduccaritassa     anekavihitānaṃ     pāpakānaṃ     akusalānaṃ    dhammānaṃ
@Footnote: 1 Sī. Yu. anabhāvakatā. evamuparipi.
Akiriyaṃ   vadāmi   ayaṃ   kho   brāhmaṇa  pariyāyo  yena  maṃ  pariyāyena
sammā   vadamāno   vadeyya   akiriyavādo   samaṇo   gotamoti  no  ca
kho yaṃ tvaṃ sandhāya vadesīti.
     {101.5}  Ucchedavādo  bhavaṃ  gotamoti  .  atthi khvesa brāhmaṇa
pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  ucchedavādo
samaṇo   gotamoti   ahañhi  brāhmaṇa  ucchedaṃ  vadāmi  rāgassa  dosassa
mohassa   anekavihitānaṃ   pāpakānaṃ   akusalānaṃ  dhammānaṃ  ucchedaṃ  vadāmi
ayaṃ   kho   brāhmaṇa  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
vadeyya ucchedavādo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {101.6}  Jegucchī  bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  jegucchī samaṇo gotamoti
ahañhi   brāhmaṇa   jegucchaṃ   1-  vadāmi  kāyaduccaritena  vacīduccaritena
manoduccaritena   [2]-   anekavihitānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ
samāpattiyā  jegucchaṃ  vadāmi  3-  ayaṃ  kho  brāhmaṇa  pariyāyo yena maṃ
pariyāyena  sammā  vadamāno  vadeyya  jegucchī samaṇo gotamoti no ca kho
yaṃ tvaṃ sandhāya vadesīti.
     {101.7}  Venayiko bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya venayiko samaṇo gotamoti
ahañhi   brāhmaṇa   vinayāya   dhammaṃ  desemi  rāgassa  dosassa  mohassa
@Footnote: 1 Ma. jigucchāmi .  2 Ma. jigucchāmi .  3 Ma. jegucchaṃ vadāmīti pāṭhadvayaṃ natthi.
Anekavihitānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   vinayāya  dhammaṃ  desemi
ayaṃ   kho   brāhmaṇa  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
vadeyya venayiko samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {101.8}  Tapassī  bhavaṃ  gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  tapassī  samaṇo gotamoti
tapanīyāhaṃ   brāhmaṇa   pāpake   akusale   dhamme   vadāmi  kāyaduccaritaṃ
vacīduccaritaṃ  manoduccaritaṃ  yassa  kho  brāhmaṇa  tapanīyā  pāpakā  akusalā
dhammā    pahīnā   ucchinnamūlā   tālāvatthukatā   anabhāvaṅgatā   āyatiṃ
anuppādadhammā   tamahaṃ   tapassīti   vadāmi   tathāgatassa   kho   brāhmaṇa
tapanīyā   pāpakā   akusalā  dhammā  pahīnā  ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā   āyatiṃ   anuppādadhammā   ayaṃ   kho  brāhmaṇa  pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  tapassī  samaṇo gotamoti
no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {101.9}  Appagabbho  bhavaṃ  gotamoti  .  atthi  khvesa  brāhmaṇa
pariyāyo  yena  maṃ  pariyāyena  sammā vadamāno vadeyya appagabbho samaṇo
gotamoti   yassa   kho  brāhmaṇa  āyatiṃ  gabbhaseyyā  punabbhavābhinibbatti
pahīnā     ucchinnamūlā     tālāvatthukatā     anabhāvaṅgatā     āyatiṃ
anuppādadhammā     tamahaṃ    appagabbhoti    vadāmi    tathāgatassa    kho
Brāhmaṇa   āyatiṃ   gabbhaseyyā   punabbhavābhinibbatti  pahīnā  ucchinnamūlā
tālāvatthukatā  anabhāvaṅgatā  āyatiṃ  anuppādadhammā  ayaṃ  kho  brāhmaṇa
pariyāyo   yena   maṃ  pariyāyena  sammā  vadamāno  vadeyya  appagabbho
samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesi.
     {101.10}  Seyyathāpi  brāhmaṇa  kukkuṭiyā  aṇḍāni aṭṭha vā dasa
vā  dvādasa  vā  tānassu  kukkuṭiyā  sammāadhisayitāni  sammāpariseditāni
sammāparibhāvitāni  yo  nu  kho tesaṃ kukkuṭacchāpakānaṃ paṭhamataraṃ pādanakhasikhāya
vā   mukhatuṇḍakena  vā  aṇḍakosaṃ  padāletvā  sotthinā  abhinibbijjheyya
kinti  svāssa  vacanīyo  jeṭṭho  vā  kaniṭṭho  vāti . Jeṭṭhotissa bho
gotama vacanīyo so hi nesaṃ bho gotama jeṭṭho hotīti.
     {101.11}   Evameva  kho  ahaṃ  brāhmaṇa  avijjāgatāya  pajāya
aṇḍabhūtāya   pariyonaddhāya   avijjaṇḍakosaṃ   padāletvā  ekova  loke
anuttaraṃ   sammāsambodhiṃ  abhisambuddho  ahañhi  brāhmaṇa  jeṭṭho  seṭṭho
lokassa  āraddhaṃ  kho  pana  me  brāhmaṇa  viriyaṃ ahosi asallīnaṃ upaṭṭhitā
sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ
     {101.12}  so kho ahaṃ brāhmaṇa vivicceva kāmehi vivicca akusalehi
dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamajjhānaṃ  upasampajja
vihāsiṃ  1-  vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyajjhānaṃ   upasampajja   vihāsiṃ
pītiyā  ca  virāgā  upekkhako  ca  vihāsiṃ  sato  ca  sampajāno  sukhañca
@Footnote: 1 Ma. viharāmi. evamuparipi.
Kāyena   paṭisaṃvedesiṃ  1-  yantaṃ  ariyā  ācikkhanti  upekkhako  satimā
sukhavihārīti    tatiyajjhānaṃ    upasampajja   vihāsiṃ   sukhassa   ca   pahānā
dukkhassa    ca    pahānā    pubbeva   somanassadomanassānaṃ   atthaṅgamā
adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja vihāsiṃ
     {101.13}   so  evaṃ  samāhite  citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
pubbenivāsānussatiñāṇāya    cittaṃ    abhininnāmesiṃ    so    anekavihitaṃ
pubbenivāsaṃ  anussarāmi  seyyathīdaṃ  ekampi  jātiṃ  dvepi jātiyo tissopi
jātiyo  catassopi  jātiyo  pañcapi  jātiyo  dasapi jātiyo vīsampi jātiyo
tiṃsampi   jātiyo   cattāḷīsampi  jātiyo  paññāsampi  jātiyo  jātisatampi
jātisahassampi    jātisatasahassampi    anekepi    saṃvaṭṭakappe   anekepi
vivaṭṭakappe  anekepi  saṃvaṭṭavivaṭṭakappe  amutrāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo   evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so
tato   cuto   amutra   udapādiṃ   tatrāpāsiṃ   evaṃnāmo   evaṃgotto
evaṃvaṇṇo   evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so
tato  cuto  idhūpapannoti  iti  sākāraṃ  sauddesaṃ  anekavihitaṃ pubbenivāsaṃ
anussarāmi
     {101.14}  ayaṃ  kho  me  brāhmaṇa  rattiyā paṭhame yāme paṭhamā
vijjā  adhigatā  avijjā  vihatā  vijjā  uppannā  tamo vihato āloko
uppanno      yathātaṃ      appamattassa      ātāpino     pahitattassa
viharato    ayaṃ    kho   me   brāhmaṇa   paṭhamā   abhinibbidhā   ahosi
@Footnote: 1 Ma. paṭisaṃvedemi.
Kukkuṭacchāpakasseva aṇḍakosamhā
     {101.15} so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte   sattānaṃ
cutūpapātañāṇāya   cittaṃ   abhininnāmesiṃ  so  dibbena  cakkhunā  visuddhena
atikkantamānusakena  satte  passāmi  cavamāne  upapajjamāne  hīne paṇīte
suvaṇṇe  dubbaṇṇe  sugate  duggate  yathākammūpage  satte  pajānāmi ime
vata  bhonto  sattā  kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena    samannāgatā    ariyānaṃ    upavādakā    micchādiṭṭhikā
micchādiṭṭhikammasamādānā  te  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ  nirayaṃ  upapannā  ime  vā  pana  bhonto  sattā  kāyasucaritena
samannāgatā    vacīsucaritena    samannāgatā   manosucaritena   samannāgatā
ariyānaṃ      anupavādakā     sammādiṭṭhikā     sammādiṭṭhikammasamādānā
te  kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ lokaṃ upapannāti iti dibbena
cakkhunā    visuddhena   atikkantamānusakena   satte   passāmi   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage satte pajānāmi
     {101.16}  ayaṃ  kho  me  brāhmaṇa rattiyā majjhime yāme dutiyā
vijjā  adhigatā  avijjā  vihatā  vijjā  uppannā  tamo vihato āloko
uppanno   yathātaṃ   appamattassa   ātāpino   pahitattassa  viharato  ayaṃ
kho   me   brāhmaṇa   dutiyā   abhinibbidhā   ahosi  kukkuṭacchāpakasseva
aṇḍakosamhā   so   evaṃ   samāhite   citte   parisuddhe  pariyodāte
Anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ    khayañāṇāya    cittaṃ    abhininnāmesiṃ   so   idaṃ   dukkhanti
yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   dukkhasamudayoti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ    abbhaññāsiṃ    ime   āsavāti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ
āsavasamudayoti    yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   āsavanirodhoti   yathābhūtaṃ
abbhaññāsiṃ    ayaṃ   āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ   abbhaññāsiṃ
tassa   me  evaṃ  jānato  evaṃ  passato  kāmāsavāpi  cittaṃ  vimuccittha
bhavāsavāpi   cittaṃ   vimuccittha  avijjāsavāpi  cittaṃ  vimuccittha  vimuttasmiṃ
vimuttamiti    ñāṇaṃ    ahosi    khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ
     {101.17}  ayaṃ  kho  me  brāhmaṇa rattiyā pacchime yāme tatiyā
vijjā  adhigatā  avijjā  vihatā  vijjā  uppannā  tamo vihato āloko
uppanno   yathātaṃ   appamattassa   ātāpino   pahitattassa  viharato  ayaṃ
kho   me   brāhmaṇa   tatiyā   abhinibbidhā   ahosi  kukkuṭacchāpakasseva
aṇḍakosamhāti.
     Evaṃ   vutte  verañjo  brāhmaṇo  bhagavantaṃ  etadavoca  jeṭṭho
bhavaṃ   gotamo   seṭṭho  bhavaṃ  gotamo  abhikkantaṃ  bho  gotama  abhikkantaṃ
bho   gotama   seyyathāpi   bho   gotama   nikkujjitaṃ   vā  ukkujjeyya
paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya andhakāre vā
telapajjotaṃ   dhāreyya   cakkhumanto  rūpāni  dakkhantīti  evameva  bhotā
Gotamena    anekapariyāyena    dhammo    pakāsito    esāhaṃ   bhavantaṃ
gotamaṃ    saraṇaṃ    gacchāmi    dhammañca    bhikkhusaṅghañca    upāsakaṃ    maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.



             The Pali Tipitaka in Roman Character Volume 23 page 174-182. https://84000.org/tipitaka/read/roman_item.php?book=23&item=101&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=23&item=101&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=101&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=101&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=101              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]