ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [114]  24  Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye.
Athakho   hatthako   āḷavako   pañcamattehi  upāsakasatehi  parivuto  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinnaṃ  kho  hatthakaṃ  āḷavakaṃ  bhagavā  etadavoca
mahatī   kho   tyāyaṃ   hatthaka  parisā  kathaṃ  pana  tvaṃ  hatthaka  imaṃ  mahatiṃ
parisaṃ   saṅgaṇhāsīti   .   yānīmāni  bhante  bhagavatā  desitāni  cattāri
saṅgahavatthūni   tehāhaṃ   2-   imaṃ  mahatiṃ  parisaṃ  saṅgaṇhāmi  ahaṃ  bhante
yaṃ   jānāmi   ayaṃ   dānena   saṅgahetabboti   taṃ  dānena  saṅgaṇhāmi
yaṃ  jānāmi  ayaṃ  peyyavācena  3-  saṅgahetabboti  taṃ peyyavācena 3-
saṅgaṇhāmi     yaṃ     jānāmi    ayaṃ    atthacariyāya    saṅgahetabboti
taṃ    atthacariyāya    saṅgaṇhāmi    yaṃ    jānāmi   ayaṃ   samānattatāya
saṅgahetabboti    taṃ    samānattatāya    saṅgaṇhāmi    saṃvijjante   kho
pana   me   bhante   kule   bhogā  daḷiddassa  kho  no  tathā  sotabbaṃ
maññantīti.
     {114.1}   Sādhu  sādhu  hatthaka  yoni  kho  tyāyaṃ  hatthaka  mahatiṃ
parisaṃ   saṅgahetuṃ  yepi  4-  hi  keci  hatthaka  atītamaddhānaṃ  mahatiṃ  parisaṃ
saṅgahesuṃ   sabbe   te   imeheva   catūhi   saṅgahavatthūhi   mahatiṃ  parisaṃ
saṅgahesuṃ    yepi   hi   keci   hatthaka   anāgatamaddhānaṃ   mahatiṃ   parisaṃ
@Footnote: 1 Ma. imināpi aṭṭhamena .  2 Sī. tenāhaṃ .  3 Ma. peyyavajjena .  4 Ma. ye.

--------------------------------------------------------------------------------------------- page223.

Saṅgaṇhissanti sabbe te imeheva catūhi saṅgahavatthūhi mahatiṃ parisaṃ saṅgaṇhissanti yepi hi keci hatthaka etarahi mahatiṃ parisaṃ saṅgaṇhanti sabbe te imeheva catūhi saṅgahavatthūhi mahatiṃ parisaṃ saṅgaṇhantīti . athakho hatthako āḷavako bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. {114.2} Athakho bhagavā acirapakkante hatthake āḷavake bhikkhū āmantesi aṭṭhahi bhikkhave acchariyehi abbhutadhammehi samannāgataṃ hatthakaṃ āḷavakaṃ dhāretha katamehi aṭṭhahi saddho bhikkhave hatthako āḷavako sīlavā hirimā ottappī bahussuto cāgavā paññavā bhikkhave hatthako āḷavako appiccho bhikkhave hatthako āḷavako imehi kho bhikkhave aṭṭhahi acchariyehi abbhutadhammehi samannāgataṃ hatthakaṃ āḷavakaṃ dhārethāti.


             The Pali Tipitaka in Roman Character Volume 23 page 222-223. https://84000.org/tipitaka/read/roman_item.php?book=23&item=114&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=23&item=114&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=114&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=114&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=114              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]