ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

page1.

Suttantapiṭake aṅguttaranikāyassa pañcamo bhāgo --------- dasakanipāto namo tassa bhagavato arahato sammāsambuddhassa. Paṭhamapaṇṇāsako ānisaṃsavaggo paṭhamo [1] Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca kimatthiyāni bhante kusalāni sīlāni kimānisaṃsānīti . Avippaṭisāratthāni kho ānanda kusalāni sīlāni avippaṭisārānisaṃsāni 1-. Avippaṭisāro pana bhante kimatthiyo kimānisaṃsoti. Avippaṭisāro kho ānanda pāmujjattho pāmujjānisaṃso 2- . pāmujjaṃ 3- pana bhante kimatthiyaṃ kimānisaṃsanti . pāmujjaṃ kho ānanda pītatthaṃ pītānisaṃsaṃ 4-. Pīti pana bhante kimatthiyā kimānisaṃsāti . pīti kho ānanda passaddhatthā passaddhānisaṃsā 5-. Passaddhi pana bhante kimatthiyā kimānisaṃsāti. Passaddhi @Footnote:1-2-4-5 Ma. Yu. itisaddo atthi . 3 pāmojjantipi pāṭho.

--------------------------------------------------------------------------------------------- page2.

Kho ānanda sukhatthā sukhānisaṃsā 1-. Sukhaṃ pana bhante kimatthiyaṃ kimānisaṃsanti. Sukhaṃ kho ānanda samādhatthaṃ samādhānisaṃsaṃ 2- . samādhi pana bhante kimatthiyo kimānisaṃsoti . samādhi kho ānanda yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso 3- . yathābhūtañāṇadassanaṃ pana bhante kimatthiyaṃ kimānisaṃsanti . yathābhūtañāṇadassanaṃ kho ānanda nibbidāvirāgatthaṃ nibbidāvirāgānisaṃsaṃ 4- . nibbidāvirāgo pana bhante kimatthiyo kimānisaṃsoti . nibbidāvirāgo kho ānanda vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso 5- iti kho ānanda kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni avippaṭisāro pāmujjattho pāmujjānisaṃso pāmujjaṃ pītatthaṃ pītānisaṃsaṃ pīti passaddhatthā passaddhānisaṃsā passaddhi sukhatthā sukhānisaṃsā sukhaṃ samādhatthaṃ samādhānisaṃsaṃ samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso yathābhūtañāṇadassanaṃ nibbidāvirāgatthaṃ nibbidāvirāgānisaṃsaṃ nibbidāvirāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso iti kho ānanda kusalāni sīlāni anupubbena arahattāya 6- pūrentīti.


             The Pali Tipitaka in Roman Character Volume 24 page 1-2. https://84000.org/tipitaka/read/roman_item.php?book=24&item=1&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=1&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=1&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=1&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=1              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]