ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [15]  Yāvatā  bhikkhave  sattā  apadā  vā dvipadā vā catuppadā
vā   bahuppadā  vā  rūpino  vā  arūpino  vā  saññino  vā  asaññino
vā   nevasaññināsaññino   vā   tathāgato   tesaṃ   aggamakkhāyati  arahaṃ
sammāsambuddho   evameva  kho  bhikkhave  yekeci  kusalā  dhammā  sabbe
te   appamādamūlakā  appamādasamosaraṇā  appamādo  tesaṃ  aggamakkhāyati
seyyathāpi  bhikkhave  yānikānici  jaṅgalānaṃ  pāṇānaṃ  padajātāni  sabbāni
tāni   hatthipade  samodhānaṃ  gacchanti  hatthipadaṃ  tesaṃ  aggamakkhāti  yadidaṃ
mahantattena  evameva  kho  bhikkhave  yekeci  kusalā  dhammā sabbe te
appamādamūlakā       appamādasamosaraṇā       appamādo       tesaṃ
aggamakkhāyati      seyyathāpi     bhikkhave     kūṭāgārassa     yākāci
Gopānasiyo    sabbā    tā    kūṭaṅgamā    kūṭaninnā    kūṭasamosaraṇā
kūṭaṃ   1-  tāsaṃ  aggamakkhāyati  evameva  kho  bhikkhave  yekeci  kusalā
dhammā   sabbe   te   appamādamūlakā   appamādasamosaraṇā   appamādo
tesaṃ  aggamakkhāyati  seyyathāpi  bhikkhave  yekeci  mūlagandhā kāḷānusāriyaṃ
tesaṃ  aggamakkhāyati  evameva  kho  bhikkhave  .pe.  seyyathāpi  bhikkhave
yekeci   sāragandhā   lohitacandanaṃ   tesaṃ  aggamakkhāyati  evameva  kho
bhikkhave   .pe.  seyyathāpi  bhikkhave  yekeci  pupphagandhā  vassikaṃ  tesaṃ
aggamakkhāyati  evameva  kho  bhikkhave  .pe.  seyyathāpi bhikkhave yekeci
kuḍḍarājāno   sabbe   te   rañño   cakkavattissa   anuyantā  vattanti
rājā   tesaṃ   cakkavatti  aggamakkhāyati  evameva  kho  bhikkhave  .pe.
Seyyathāpi  bhikkhave  yākāci  tārakarūpānaṃ  pabhā  sabbā  tā candappabhāya
kalaṃ   nāgghanti   soḷasiṃ  candappabhā  tāsaṃ  aggamakkhāyati  evameva  kho
bhikkhave   .pe.   seyyathāpi  bhikkhave  saradasamaye  viddhe  vigatavalāhake
deve   ādicco   nabhaṃ   abbhussakkamāno   sabbaṃ   ākāsagataṃ   tamagataṃ
abhivihacca  bhāsate  ca  tapate  ca  virocati ca evameva kho bhikkhave .pe.
Seyyathāpi   bhikkhave   yākāci   mahānadiyo   seyyathīdaṃ   gaṅgā  yamunā
aciravatī   sarabhū  mahī  sabbā  tā  samuddaṅgamā  samuddaninnā  samuddapoṇā
samuddapabbhārā  mahāsamuddo  tāsaṃ  aggamakkhāyati  evameva  kho  bhikkhave
yekeci   kusalā  dhammā  sabbe  te  appamādamūlakā  appamādasamosaraṇā
appamādo tesaṃ aggamakkhāyatīti.
@Footnote: 1 Ma. kūṭo.



             The Pali Tipitaka in Roman Character Volume 24 page 23-24. https://84000.org/tipitaka/read/roman_item.php?book=24&item=15&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=15&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=15&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=15&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=15              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]