ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [20]   Ekaṃ   samayaṃ   bhagavā   kurūsu  viharati  kammāsadhammaṃ  nāma
kurūnaṃ   nigamo   tatra   kho   bhagavā   bhikkhū  āmantesi  .pe.  bhagavā
etadavoca   dasayime   bhikkhave   ariyavāsā   ye  ariyā  āvasiṃsu  vā
āvasanti   vā   āvasissanti   vā   katame   dasa  idha  bhikkhave  bhikkhu
pañcaṅgavippahīno   hoti   chaḷaṅgasamannāgato   ekārakkho  caturāpasseno
panuṇṇapaccekasacco          samavayasaṭṭhesano          anāvilasaṅkappo
passaddhakāyasaṅkhāro     suvimuttacitto    suvimuttapañño    .     kathañca
bhikkhave  bhikkhu  pañcaṅgavippahīno  hoti  idha  bhikkhave  bhikkhuno kāmacchando

--------------------------------------------------------------------------------------------- page32.

Pahīno hoti byāpādo pahīno hoti thīnamiddhaṃ pahīnaṃ hoti uddhaccakukkuccaṃ pahīnaṃ hoti vicikicchā pahīnā hoti evaṃ kho bhikkhave bhikkhu pañcaṅgavippahīno hoti. {20.1} Kathañca bhikkhave bhikkhu chaḷaṅgasamannāgato hoti idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano upekkhako viharati sato sampajāno sotena saddaṃ sutvā .pe. ghānena gandhaṃ ghāyitvā jivhāya rasaṃ sāyitvā kāyena phoṭṭhabbaṃ phusitvā manasā dhammaṃ viññāya neva sumano hoti na dummano upekkhako viharati sato sampajāno evaṃ kho bhikkhave bhikkhu chaḷaṅgasamannāgato hoti. {20.2} Kathañca bhikkhave bhikkhu ekārakkho hoti idha bhikkhave bhikkhu satārakkhena cetasā samannāgato hoti evaṃ kho bhikkhave bhikkhu ekārakkho hoti. {20.3} Kathañca bhikkhave bhikkhu caturāpasseno hoti idha bhikkhave bhikkhu saṅkhāyekaṃ paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodeti evaṃ kho bhikkhave bhikkhu caturāpasseno hoti. {20.4} Kathañca bhikkhave bhikkhu panuṇṇapaccekasacco hoti idha bhikkhave bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni seyyathīdaṃ sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva

--------------------------------------------------------------------------------------------- page33.

Hoti na na hoti tathāgato parammaraṇāti vā sabbāni tāni nuṇṇāni honti panuṇṇāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni evaṃ kho bhikkhave bhikkhu panuṇṇapaccekasacco hoti. {20.5} Kathañca bhikkhave bhikkhu samavayasaṭṭhesano hoti idha bhikkhave bhikkhuno kāmesanā pahīnā hoti bhavesanā pahīnā hoti brahmacariyesanā paṭippassaddhā evaṃ kho bhikkhave bhikkhu samavayasaṭṭhesano hoti. {20.6} Kathañca bhikkhave bhikkhu anāvilasaṅkappo hoti idha bhikkhave bhikkhuno kāmasaṅkappo pahīno hoti byāpādasaṅkappo pahīno hoti vihiṃsāsaṅkappo pahīno hoti evaṃ kho bhikkhave bhikkhu anāvilasaṅkappo hoti. {20.7} Kathañca bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti idha bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati evaṃ kho bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti. {20.8} Kathañca bhikkhave bhikkhu suvimuttacitto hoti idha bhikkhave bhikkhuno rāgā cittaṃ vimuttaṃ hoti dosā cittaṃ vimuttaṃ hoti mohā cittaṃ vimuttaṃ hoti evaṃ kho bhikkhave bhikkhu suvimuttacitto hoti. {20.9} Kathañca bhikkhave bhikkhu suvimuttapañño hoti idha bhikkhave bhikkhu rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃanuppādadhammoti pajānāti doso me pahīno .pe. moho me

--------------------------------------------------------------------------------------------- page34.

Pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃanuppādadhammoti pajānāti evaṃ kho bhikkhave bhikkhu suvimuttapañño hoti. {20.10} Ye hi keci bhikkhave atītamaddhānaṃ ariyā ariyavāse āvasiṃsu sabbe te imeva dasa ariyavāse āvasiṃsu ye hi keci bhikkhave anāgatamaddhānaṃ ariyā ariyavāse āvasissanti sabbe te imeva dasa ariyavāse āvasissanti ye hi keci bhikkhave etarahi ariyā ariyavāse āvasanti sabbe te imeva dasa ariyavāse āvasanti ime kho bhikkhave dasa ariyavāsā ye ariyā āvasiṃsu vā āvasanti vā āvasissanti vāti. Nāthakaraṇavaggo dutiyo. Tassuddānaṃ senāsanā ca aṅgā ca saṃyojanakhilena ca appamādo āhuneyyo dve nāthā dvevasena cāti. ----------


             The Pali Tipitaka in Roman Character Volume 24 page 31-34. https://84000.org/tipitaka/read/roman_item.php?book=24&item=20&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=20&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=20&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=20&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=20              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]