ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [225]  18  Athakho  sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā    bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   ekamantaṃ
nisinnā   kho   te   bhikkhū  bhagavantaṃ  etadavocuṃ  siyā  nu  kho  bhante
bhikkhuno   tathārūpo   samādhipaṭilābho   yathā   neva   paṭhaviyaṃ   paṭhavīsaññī
assa    na    āpasmiṃ   āposaññī   assa   na   tejasmiṃ   tejosaññī
assa    na    vāyasmiṃ    vāyosaññī   assa   na   ākāsānañcāyatane
ākāsānañcāyatanasaññī        assa        na       viññāṇañcāyatane
viññāṇañcāyatanasaññī         assa        na        ākiñcaññāyatane
ākiñcaññāyatanasaññī       assa       na      nevasaññānāsaññāyatane
nevasaññānāsaññāyatanasaññī     assa     na    idhaloke    idhalokasaññī
assa   na  paraloke  paralokasaññī  assa  yamidaṃ  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ
pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā   tatrāpi   na  saññī  assa  saññī
ca pana assāti.
     {225.1}  Siyā  bhikkhave  bhikkhuno  tathārūpo  samādhipaṭilābho yathā
neva   paṭhaviyaṃ   paṭhavīsaññī  assa  .pe.  yamidaṃ  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ
pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā   tatrāpi   na  saññī  assa  saññī
ca   pana   assāti   .  yathākathaṃ  pana  bhante  siyā  bhikkhuno  tathārūpo

--------------------------------------------------------------------------------------------- page385.

Samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti. {225.2} Idha bhikkhave bhikkhu evaṃsaññī hoti etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo 1- virāgo nirodho nibbānanti evaṃ kho siyā bhikkhave 2- bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti.


             The Pali Tipitaka in Roman Character Volume 24 page 384-385. https://84000.org/tipitaka/read/roman_item.php?book=24&item=225&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=24&item=225&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=225&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=225&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=225              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]