ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [31]   Athakho   āyasmā   upāli   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā   upāli   bhagavantaṃ   etadavoca  kati  nu  kho
bhante  atthavase  paṭicca  tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ pātimokkhaṃ
uddiṭṭhanti.
     {31.1}  Dasa  kho  upāli  atthavase  paṭicca  tathāgatena sāvakānaṃ
sikkhāpadaṃ   paññattaṃ   pātimokkhaṃ   uddiṭṭhaṃ   katame   dasa  saṅghasuṭṭhutāya
saṅghaphāsutāya    dummaṅkūnaṃ    puggalānaṃ    niggahāya   pesalānaṃ   bhikkhūnaṃ
phāsuvihārāya     diṭṭhadhammikānaṃ    āsavānaṃ    saṃvarāya    samparāyikānaṃ
āsavānaṃ   paṭighātāya   appasannānaṃ   pasādāya  pasannānaṃ  bhiyyobhāvāya
saddhammaṭṭhitiyā   vinayānuggahāya   ime   kho   upāli   dasa   atthavase
paṭicca    tathāgatena    sāvakānaṃ    sikkhāpadaṃ    paññattaṃ    pātimokkhaṃ
uddiṭṭhanti  .  kati  nu  kho  bhante  pātimokkhaṭṭhapanāti. Dasa kho upāli
pātimokkhaṭṭhapanā   katame   dasa   pārājiko   tassaṃ   parisāyaṃ  nisinno
@Footnote: 1 Ma. Yu. cundena.

--------------------------------------------------------------------------------------------- page75.

Hoti pārājikakathā vippakatā hoti anupasampanno tassaṃ parisāyaṃ nisinno hoti anupasampannakathā vippakatā hoti sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti sikkhaṃ paccakkhātakakathā vippakatā hoti paṇḍako tassaṃ parisāyaṃ nisinno hoti paṇḍakakathā vippakatā hoti bhikkhunīdūsako tassaṃ parisāyaṃ nisinno hoti bhikkhunīdūsakakathā vippakatā hoti ime kho upāli dasa pātimokkhaṭṭhapanāti.


             The Pali Tipitaka in Roman Character Volume 24 page 74-75. https://84000.org/tipitaka/read/roman_item.php?book=24&item=31&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=24&item=31&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=31&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=31&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=31              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]