ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [33]   Katīhi   nu   kho  bhante  dhammehi  samannāgatena  bhikkhunā
upasampādetabbanti   .   dasahi   kho   upāli   dhammehi   samannāgatena
bhikkhunā    upasampādetabbaṃ   katamehi   dasahi   idhupāli   bhikkhu   sīlavā
hoti   pātimokkhasaṃvarasaṃvuto   viharati   ācāragocarasampanno   aṇumattesu
vajjesu   bhayadassāvī   samādāya   sikkhati   sikkhāpadesu  bahussuto  hoti
sutadharo   sutasannicayo   ye   te  dhammā  ādikalyāṇā  majjhekalyāṇā
pariyosānakalyāṇā     sātthaṃ     sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   abhivadanti   tathārūpāssa   dhammā   bahussutā   honti  dhatā
vacasā   paricitā   manasānupekkhitā   diṭṭhiyā   suppaṭividdhā   pātimokkhaṃ
kho   panassa   vitthārena   svāgataṃ  hoti  suvibhattaṃ  suppavattaṃ  suvinicchitaṃ
suttaso    anubyañjanaso    paṭibalo    hoti   gilānaṃ   upaṭṭhātuṃ   vā
upaṭṭhāpetuṃ  vā  paṭibalo  hoti  anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā
paṭibalo   hoti   uppannaṃ   kukkuccaṃ   dhammato  vinodetuṃ  paṭibalo  hoti
uppannaṃ  diṭṭhigataṃ  dhammato  vivecetuṃ  paṭibalo  hoti  adhisīle  samādapetuṃ
paṭibalo    hoti   adhicitte   samādapetuṃ   paṭibalo   hoti   adhipaññāya
samādapetuṃ   imehi   kho  upāli  dasahi  dhammehi  samannāgatena  bhikkhunā
upasampādetabbanti.



             The Pali Tipitaka in Roman Character Volume 24 page 76. https://84000.org/tipitaka/read/roman_item.php?book=24&item=33&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=33&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=33&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=33&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=33              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]