ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [45]   Dasayime  bhikkhave  ādīnavā  rājantepurappavesane  katame
dasa  idha  bhikkhave  rājā  mahesiyā  saddhiṃ nisinno hoti tatra bhikkhu pavisati
mahesī  taṃ  2-  bhikkhuṃ  disvā  sitaṃ  pātukaroti bhikkhu vā mahesiṃ disvā sitaṃ
pātukaroti  tattha  rañño  evaṃ  hoti addhā imesaṃ kataṃ vā karissanti vāti
ayaṃ bhikkhave paṭhamo ādīnavo rājantepurappavesane.
     {45.1}  Puna  caparaṃ  bhikkhave  rājā  bahukicco bahukaraṇīyo aññataraṃ
itthiṃ  gantvā  na  sarati  sā  tena  gabbhaṃ gaṇhāti tattha rañño evaṃ hoti
na   kho  idha  añño  koci  pavisati  aññatra  pabbajitena  siyā  nu  kho
pabbajitassa kammanti ayaṃ bhikkhave dutiyo ādīnavo rājantepurappavesane.
     {45.2} Puna caparaṃ bhikkhave rañño antepure aññataraṃ ratanaṃ nassati tattha
rañño evaṃ hoti na kho idha añño koci pavisati aññatra pabbajitena siyā nu kho
pabbajitassa  kammanti  ayaṃ  bhikkhave tatiyo ādīnavo rājantepurappavesane.
@Footnote: 1 Po. mettacittena .   2 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page86.

Puna caparaṃ bhikkhave rañño antepure abbhantarā guyhamantā bahiddhā sambhedaṃ gacchanti tattha rañño evaṃ hoti na kho idha rañño koci pavisati aññatra pabbajitena siyā nu kho pabbajitassa kammanti ayaṃ bhikkhave catuttho ādīnavo rājantepurappavesane. {45.3} Puna caparaṃ bhikkhave rañño antepure pitā vā puttaṃ pattheti putto vā pitaraṃ pattheti tesaṃ evaṃ hoti na kho idha añño koci pavisati aññatra pabbajitena siyā nu kho pabbajitassa kammanti ayaṃ kho bhikkhave pañcamo ādīnavo rājantepurappavesane. {45.4} Puna caparaṃ bhikkhave rājā nīcathāniyaṃ ucce thāne ṭhapeti yesantaṃ amanāpaṃ tesaṃ evaṃ hoti rājā kho pabbajitena saṃsaṭṭho siyā nu kho pabbajitassa kammanti ayaṃ bhikkhave chaṭṭho ādīnavo rājantepurappavesane. {45.5} Puna caparaṃ bhikkhave rājā uccathāniyaṃ nīce thāne ṭhapeti yesantaṃ amanāpaṃ tesaṃ evaṃ hoti rājā kho pabbajitena saṃsaṭṭho siyā nu kho pabbajitassa kammanti ayaṃ kho bhikkhave sattamo ādīnavo rājantepurappavesane. {45.6} Puna caparaṃ bhikkhave rājā akāle senaṃ uyyojeti yesantaṃ amanāpaṃ tesaṃ evaṃ hoti rājā kho pabbajitena saṃsaṭṭho siyā nu kho pabbajitassa kammanti ayaṃ bhikkhave aṭṭhamo ādīnavo rājantepurappavesane. {45.7} Puna caparaṃ bhikkhave rājā kāle senaṃ uyyojetvā antarāmaggato nivattāpesi 1- yesantaṃ amanāpaṃ tesaṃ evaṃ hoti rājā kho pabbajitena saṃsaṭṭho siyā @Footnote: 1 Ma. Yu. nivattāpeti.

--------------------------------------------------------------------------------------------- page87.

Nu kho pabbajitassa kammanti ayaṃ bhikkhave navamo ādīnavo rājantepurappavesane. {45.8} Puna caparaṃ bhikkhave rañño antepuraṃ hatthisambādhaṃ assasambādhaṃ rathasambādhaṃ rajanīyāni rūpasaddagandharasaphoṭṭhabbāni yāni na pabbajitasāruppāni ayaṃ bhikkhave dasamo ādīnavo rājantepurappavesane. Ime kho bhikkhave dasa ādīnavā rājantepurappavesaneti.


             The Pali Tipitaka in Roman Character Volume 24 page 85-87. https://84000.org/tipitaka/read/roman_item.php?book=24&item=45&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=45&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=45&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=45&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=45              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]