ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [85]  Ekaṃ  samayaṃ  āyasmā mahācundo cetīsu 1- viharati sahajātiyaṃ
tatra  kho  āyasmā  mahācundo  bhikkhū  āmantesi  āvuso  bhikkhavoti.
Āvusoti  kho  te  bhikkhū  āyasmato  mahācundassa paccassosuṃ. Āyasmā
mahācundo  etadavoca   idhāvuso  bhikkhu  katthī  hoti vikatthī adhigamesu ahaṃ
paṭhamaṃ   jhānaṃ   samāpajjāmipi  vuṭṭhahāmipi  ahaṃ  dutiyaṃ  jhānaṃ  samāpajjāmipi
vuṭṭhahāmipi   ahaṃ   tatiyaṃ   jhānaṃ   samāpajjāmipi  vuṭṭhahāmipi  ahaṃ  catutthaṃ
jhānaṃ   samāpajjāmipi   vuṭṭhahāmipi  ahaṃ  ākāsānañcāyatanaṃ  samāpajjāmipi
vuṭṭhahāmipi    ahaṃ    viññāṇañcāyatanaṃ   samāpajjāmipi   vuṭṭhahāmipi   ahaṃ
ākiñcaññāyatanaṃ   samāpajjāmipi   vuṭṭhahāmipi  ahaṃ  nevasaññānāsaññāyatanaṃ
samāpajjāmipi    vuṭṭhahāmipi    ahaṃ    saññāvedayitanirodhaṃ   samāpajjāmipi
vuṭṭhahāmipīti   tamenaṃ  tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo
paracittakusalo   paracittapariyāyakusalo   samanuyuñjati  samanuggāhati  samanubhāsati
so   tathāgatena   vā   tathāgatasāvakena  vā  jhāyinā  samāpattikusalena
paracittakusalena          paracittapariyāyakusalena         samanuyuñjiyamāno
samanuggāhiyamāno     samanubhāsiyamāno     iraṇaṃ     āpajjati    vicinaṃ
āpajjati   anayaṃ   āpajjati   byasanaṃ   āpajjati   anayabyasanaṃ  āpajjati
@Footnote: 1 Po. cetiyesu.

--------------------------------------------------------------------------------------------- page169.

Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasikaroti kiṃ nu kho ayamāyasmā katthī hoti vikatthī adhigamesu ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi .pe. Ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipīti tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti dīgharattaṃ kho ayamāyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī na satatakārī na satatavuttī 1- sīlesu dussīlo [2]- ayamāyasmā dussīlyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ assaddho kho pana ayamāyasmā anācāro 3- assaddhiyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ appassuto kho pana ayamāyasmā anācāro appasaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ dubbaco kho pana ayamāyasmā anācāro 3- dovacassatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ pāpamitto kho pana ayamāyasmā pāpamittatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ kusīto kho pana ayamāyasmā kosajjaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ muṭṭhassati kho pana ayamāyasmā muṭṭhasaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ kuhako kho pana ayamāyasmā kuhanā 4- kho pana tathāgatappavedite dhammavinaye parihānametaṃ dubbharo kho pana ayamāyasmā dubbharatā @Footnote: 1 Po. Ma. Yu. santatakārī na santatavuttī. sabbattha īdisameva. 2 Ma. khosaddo @dissati. 3 Ma. Yu. ayaṃ pāṭho natthi. 4 Ma. kohaññaṃ. aññattha īdisameva.

--------------------------------------------------------------------------------------------- page170.

Kho pana tathāgatappavedite dhammavinaye parihānametaṃ duppañño kho pana ayamāyasmā duppaññatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ seyyathāpi āvuso sahāyako sahāyakaṃ evaṃ vadeyya yadā te samma dhanena dhanakaraṇīyaṃ assa pavedeyyāsi 1- maṃ dhanaṃ dassāmi te dhananti so kismiñcideva 2- dhanakaraṇīye samuppanne sahāyako sahāyakaṃ evaṃ vadeyya attho me samma dhanena dehi me dhananti so evaṃ vadeyya tenahi samma idha khaṇāhīti so tatra khaṇanto nādhigaccheyya so evaṃ vadeyya alikaṃ maṃ samma avaca tucchakaṃ maṃ samma avaca idha khaṇāhīti so evaṃ vadeyya nāhantaṃ samma alikaṃ avacaṃ tucchakaṃ avacaṃ tenahi samma idha khaṇāhīti so tatrapi khaṇanto nādhigaccheyya so evaṃ vadeyya alikaṃ maṃ samma avaca tucchakaṃ maṃ samma avaca idha khaṇāhīti so evaṃ vadeyya nāhantaṃ samma alikaṃ avacaṃ tucchakaṃ avacaṃ tenahi samma idha khaṇāhīti so tatrapi khaṇanto nādhigaccheyya so evaṃ vadeyya alikaṃ maṃ samma avaca tucchakaṃ maṃ samma avaca idha khaṇāhīti so evaṃ vadeyya nāhantaṃ samma alikaṃ avacaṃ tucchakaṃ avacaṃ apica ahameva ummādaṃ pāpuṇiṃ cetaso vipariyāyanti evameva kho āvuso bhikkhu katthī hoti vikatthī adhigamesu ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi ahaṃ dutiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi ahaṃ tatiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi ahaṃ catutthaṃ jhānaṃ @Footnote: 1 Ma. yāceyyāsi. Yu. yācissasi. 2 Po. kismiṃpi.

--------------------------------------------------------------------------------------------- page171.

Samāpajjāmipi vuṭṭhahāmipi ahaṃ ākāsānañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi ahaṃ viññāṇañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi ahaṃ ākiñcaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi ahaṃ nevasaññānāsaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipīti tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo samanuyuñjati samanuggāhati samanubhāsati so tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariyāyakusalena samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno iraṇaṃ āpajjati vicinaṃ āpajjati anayaṃ āpajjati byasanaṃ āpajjati anayabyasanaṃ āpajjati tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasikaroti kiṃ nu kho ayamāyasmā katthī hoti vikatthī adhigamesu ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi .pe. Ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipīti tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti dīgharattaṃ kho ayamāyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī na satatakārī na satatavuttī sīlesu dussīlo ayamāyasmā dussīlyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ assaddho kho pana ayamāyasmā assaddhiyaṃ kho pana tathāgatappavedite dhammavinaye

--------------------------------------------------------------------------------------------- page172.

Parihānametaṃ appassuto kho pana ayamāyasmā anācāro appasaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ dubbaco kho pana ayamāyasmā dovacassatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ pāpamitto kho pana ayamāyasmā pāpamittatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ kusīto kho pana ayamāyasmā kosajjaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ muṭṭhassati kho pana ayamāyasmā muṭṭhasaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ kuhako kho pana ayamāyasmā kuhanā kho pana tathāgatappavedite dhammavinaye parihānametaṃ dubbharo kho pana ayamāyasmā dubbharatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ duppañño kho pana ayamāyasmā duppaññatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ so vatāvuso bhikkhu ime dasa dhamme appahāya imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati so vatāvuso bhikkhu ime dasa dhamme pahāya imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjatīti.


             The Pali Tipitaka in Roman Character Volume 24 page 168-172. https://84000.org/tipitaka/read/roman_item.php?book=24&item=85&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=85&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=85&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=85&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=85              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]