ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [86]  Ekaṃ  samayaṃ  āyasmā mahākassapo rājagahe viharati veḷuvane
kalandakanivāpe   tatra   kho   āyasmā   mahākassapo  bhikkhū  āmantesi
āvuso  bhikkhavoti  .  āvusoti  kho  te  bhikkhū āyasmato mahākassapassa
paccassosuṃ   .   āyasmā   mahākassapo   etadavoca   idhāvuso  bhikkhu
Aññaṃ   byākaroti   khīṇā   jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti   pajānāmīti   tamenaṃ   tathāgato  vā  tathāgatasāvako  vā
jhāyī   samāpattikusalo   paracittakusalo   paracittapariyāyakusalo   samanuyuñjati
samanuggāhati   samanubhāsati   so   tathāgatena   vā  tathāgatasāvakena  vā
jhāyinā     samāpattikusalena     paracittakusalena    paracittapariyāyakusalena
samanuyuñjiyamāno      samanuggāhiyamāno      samanubhāsiyamāno      iraṇaṃ
āpajjati    vicinaṃ    āpajjati    anayaṃ   āpajjati   byasanaṃ   āpajjati
anayabyasanaṃ   āpajjati   tamenaṃ   tathāgato   vā   tathāgatasāvako   vā
jhāyī    samāpattikusalo    paracittakusalo    paracittapariyāyakusalo    evaṃ
cetasā   ceto   paricca   manasikaroti   kiṃ  nu  kho  ayamāyasmā  aññaṃ
byākaroti    khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti pajānāmīti
     {86.1} tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo
paracittakusalo  paracittapariyāyakusalo  evaṃ  cetasā  ceto paricca pajānāti
adhimāniko   kho   pana   ayamāyasmā  adhimānasacco  appatte  pattasaññī
akate   katasaññī   anadhigate   adhigatasaññī   adhimānena  aññaṃ  byākaroti
khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti
tamenaṃ   tathāgato   vā   tathāgatasāvako   vā   jhāyī   samāpattikusalo
paracittakusalo    paracittapariyāyakusalo   evaṃ   cetasā   ceto   paricca
manasikaroti   kiṃ  nu  kho  ayamāyasmā  nissāya  adhimāniko  adhimānasacco
appatte     pattasaññī    akate    katasaññī    anadhigate    adhigatasaññī
Adhimānena   aññaṃ   byākaroti   khīṇā   jāti   vusitaṃ   brahmacariyaṃ  kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti
     {86.2} tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo
paracittakusalo  paracittapariyāyakusalo  evaṃ  cetasā  ceto paricca pajānāti
bahussuto  kho  pana  ayamāyasmā  sutadharo  sutasannicayo  ye  te  dhammā
ādikalyāṇā    majjhekalyāṇā   pariyosānakalyāṇā   sātthaṃ   sabyañjanaṃ
kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   abhivadanti   tathārūpāssa   dhammā
bahussutā   [1]-   dhatā   vacasā   paricitā   manasānupekkhitā  diṭṭhiyā
suppaṭividdhā   tasmā   ayamāyasmā   adhimāniko  adhimānasacco  appatte
pattasaññī   akate   katasaññī   anadhigate   adhigatasaññī   adhimānena  aññaṃ
byākaroti  khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānāmīti
     {86.3} tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo
paracittakusalo  paracittapariyāyakusalo  evaṃ  cetasā  ceto paricca pajānāti
abhijjhālu   kho   pana   ayamāyasmā   abhijjhāpariyuṭṭhitena  cetasā  bahulaṃ
viharati    abhijjhāpariyuṭṭhānaṃ   kho   pana   tathāgatappavedite   dhammavinaye
parihānametaṃ   byāpanno   kho   pana   ayamāyasmā  byāpādapariyuṭṭhitena
cetasā   bahulaṃ   viharati  byāpādapariyuṭṭhānaṃ  kho  pana  tathāgatappavedite
dhammavinaye    parihānametaṃ    thīnamiddhī    2-   kho   pana   ayamāyasmā
thīnamiddhapariyuṭṭhitena   cetasā   bahulaṃ  viharati  thīnamiddhapariyuṭṭhānaṃ  kho  pana
tathāgatappavedite  dhammavinaye  parihānametaṃ  uddhato  kho  pana ayamāyasmā
@Footnote: 1 Ma. honti .  2 Ma. thīnamiddho. Yu. thinamiddho.
Uddhaccapariyuṭṭhitena    cetasā   bahulaṃ   viharati   uddhaccapariyuṭṭhānaṃ   kho
pana   tathāgatappavedite   dhammavinaye   parihānametaṃ   vicikiccho  kho  pana
ayamāyasmā      vicikicchāpariyuṭṭhitena     cetasā     bahulaṃ     viharati
vicikicchāpariyuṭṭhānaṃ   kho  pana  tathāgatappavedite  dhammavinaye  parihānametaṃ
kammārāmo   kho   pana   ayamāyasmā  kammarato  kammārāmataṃ  anuyutto
kammārāmatā   kho   pana   tathāgatappavedite   dhammavinaye   parihānametaṃ
bhassārāmo   kho   pana   ayamāyasmā  bhassarato  bhassārāmataṃ  anuyutto
bhassārāmatā   kho   pana   tathāgatappavedite   dhammavinaye   parihānametaṃ
niddārāmo   kho   pana  ayamāyasmā  niddārato  niddārāmataṃ  anuyutto
niddārāmatā   kho   pana   tathāgatappavedite   dhammavinaye   parihānametaṃ
saṅgaṇikārāmo   kho   pana   ayamāyasmā   saṅgaṇikārato  saṅgaṇikārāmataṃ
anuyutto   saṅgaṇikārāmatā   kho   pana   tathāgatappavedite   dhammavinaye
parihānametaṃ  muṭṭhassati  kho  pana  ayamāyasmā  uttarikaraṇīye oramattakena
visesādhigamena   antarāvosānaṃ   āpanno  antarāvosānagamanaṃ  kho  pana
tathāgatappavedite  dhammavinaye  parihānametaṃ  so  vatāvuso  bhikkhu ime dasa
dhamme  appahāya  imasmiṃ  dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ āpajjissatīti
netaṃ  ṭhānaṃ  vijjati  so  vatāvuso  bhikkhu  ime  dasa dhamme pahāya imasmiṃ
dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjatīti.



             The Pali Tipitaka in Roman Character Volume 24 page 172-175. https://84000.org/tipitaka/read/roman_item.php?book=24&item=86&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=86&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=86&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=86&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=86              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]