ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [87]  Tatra  kho  bhagava  kalakabhikkhum  1- arabbha bhikkhu amantesi
bhikkhavoti   .   bhadanteti   te   bhikkhu  bhagavato  paccassosum  .  bhagava
etadavoca   idha   bhikkhave   bhikkhu   adhikaraniko   hoti   adhikaranasamathassa
na   vannavadi   yampi   bhikkhave  bhikkhu  adhikaraniko  hoti  adhikaranasamathassa
na   vannavadi   ayampi   dhammo  na  piyataya  na  garutaya  na  bhavanaya
na samannaya na ekibhavaya samvattati.
     {87.1}   Puna   caparam   bhikkhave   bhikkhu   na  sikkhakamo  hoti
sikkhasamadanassa    2-   na   vannavadi   yampi   bhikkhave   bhikkhu   na
sikkhakamo     hoti    sikkhasamadanassa    na    vannavadi    ayampi
dhammo   na   piyataya   na   garutaya   na  bhavanaya  na  samannaya  na
ekibhavaya samvattati.
     {87.2}  Puna  caparam  bhikkhave  bhikkhu  papiccho  hoti icchavinayassa
na   vannavadi   yampi  bhikkhave  bhikkhu  papiccho  hoti  icchavinayassa  na
vannavadi   ayampi   dhammo   na  piyataya  na  garutaya  na  bhavanaya  na
samannaya na ekibhavaya samvattati.
     {87.3}  Puna  caparam  bhikkhave  bhikkhu  kodhano  hoti kodhavinayassa na
vannavadi  yampi  bhikkhave  bhikkhu  kodhano  hoti  kodhavinayassa  na vannavadi
ayampi   dhammo   na  piyataya  na  garutaya  na  bhavanaya  na  samannaya
na ekibhavaya samvattati.
     {87.4}   Puna   caparam   bhikkhave  bhikkhu  makkhi  hoti  makkhavinayassa
na   vannavadi   yampi   bhikkhave   bhikkhu   makkhi   hoti  makkhavinayassa  na
vannavadi   ayampi   dhammo   na  piyataya  na  garutaya  na  bhavanaya  na
samannaya  na  ekibhavaya  samvattati  .   puna  caparam  bhikkhave bhikkhu satho
@Footnote: 1 Ma. kalankatam bhikkhum. Yu. kalakam bhikkhum.
@2 Ma. sikkhakamassa. sabbattha idisameva.
Hoti   satheyyavinayassa   na   vannavadi   yampi   bhikkhave   bhikkhu  satho
hoti   satheyyavinayassa   na   vannavadi   ayampi   dhammo   na  piyataya
na garutaya na bhavanaya na samannaya na ekibhavaya samvattati.
     {87.5}  Puna  caparam  bhikkhave  bhikkhu  mayavi hoti mayavinayassa na
vannavadi   yampi   bhikkhave   bhikkhu   mayavi   hoti   mayavinayassa  na
vannavadi   ayampi   dhammo   na  piyataya  na  garutaya  na  bhavanaya  na
samannaya na ekibhavaya samvattati.
     {87.6}   Puna  caparam  bhikkhave  bhikkhu  dhammanam  na  nisamakajatiko
hoti   dhammanisantiya   na   vannavadi  yampi  bhikkhave  bhikkhu  dhammanam  na
nisamakajatiko    1-    hoti   dhammanisantiya   na   vannavadi   ayampi
dhammo   na   piyataya   na   garutaya   na  bhavanaya  na  samannaya  na
ekibhavaya samvattati.
     {87.7}   Puna   caparam   bhikkhave   bhikkhu   na  patisallano  hoti
patisallanassa   na   vannavadi   yampi   bhikkhave   bhikkhu  na  patisallano
hoti   patisallanassa   na   vannavadi   ayampi   dhammo  na  piyataya  na
garutaya na bhavanaya na samannaya na ekibhavaya samvattati.
     {87.8}  Puna  caparam  bhikkhave  bhikkhu  sabrahmacarinam na patisantharako
hoti  patisantharakassa  2-  na  vannavadi  yampi bhikkhave bhikkhu sabrahmacarinam
na  patisantharako  hoti  patisantharakassa  na  vannavadi  ayampi  dhammo  na
piyataya na garutaya na bhavanaya na samannaya na ekibhavaya samvattati.
     {87.9} Evarupassa bhikkhave bhikkhuno kincapi evam iccha uppajjeyya aho
@Footnote: 1 Yu. nisamakajatiyo. sabbattha idisameva. 2 Po. patisantharako hoti
@patisantharakassa. sabbattha idisameva.
Vata  mam  sabrahmacari  sakkareyyum  garukareyyum  maneyyum  pujeyyunti athakho
nam  sabrahmacari  neva  sakkaronti  na  garukaronti  na manenti na pujenti
tam   kissa   hetu   tathahissa  bhikkhave  vinnu  sabrahmacari  te  papake
akusale    dhamme    appahine    samanupassanti     seyyathapi   bhikkhave
assamulhakassa   kincapi   evam   iccha   uppajjeyya   aho   vata  mam
manussa      ajaniyatthane     ca     thapeyyum     ajaniyabhojananca
bhojeyyum   ajaniyaparimajjananca   parimajjeyyunti   athakho   tam   manussa
na   ceva   ajaniyatthane  thapenti  na  ca  ajaniyabhojanam  bhojenti
na   ca   ajaniyaparimajjanam   parimajjanti   tam   kissa   hetu   tathahissa
bhikkhave   vinnu   manussa   tani   satheyyani  kuteyyani  jimheyyani
vankeyyani  appahinani  samanupassanti  evameva  kho  bhikkhave  evarupassa
bhikkhuno  kincapi  evam  iccha  uppajjeyya  aho  vata  mam  sabrahmacari
sakkareyyum   garukareyyum   maneyyum   pujeyyunti  athakho  nam  sabrahmacari
neva  sakkaronti  na  garukaronti  na  manenti  na  pujenti tam kissa hetu
tathahissa   bhikkhave   vinnu   sabrahmacari  te  papake  akusale  dhamme
appahine  samanupassanti  .   idha  pana  bhikkhave  bhikkhu  na adhikaraniko hoti
adhikaranasamathassa    vannavadi    yampi   bhikkhave   bhikkhu   na   adhikaraniko
hoti     adhikaranasamathassa     vannavadi     ayampi    dhammo    piyataya
garutaya bhavanaya samannaya ekibhavaya samvattati.
     {87.10}    Puna   caparam   bhikkhave   bhikkhu   sikkhakamo   hoti
sikkhasamadanassa    vannavadi    yampi    bhikkhave   bhikkhu   sikkhakamo
Hoti   sikkhasamadanassa   vannavadi   ayampi   dhammo  piyataya  garutaya
bhavanaya samannaya ekibhavaya samvattati.
     {87.11}   Puna  caparam  bhikkhave  bhikkhu appiccho hoti icchavinayassa
vannavadi  yampi  bhikkhave  bhikkhu  appiccho  hoti  icchavinayassa  vannavadi
ayampi dhammo .pe. Ekibhavaya samvattati.
     {87.12}  Puna  caparam  bhikkhave  bhikkhu  akkodhano hoti kodhavinayassa
vannavadi  yampi  bhikkhave  bhikkhu  akkodhano  hoti  kodhavinayassa  vannavadi
ayampi dhammo .pe. Ekibhavaya samvattati.
     {87.13}   Puna  caparam  bhikkhave  bhikkhu  amakkhi  hoti  makkhavinayassa
vannavadi   yampi   bhikkhave   bhikkhu  amakkhi  hoti  makkhavinayassa  vannavadi
ayampi  dhammo  .pe.  ekibhavaya  samvattati  .  puna  caparam bhikkhave bhikkhu
asatho   hoti   satheyyavinayassa  vannavadi  yampi  bhikkhave  bhikkhu  asatho
hoti   satheyyavinayassa   vannavadi   ayampi  dhammo  .pe.  ekibhavaya
samvattati.
     {87.14}  Puna  caparam  bhikkhave  bhikkhu  amayavi hoti mayavinayassa
vannavadi  yampi  bhikkhave  bhikkhu  amayavi  hoti  mayavinayassa  vannavadi
ayampi dhammo .pe. Ekibhavaya samvattati.
     {87.15}   Puna   caparam   bhikkhave  bhikkhu  dhammanam  nisamakajatiko
hoti    dhammanisantiya    vannavadi    yampi   bhikkhave   bhikkhu   dhammanam
nisamakajatiko    hoti    dhammanisantiya    vannavadi    ayampi   dhammo
.pe. Ekibhavaya samvattati.
     {87.16}    Puna   caparam   bhikkhave   bhikkhu   patisallano   hoti
patisallanassa     vannavadi    yampi    bhikkhave    bhikkhu    patisallano
hoti     patisallanassa     vannavadi     ayampi     dhammo     .pe.
Ekibhavaya samvattati.
     {87.17}  Puna  caparam  bhikkhave  bhikkhu  sabrahmacarinam  patisantharako
hoti   patisantharakassa   vannavadi   yampi   bhikkhave  bhikkhu  sabrahmacarinam
patisantharako    hoti    patisantharakassa    vannavadi    ayampi   dhammo
piyataya garutaya bhavanaya samannaya ekibhavaya samvattati.
     {87.18}  Evarupassa  bhikkhave  bhikkhuno  kincapi  na  evam iccha
uppajjeyya  aho  vata  mam  sabrahmacari  sakkareyyum  garukareyyum maneyyum
pujeyyunti   athakho   nam   sabrahmacari  sakkaronti  garukaronti  manenti
pujenti   tam   kissa   hetu  tathahissa  bhikkhave  vinnu  sabrahmacari  te
papake   akusale   dhamme   pahine   samanupassanti   seyyathapi  bhikkhave
bhaddassa   assajaniyassa   kincapi  na  evam  iccha  uppajjeyya  aho
vata   mam   manussa   ajaniyatthane   ca   thapeyyum   ajaniyabhojananca
bhojeyyum   ajaniyaparimajjananca   parimajjeyyunti   athakho   nam   manussa
ajaniyatthane     ca     thapenti     ajaniyabhojananca     bhojenti
ajaniyaparimajjananca   parimajjanti   tam   kissa   hetu  tathahissa  bhikkhave
vinnu   manussa  tani  satheyyani  kuteyyani  jimheyyani  vankeyyani
pahinani samanupassanti
     {87.19}   evameva  kho  bhikkhave  evarupassa  bhikkhuno  kincapi
na   evam   iccha  uppajjeyya  aho  vata  mam  sabrahmacari  sakkareyyum
garukareyyum   maneyyum   pujeyyunti   athakho  nam  sabrahmacari  sakkaronti
garukaronti  manenti  pujenti  tam  kissa  hetu  tathahissa  bhikkhave  vinnu
sabrahmacari te papake akusale dhamme pahine samanupassantiti.



             The Pali Tipitaka in Roman Character Volume 24 page 176-180. https://84000.org/tipitaka/read/roman_item.php?book=24&item=87&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=87&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=87&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=87&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=87              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]