Suttantapiṭake khuddakanikāyassa
khuddakapāṭho
---------
namo tassa bhagavato arahato sammāsambuddhassa.
Khuddakapāṭhe saraṇagamanaṃ
[1] Buddhaṃ saraṇaṃ gacchāmi dhammaṃ saraṇaṃ gacchāmi saṅghaṃ
saraṇaṃ gacchāmi . dutiyampi buddhaṃ saraṇaṃ gacchāmi dutiyampi dhammaṃ
saraṇaṃ gacchāmi dutiyampi saṅghaṃ saraṇaṃ gacchāmi . tatiyampi buddhaṃ
saraṇaṃ gacchāmi tatiyampi dhammaṃ saraṇaṃ gacchāmi tatiyampi saṅghaṃ
saraṇaṃ gacchāmi.
Saraṇagamanaṃ 1- niṭṭhitaṃ.
--------
Khuddakapāṭhe dasasikkhāpadaṃ
[2] Pāṇātipātā veramaṇī sikkhāpadaṃ samādiyāmi .
Adinnādānā veramaṇī sikkhāpadaṃ samādiyāmi . abrahmacariyā
veramaṇī sikkhāpadaṃ samādiyāmi . musāvādā veramaṇī sikkhāpadaṃ
samādiyāmi . surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ
@Footnote: 1 Sī. Ma. saraṇattayaṃ.
Samādiyāmi . vikālabhojanā veramaṇī sikkhāpadaṃ samādiyāmi .
Naccagītavāditavisūkadassanā veramaṇī sikkhāpadaṃ samādiyāmi .
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī sikkhāpadaṃ
samādiyāmi . uccāsayanamahāsayanā veramaṇī sikkhāpadaṃ samādiyāmi .
Jātarūparajaṭapaṭiggahaṇā veramaṇī sikkhāpadaṃ samādiyāmi.
Dasasikkhāpadaṃ niṭṭhitaṃ.
---------
Khuddakapāṭhe dvattiṃsākāro
[3] Atthi imasmiṃ kāye kesā lomā nakhā dantā taco
maṃsaṃ nhārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ
papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ [1]- pittaṃ semhaṃ pubbo
lohitaṃ sedo medo assu vasā khelo siṃghānikā lasikā muttaṃ
matthake matthaluṅganti.
Dvattiṃsākāro niṭṭhito.
-----------
Khuddakapāṭhe sāmaṇerapañhā
[4] Ekannāma kiṃ sabbe sattā āhāraṭṭhitikā . dve
nāma kiṃ nāmañca rūpañca . tīṇi nāma kiṃ tisso vedanā .
@Footnote: 1 Ma. matthaluṅgaṃ.
Cattāri nāma kiṃ cattāri ariyasaccāni . pañca nāma kiṃ
pañcupādānakkhandhā . cha nāma kiṃ cha ajjhattikāni āyatanāni .
Satta nāma kiṃ satta bojjhaṅgā . aṭṭha nāma kiṃ ariyo
aṭṭhaṅgiko maggo . nava nāma kiṃ nava sattāvāsā . dasa
nāma kiṃ dasahaṅgehi samannāgato arahāti vuccatīti.
Sāmaṇerapañhā 1- niṭṭhitā.
-----------
Khuddakapāṭhe maṅgalasuttaṃ
[5] Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . atha kho aññatarā devatā
abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ
obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitā kho sā devatā
bhagavantaṃ gāthāya ajjhabhāsi.
The Pali Tipitaka in Roman Character Volume 25 page 1-3.
https://84000.org/tipitaka/read/roman_item.php?book=25&item=1&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=25&item=1&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=25&item=1&items=5
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=25&item=1&items=5
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=25&i=1
Contents of The Tipitaka Volume 25
https://84000.org/tipitaka/read/?index_25
https://84000.org/tipitaka/english/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
