ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [1]    Buddhaṃ   saraṇaṃ   gacchāmi   dhammaṃ   saraṇaṃ   gacchāmi   saṅghaṃ
saraṇaṃ   gacchāmi   .   dutiyampi   buddhaṃ   saraṇaṃ   gacchāmi  dutiyampi  dhammaṃ
saraṇaṃ   gacchāmi   dutiyampi   saṅghaṃ   saraṇaṃ   gacchāmi   .  tatiyampi  buddhaṃ
saraṇaṃ    gacchāmi    tatiyampi   dhammaṃ   saraṇaṃ   gacchāmi   tatiyampi   saṅghaṃ
saraṇaṃ gacchāmi.
                    Saraṇagamanaṃ 1- niṭṭhitaṃ.
                              --------
                   Khuddakapāṭhe dasasikkhāpadaṃ
     [2]    Pāṇātipātā    veramaṇī    sikkhāpadaṃ    samādiyāmi  .
Adinnādānā    veramaṇī    sikkhāpadaṃ    samādiyāmi   .   abrahmacariyā
veramaṇī   sikkhāpadaṃ   samādiyāmi   .   musāvādā   veramaṇī   sikkhāpadaṃ
samādiyāmi     .    surāmerayamajjapamādaṭṭhānā    veramaṇī    sikkhāpadaṃ
@Footnote: 1 Sī. Ma. saraṇattayaṃ.
Samādiyāmi    .   vikālabhojanā   veramaṇī   sikkhāpadaṃ   samādiyāmi  .
Naccagītavāditavisūkadassanā     veramaṇī     sikkhāpadaṃ     samādiyāmi   .
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā        veramaṇī       sikkhāpadaṃ
samādiyāmi   .   uccāsayanamahāsayanā  veramaṇī  sikkhāpadaṃ  samādiyāmi .
Jātarūparajaṭapaṭiggahaṇā veramaṇī sikkhāpadaṃ samādiyāmi.
                    Dasasikkhāpadaṃ niṭṭhitaṃ.
                              ---------
                   Khuddakapāṭhe dvattiṃsākāro
     [3]   Atthi   imasmiṃ  kāye  kesā  lomā  nakhā  dantā  taco
maṃsaṃ   nhārū   aṭṭhī   aṭṭhimiñjaṃ   vakkaṃ   hadayaṃ   yakanaṃ   kilomakaṃ  pihakaṃ
papphāsaṃ   antaṃ   antaguṇaṃ   udariyaṃ   karīsaṃ  [1]-  pittaṃ  semhaṃ  pubbo
lohitaṃ   sedo   medo   assu   vasā  khelo  siṃghānikā  lasikā  muttaṃ
matthake matthaluṅganti.
                   Dvattiṃsākāro niṭṭhito.
                             -----------
                   Khuddakapāṭhe sāmaṇerapañhā
     [4]   Ekannāma   kiṃ   sabbe  sattā  āhāraṭṭhitikā  .  dve
nāma   kiṃ   nāmañca   rūpañca   .   tīṇi  nāma  kiṃ  tisso  vedanā .
@Footnote: 1 Ma. matthaluṅgaṃ.
Cattāri    nāma   kiṃ   cattāri   ariyasaccāni   .   pañca   nāma   kiṃ
pañcupādānakkhandhā   .   cha   nāma  kiṃ  cha  ajjhattikāni  āyatanāni .
Satta   nāma   kiṃ   satta   bojjhaṅgā   .   aṭṭha   nāma   kiṃ  ariyo
aṭṭhaṅgiko   maggo   .   nava   nāma   kiṃ   nava  sattāvāsā  .  dasa
nāma kiṃ dasahaṅgehi samannāgato arahāti vuccatīti.
                   Sāmaṇerapañhā 1- niṭṭhitā.
                              -----------
                    Khuddakapāṭhe maṅgalasuttaṃ
     [5]   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  aññatarā  devatā
abhikkantāya     rattiyā     abhikkantavaṇṇā     kevalakappaṃ     jetavanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   aṭṭhāsi   ekamantaṃ  ṭhitā  kho  sā  devatā
bhagavantaṃ gāthāya ajjhabhāsi.



             The Pali Tipitaka in Roman Character Volume 25 page 1-3. https://84000.org/tipitaka/read/roman_item.php?book=25&item=1&items=5&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=1&items=5              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=1&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=1&items=5&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=1              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]