ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                 Suttantapiṭake khuddakanikāyassa
                           khuddakapāṭho
                             ---------
    namo tassa bhagavato arahato sammāsambuddhassa.
                    Khuddakapāṭhe saraṇagamanaṃ
     [1]    Buddhaṃ   saraṇaṃ   gacchāmi   dhammaṃ   saraṇaṃ   gacchāmi   saṅghaṃ
saraṇaṃ   gacchāmi   .   dutiyampi   buddhaṃ   saraṇaṃ   gacchāmi  dutiyampi  dhammaṃ
saraṇaṃ   gacchāmi   dutiyampi   saṅghaṃ   saraṇaṃ   gacchāmi   .  tatiyampi  buddhaṃ
saraṇaṃ    gacchāmi    tatiyampi   dhammaṃ   saraṇaṃ   gacchāmi   tatiyampi   saṅghaṃ
saraṇaṃ gacchāmi.
                    Saraṇagamanaṃ 1- niṭṭhitaṃ.
                              --------
                   Khuddakapāṭhe dasasikkhāpadaṃ
     [2]    Pāṇātipātā    veramaṇī    sikkhāpadaṃ    samādiyāmi  .
Adinnādānā    veramaṇī    sikkhāpadaṃ    samādiyāmi   .   abrahmacariyā
veramaṇī   sikkhāpadaṃ   samādiyāmi   .   musāvādā   veramaṇī   sikkhāpadaṃ
samādiyāmi     .    surāmerayamajjapamādaṭṭhānā    veramaṇī    sikkhāpadaṃ
@Footnote: 1 Sī. Ma. saraṇattayaṃ.
Samādiyāmi    .   vikālabhojanā   veramaṇī   sikkhāpadaṃ   samādiyāmi  .
Naccagītavāditavisūkadassanā     veramaṇī     sikkhāpadaṃ     samādiyāmi   .
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā        veramaṇī       sikkhāpadaṃ
samādiyāmi   .   uccāsayanamahāsayanā  veramaṇī  sikkhāpadaṃ  samādiyāmi .
Jātarūparajaṭapaṭiggahaṇā veramaṇī sikkhāpadaṃ samādiyāmi.
                    Dasasikkhāpadaṃ niṭṭhitaṃ.
                              ---------
                   Khuddakapāṭhe dvattiṃsākāro
     [3]   Atthi   imasmiṃ  kāye  kesā  lomā  nakhā  dantā  taco
maṃsaṃ   nhārū   aṭṭhī   aṭṭhimiñjaṃ   vakkaṃ   hadayaṃ   yakanaṃ   kilomakaṃ  pihakaṃ
papphāsaṃ   antaṃ   antaguṇaṃ   udariyaṃ   karīsaṃ  [1]-  pittaṃ  semhaṃ  pubbo
lohitaṃ   sedo   medo   assu   vasā  khelo  siṃghānikā  lasikā  muttaṃ
matthake matthaluṅganti.
                   Dvattiṃsākāro niṭṭhito.
                             -----------
                   Khuddakapāṭhe sāmaṇerapañhā
     [4]   Ekannāma   kiṃ   sabbe  sattā  āhāraṭṭhitikā  .  dve
nāma   kiṃ   nāmañca   rūpañca   .   tīṇi  nāma  kiṃ  tisso  vedanā .
@Footnote: 1 Ma. matthaluṅgaṃ.
Cattāri    nāma   kiṃ   cattāri   ariyasaccāni   .   pañca   nāma   kiṃ
pañcupādānakkhandhā   .   cha   nāma  kiṃ  cha  ajjhattikāni  āyatanāni .
Satta   nāma   kiṃ   satta   bojjhaṅgā   .   aṭṭha   nāma   kiṃ  ariyo
aṭṭhaṅgiko   maggo   .   nava   nāma   kiṃ   nava  sattāvāsā  .  dasa
nāma kiṃ dasahaṅgehi samannāgato arahāti vuccatīti.
                   Sāmaṇerapañhā 1- niṭṭhitā.
                              -----------
                    Khuddakapāṭhe maṅgalasuttaṃ
     [5]   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  aññatarā  devatā
abhikkantāya     rattiyā     abhikkantavaṇṇā     kevalakappaṃ     jetavanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   aṭṭhāsi   ekamantaṃ  ṭhitā  kho  sā  devatā
bhagavantaṃ gāthāya ajjhabhāsi.
     [6] |6.1| Bahū devā manussā ca         maṅgalāni acintayuṃ
                    ākaṅkhamānā sotthānaṃ    brūhi maṅgalamuttamaṃ.
         |6.2| Asevanā ca bālānaṃ           paṇḍitānañca sevanā
                  pūjā ca pūjanīyānaṃ 2-         etammaṅgalamuttamaṃ.
         |6.3| Paṭirūpadesavāso ca             pubbe ca katapuññatā
@Footnote: 1 Ma. kumārapañhā .    2 Ma. pūjaneyyānaṃ.
                  Attasammāpaṇidhi ca           etammaṅgalamuttamaṃ.
         |6.4| Bāhusaccañca sippañca      vinayo ca susikkhito
                  subhāsitā ca yā vācā        etammaṅgalamuttamaṃ.
         |6.5| Mātāpituupaṭṭhānaṃ            puttadārassa saṅgaho
                  anākulā ca kammantā       etammaṅgalamuttamaṃ.
         |6.6| Dānañca dhammacariyā ca       ñātakānañca saṅgaho
                  anavajjāni kammāni          etammaṅgalamuttamaṃ.
         |6.7| Āratī viratī pāpā              majjapānā ca saññamo
                  appamādo ca dhammesu        etammaṅgalamuttamaṃ.
         |6.8| Gāravo ca nivāto ca            santuṭṭhī ca kataññutā
                  kālena dhammassavanaṃ            etammaṅgalamuttamaṃ.
         |6.9| Khantī ca sovacassatā           samaṇānañca dassanaṃ
                  kālena dhammasākacchā        etammaṅgalamuttamaṃ.
       |6.10| Tapo ca brahmacariyañca       ariyasaccānadassanaṃ
                  nibbānasacchikiriyā ca         etammaṅgalamuttamaṃ.
       |6.11| Phuṭṭhassa lokadhammehi         cittaṃ yassa na kampati
                  asokaṃ virajaṃ khemaṃ                 etammaṅgalamuttamaṃ.
       |6.12| Etādisāni katvāna          sabbatthamaparājitā
                  sabbattha sotthiṃ gacchanti     tantesaṃ maṅgalamuttamanti.
                             Maṅgalasuttaṃ niṭṭhitaṃ.
                             Khuddakapāṭhe ratanasuttaṃ
     [7] |7.1| Yānīdha bhūtāni samāgatāni
                    bhummāni vā yāni va antalikkhe.
                    Sabbeva bhūtā sumanā bhavantu
                    athopi sakkacca suṇantu bhāsitaṃ
           |7.2| tasmā hi bhūtā nisāmetha sabbe
                    mettaṃ karotha mānusiyā pajāya.
                    Divā ca ratto ca haranti ye baliṃ
                    tasmā hi ne rakkhatha appamattā.
           |7.3| Yaṃ kiñci vittaṃ idha vā huraṃ vā
                    saggesu vā yaṃ ratanaṃ paṇītaṃ
                    na no samaṃ atthi tathāgatena
                    idampi buddhe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.4| Khayaṃ virāgaṃ amataṃ paṇītaṃ
                    yadajjhagā sakyamunī samāhito
                    na tena dhammena samatthi kiñci
                    idampi dhamme ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.5| Yambuddhaseṭṭho parivaṇṇayī suciṃ
                    samādhimānantarikaññamāhu
                    samādhinā tena samo na vijjati
                    idampi dhamme ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.6| Ye puggalā aṭṭha sataṃ pasaṭṭhā
                    cattāri etāni yugāni honti
                    te dakkhiṇeyyā sugatassa sāvakā
                    etesu dinnāni mahapphalāni
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.7| Ye suppayuttā manasā daḷhena
                    nikkāmino gotamasāsanamhi
                    te pattipattā amataṃ vigayha
                    laddhā mudhā nibbutiṃ bhuñjamānā
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.8| Yathindakhīlo paṭhaviṃ sito siyā
                    catubbhi vātebhi asampakampiyo
                    tathūpamaṃ sappurisaṃ vadāmi
                    Yo ariyasaccāni avecca passati
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
          |7.9| Yerīyasaccāni 1- vibhāvayanti
                    gambhīrapaññena sudesitāni
                    kiñcāpi te honti bhusappamattā
                    na te bhavaṃ aṭṭhamamādiyanti
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
        |7.10| Sahāvassa dassanasampadāya
                    tayassu dhammā jahitā bhavanti
                    sakkāyadiṭṭhi vicikicchitañca
                    sīlabbataṃ vāpi yadatthi kiñci
        |7.11| catūhapāyehi ca vippamutto
                    cha cābhiṭhānāni abhabbo kātuṃ
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
        |7.12| Kiñcāpi so kammaṃ karoti pāpakaṃ
                    kāyena vācāyuda cetasā vā
                    abhabbo so tassa paṭicchadāya
@Footnote: 1 idāni pāyato paṭhanti "ye ariyasaccāni vibhāvayantīti ."
                    Abhabbatā diṭṭhapadassa vuttā
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
        |7.13| Vanappagumbe yathā phussitagge
                    gimhānamāse paṭhamasmiṃ gimhe
                    tathūpamaṃ dhammavaraṃ adesayi
                    nibbānagāmiṃ paramaṃ hitāya
                    idampi buddhe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
         |7.14| Varo varaññū varado varāharo
                    anuttaro dhammavaraṃ adesayi
                    idampi buddhe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
         |7.15| Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ
                    virattacittāyatike bhavasmiṃ
                    te khīṇabījā aviruḷhichandā
                    nibbanti dhīrā yathāyampadīpo
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
         |7.16| Yānīdha bhūtāni samāgatāni
                    Bhummāni vā yāniva antalikkhe
                    tathāgataṃ devamanussapūjitaṃ
                    buddhaṃ namassāma suvatthi hotu.
         |7.17| Yānīdha bhūtāni samāgatāni
                    bhummāni vā yāniva antalikkhe
                    tathāgataṃ devamanussapūjitaṃ
                    dhammaṃ namassāma suvatthi hotu.
         |7.18| Yānīdha bhūtāni samāgatāni
                    bhummāni vā yāniva antalikkhe
                    tathāgataṃ devamanussapūjitaṃ
                    saṅghaṃ namassāma suvatthi hotu.
                          Ratanasuttaṃ niṭṭhitaṃ.
                                  -------



             The Pali Tipitaka in Roman Character Volume 25 page 1-9. https://84000.org/tipitaka/read/roman_item.php?book=25&item=1&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=1&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=1&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=1&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=1              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]