ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [118]  Evameva  kho  bhikkhave  imasmiṃ  dhammavinaye aṭṭha acchariyā
abbhūtadhammā   ye   disvā   disvā  bhikkhū  [2]-  dhammavinaye  abhiramanti
katame aṭṭha
     1   seyyathāpi  bhikkhave  mahāsamuddo  anupubbaninno  anupubbapoṇo
anupubbapabbhāro   nāyatakeneva  papāto  evameva  kho  bhikkhave  imasmiṃ
dhammavinaye       anupubbasikkhā       anupubbakiriyā      anupubbapaṭipadā
nāyatakeneva    aññāpaṭivedho    yaṃ    bhikkhave    imasmiṃ   dhammavinaye
anupubbasikkhā      anupubbakiriyā      anupubbapaṭipadā      nāyatakeneva
aññāpaṭivedho   ayaṃ   bhikkhave   imasmiṃ   dhammavinaye   paṭhamo  acchariyo
abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     2   Seyyathāpi  bhikkhave  mahāsamuddo  ṭhitadhammo  velaṃ  nātivattati
@Footnote: 1 Ma. aṭṭha .  2 Ma. imismiṃ.
Evameva   kho   bhikkhave   yaṃ   mayā  sāvakānaṃ  sikkhāpadaṃ  paññattaṃ  taṃ
mama    sāvakā    jīvitahetupi    nātikkamanti    yampi    bhikkhave   mama
sāvakānaṃ    sikkhāpadaṃ    paññattaṃ    taṃ    mama    sāvakā   jīvitahetupi
nātikkamanti   ayampi   bhikkhave   imasmiṃ   dhammavinaye   dutiyo  acchariyo
abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     3   Seyyathāpi  bhikkhave  mahāsamuddo  na  matena  kuṇapena  saṃvasati
yaṃ   hoti   mahāsamudde   mataṃ   kuṇapaṃ  taṃ  khippameva  tīraṃ  vāheti  thalaṃ
ussādeti  evameva  kho  bhikkhave  yo  so  puggalo dussīlo pāpadhammo
asucisaṅkassarasamācāro           paṭicchannakammanto          assamaṇo
samaṇapaṭiñño       abrahmacārī       brahmacāripaṭiñño       antopūti
avassuto  kasambukajāto  na  tena  saṅgho  saṃvasati atha kho [1]- khippameva
sannipatitvā    ukkhipati    kiñcāpi   so   hoti   majjhe   bhikkhusaṅghassa
nisinno   atha  kho  so  ārakā  ca  saṅghamhā  saṅgho  ca  tena  yampi
bhikkhave   yo  so  puggalo  dussīlo  pāpadhammo  asucisaṅkassarasamācāro
paṭicchannakammanto       assamaṇo       samaṇapaṭiñño       abrahmacārī
brahmacāripaṭiñño      antopūti     avassuto     kasambukajāto     na
tena   saṅgho   saṃvasati   atha   kho   khippameva   sannipatitvā   ukkhipati
kiñcāpi   so   hoti   majjhe   bhikkhusaṅghassa   nisinno   atha  kho  so
ārakā   ca   saṅghamhā   saṅgho   ca   tena   ayampi  bhikkhave  imasmiṃ
@Footnote: 1 Ma. Yu. naṃ.
Dhammavinaye   tatiyo   acchariyo   abbhūtadhammo   yaṃ  disvā  disvā  bhikkhū
imasmiṃ dhammavinaye abhiramanti.
     4   Seyyathāpi  bhikkhave  yā  kāci  mahānadiyo  seyyathīdaṃ  gaṅgā
yamunā   aciravatī   sarabhū   mahī  tā  mahāsamuddaṃ  pattā  jahanti  purimāni
nāmagottāni    mahāsamuddo    tveva    saṅkhyaṃ    gacchanti   evameva
kho    bhikkhave    cattāro    vaṇṇā   khattiyā   brāhmaṇā   vessā
suddā    te    tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ
pabbajitvā    jahanti    purimāni    nāmagottāni   samaṇā   sakyaputtiyā
tveva   saṅkhyaṃ  1-  gacchanti  yampi  bhikkhave  cattāro  vaṇṇā  khattiyā
brāhmaṇā    vessā    suddā    te   tathāgatappavedite   dhammavinaye
agārasmā    anagāriyaṃ    pabbajitvā   jahanti   purimāni   nāmagottāni
samaṇā    sakyaputtiyā    tveva    saṅkhyaṃ   gacchanti   ayampi   bhikkhave
imasmiṃ    dhammavinaye    catuttho   acchariyo   abbhūtadhammo   yaṃ   disvā
disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     5   Seyyathāpi   bhikkhave   yā  ca  loke  savantiyo  mahāsamuddaṃ
appenti   yā  ca  antalikkhā  dhārā  papatanti  na  tena  mahāsamuddassa
ūnattaṃ   vā  pūrattaṃ  vā  paññāyati  evameva  kho  bhikkhave  bahūpi  2-
bhikkhū    anupādisesāya    nibbānadhātuyā    parinibbāyanti    na   tena
nibbānadhātuyā   ūnattaṃ   vā   pūrattaṃ   vā   paññāyati  yampi  bhikkhave
bhikkhū    anupādisesāya    nibbānadhātuyā    parinibbāyanti    na   tena
@Footnote: 1 Ma. Yu. sabbattha saṅkhanti dissati .  2 Ma. Yu. bahū cepi.
Nibbānadhātuyā   ūnattaṃ   vā   pūrattaṃ   vā  paññāyati  ayampi  bhikkhave
imasmiṃ    dhammavinaye    pañcamo   accariyo   abbhūtadhammo   yaṃ   disvā
disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     6  Seyyathāpi  bhikkhave  mahāsamuddo  ekaraso  loṇaraso evameva
kho   bhikkhave   ayaṃ   dhammavinayo   ekaraso  vimuttiraso  yampi  bhikkhave
ayaṃ    dhammavinayo    ekaraso   vimuttiraso   ayampi   bhikkhave   imasmiṃ
dhammavinaye    chaṭṭho    acchariyo    abbhūtadhammo   yaṃ   disvā   disvā
bhikkhū imasmiṃ dhammavinaye abhiramanti.
     7   Seyyathāpi   bhikkhave   mahāsamuddo   bahuratano   anekaratano
tatrīmāni   ratanāni   seyyathīdaṃ   muttā   maṇi   veḷuriyo  saṅkho  silā
pavāḷaṃ   rajataṃ  jātarūpaṃ  lohitaṅgo  masāragallo  evameva  kho  bhikkhave
ayaṃ     dhammavinayo    bahuratano    anekaratano    tatrīmāni    ratanāni
seyyathīdaṃ   cattāro   satipaṭṭhānā   cattāro   sammappadhānā  cattāro
iddhippādā     pañcindriyāni    pañca    balāni    satta    bojjhaṅgā
ariyo    aṭṭhaṅgiko    maggo    yampi    bhikkhave    ayaṃ   dhammavinayo
bahuratano    anekaratano    tatrīmāni    ratanāni   seyyathīdaṃ   cattāro
satipaṭṭhānā     cattāro     sammappadhānā    cattāro    iddhippādā
pañcindriyāni   pañca   balāni   satta   bojjhaṅgā   ariyo   aṭṭhaṅgiko
maggo    ayampi    bhikkhave   imasmiṃ   dhammavinaye   sattamo   acchariyo
abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     8   Seyyathāpi   bhikkhave   mahāsamuddo   mahataṃ  bhūtānaṃ  āvāso
tatrīme   bhūtā   timi   timiṅgalo  timitimiṅgalo  asurā  nāgā  gandhabbā
santi     mahāsamudde    yojanasatikāpi    attabhāvā    dviyojanasatikāpi
attabhāvā    tiyojanasatikāpi   attabhāvā   catuyojanasatikāpi   attabhāvā
pañcayojanasatikāpi   attabhāvā   evameva  kho  bhikkhave  ayaṃ  dhammavinayo
mahataṃ   bhūtānaṃ   āvāso   tatrīme   bhūtā  sotāpanno  sotāpattiphala-
sacchikiriyāya      paṭipanno     sakadāgāmī     sakadāgāmiphalasacchikiriyāya
paṭipanno     anāgāmī    anāgāmiphalasacchikiriyāya    paṭipanno    arahā
arahattāya   paṭipanno   yampi   bhikkhave   ayaṃ  dhammavinayo  mahataṃ  bhūtānaṃ
āvāso    tatrīme    bhūtā    sotāpanno    sotāpattiphalasacchikiriyāya
paṭipanno    sakadāgāmī   sakadāgāmiphalasacchikiriyāya   paṭipanno   anāgāmī
anāgāmiphalasacchikiriyāya    paṭipanno    arahā    arahattāya    paṭipanno
ayampi   bhikkhave   imasmiṃ   dhammavinaye   aṭṭhamo  acchariyo  abbhūtadhammo
yaṃ   disvā   disvā  bhikkhū  imasmiṃ  dhammavinaye  abhiramanti  .  ime  kho
bhikkhave   imasmiṃ   dhammavinaye   aṭṭha  acchariyā  abbhūtadhammā  yaṃ  disvā
disvā   bhikkhū   imasmiṃ   dhammavinaye   abhiramantīti   .  atha  kho  bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          channamativassati             vivaṭaṃ nātivassati
          tasmā channaṃ vivaretha       evantaṃ nātivassatīti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 155-159. https://84000.org/tipitaka/read/roman_item.php?book=25&item=118&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=118&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=118&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=118&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=118              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]