![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
![]() |
![]() |
[193] 5 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ nāhaṃ bhikkhave aññaṃ ekasaṃyojanampi samanupassāmi yenevaṃ 1- saṃyojanena saṃyuttā sattā dīgharattaṃ sandhāvanti saṃsaranti yathayidaṃ bhikkhave taṇhāsaṃyojanaṃ taṇhāsaṃyojanena hi bhikkhave saṃyuttā sattā dīgharattaṃ sandhāvanti saṃsarantīti . etamatthaṃ bhagavā avoca . Tatthetaṃ iti vuccati taṇhādutiyo puriso dīghamaddhāna saṃsaraṃ itthambhāvaññathābhāvaṃ 2- saṃsāraṃ nātivattati etamādīnavaṃ 3- ñatvā taṇhaṃ dukkhassa sambhavaṃ vītataṇho anādāno sato bhikkhu paribbajeti. Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ.The Pali Tipitaka in Roman Character Volume 25 page 236. https://84000.org/tipitaka/read/roman_item.php?book=25&item=193&items=1&mode=bracket Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=193&items=1 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=193&items=1&mode=bracket Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=193&items=1&mode=bracket Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=193 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]