ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                      Dhammapadagāthāya cuddasamo buddhavaggo
     [24] |24.179| 14 Yassa jitaṃ nāvajīyati
                             jitamassa no yāti koci loke
                             taṃ buddhaṃ anantagocaraṃ
                             apadaṃ kena padena nessatha.
           |24.180| Yassa jālinī visattikā
                             taṇhā natthi kuhiñci netave
                             taṃ buddhaṃ anantagocaraṃ
                             apadaṃ kena padena nessatha.
      |24.181| Ye jhānapasutā dhīrā           nekkhammūpasame ratā
                        devāpi tesaṃ pihayanti        sambuddhānaṃ satīmataṃ.
      |24.182| Kiccho manussapaṭilābho       kicchaṃ maccāna jīvitaṃ
                        kicchaṃ saddhammassavanaṃ         kiccho buddhānamuppado 1-.
      |24.183| Sabbapāpassa akaraṇaṃ         kusalassūpasampadā 2-
@Footnote: 1 Ma. buddhānamuppādo. Yu. buddhānaṃ uppādo.
@2 Ma. Yu. kusalassa upsampadā.

--------------------------------------------------------------------------------------------- page40.

Sacittapariyodapanaṃ etaṃ buddhāna sāsanaṃ. |24.184| Khantī paramaṃ tapo tītikkhā nibbānaṃ paramaṃ vadanti buddhā na hi pabbajito parūpaghātī samaṇo hoti paraṃ viheṭhayanto. |24.185| Anūpavādo anūpaghāto pātimokkhe ca saṃvaro mattaññutā ca bhattasmiṃ pantañca sayanāsanaṃ adhicitte ca āyogo etaṃ buddhāna sāsanaṃ. |24.186| Na kahāpaṇavassena titti kāmesu vijjati appassādā dukkhā kāmā iti viññāya paṇḍito |24.187| api dibbesu kāmesu ratiṃ so nādhigacchati taṇhakkhayarato hoti sammāsambuddhasāvako. |24.188| Bahuṃ ve saraṇaṃ yanti pabbatāni vanāni ca ārāmarukkhacetyāni manussā bhayatajjitā |24.189| netaṃ kho saraṇaṃ khemaṃ netaṃ saraṇamuttamaṃ netaṃ saraṇamāgamma sabbadukkhā pamuccati. |24.190| Yo ca buddhañca dhammañca saṅghañca saraṇaṃ gato cattāri ariyasaccāni sammappaññāya passati |24.191| dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ

--------------------------------------------------------------------------------------------- page41.

|24.192| Etaṃ kho saraṇaṃ khemaṃ etaṃ saraṇamuttamaṃ etaṃ saraṇamāgamma sabbadukkhā pamuccati. |24.193| Dullabho purisājañño na so sabbattha jāyati yattha so jāyatī dhīro taṃ kulaṃ sukhamedhati. |24.194| Sukho buddhānaṃ uppādo sukhā saddhammadesanā sukhā saṅghassa sāmaggī samaggānaṃ tapo sukho. |24.195| Pūjārahe pūjayato buddhe yadi ca sāvake papañcasamatikkante tiṇṇasokapariddave |24.196| te tādise pūjayato nibbute akutobhaye na sakkā puññaṃ saṅkhātuṃ imettamapi kenaci. Buddhavaggo cuddasamo. Paṭhamakabhāṇavāraṃ. ---------


             The Pali Tipitaka in Roman Character Volume 25 page 39-41. https://84000.org/tipitaka/read/roman_item.php?book=25&item=24&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=24&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=24&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=24&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=24              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]